stōtranidhi → śrī kr̥ṣṇa stōtrāṇi → śrī kr̥ṣṇa gōviṁda harē murāri śrī kr̥ṣṇa gōviṁda harē murārē | hē nātha nārāyaṇa vāsudēva | acyutaṁ kēśavaṁ...
stōtranidhi → śrī kr̥ṣṇa stōtrāṇi → harē kr̥ṣṇa harē kr̥ṣṇa harē kr̥ṣṇa kr̥ṣṇa kr̥ṣṇa harē harē | harē rāma harē rāma rāma rāma harē harē ||...
stōtranidhi → śrī kr̥ṣṇa stōtrāṇi → ēka ślōkī bhāgavataṁ ādau dēvakidēvi garbhajananaṁ gōpī gr̥hēvardhanaṁ māyāpūtana jīvitāpaharaṇaṁ...
stōtranidhi → śrī viṣṇu stōtrāṇi → catuśślōkī bhāgavataṁ śrī bhagavānuvāca | jñānaṁ paramaguhyaṁ mē yadvijñānasamanvitam | sarahasyaṁ tadaṅgaṁ ca gr̥hāṇa...
stōtranidhi → śrī kr̥ṣṇa stōtrāṇi → śrī kr̥ṣṇa aṣṭōttara śatanāmavaliḥ ōṁ śrī kr̥ṣṇāya namaḥ | ōṁ kamalānāthāya namaḥ | ōṁ vāsudēvāya...
stōtranidhi → śrī kr̥ṣṇa stōtrāṇi → śrī gōpāla stōtram (nārada kr̥tam) śrīnārada uvāca | navīnanīradaśyāmaṁ nīlēndīvaralōcanam | vallavīnandanaṁ vandē...
stōtranidhi → śrī kr̥ṣṇa stōtrāṇi → śrī kr̥ṣṇa stōtram (vasudēva kr̥taṁ) tvāmatīndriyamavyaktamakṣaraṁ nirguṇaṁ vibhum | dhyānāsādhyaṁ ca sarvēṣāṁ...
stōtranidhi → śrī kr̥ṣṇa stōtrāṇi → śrī kr̥ṣṇa stōtram (nārada kr̥tam) vandē navaghanaśyāmaṁ pītakauśēyavāsasam | sānandaṁ sundaraṁ śuddhaṁ...
stōtranidhi → śrī kr̥ṣṇa stōtrāṇi → śrī kr̥ṣṇa stōtram (bāla kr̥taṁ) bālā ūcuḥ | yathā saṁrakṣitaṁ brahman sarvāpatsvēva naḥ kulam | tathā rakṣāṁ...
stōtranidhi → śrī kr̥ṣṇa stōtrāṇi → śrī kr̥ṣṇa stavarājaḥ (nārada kr̥tam) prasīda bhagavan mahyamajñānātkuṇṭhitātmanē | tavāṅghripaṅkajarajōrāgiṇīṁ...
stōtranidhi → śrī kr̥ṣṇa stōtrāṇi → śrī gōpāla (kr̥ṣṇa) dvādaśanāma stōtram śr̥ṇudhvaṁ munayaḥ sarvē gōpālasya mahātmanaḥ | anantasyāpramēyasya...
stōtranidhi → śrī kr̥ṣṇa stōtrāṇi → bhagavanmānasapūjā hr̥dambhōjē kr̥ṣṇaḥ sajalajaladaśyāmalatanuḥ sarōjākṣaḥ sragvī mukuṭakaṭakādyābharaṇavān |...
stōtranidhi → śrī kr̥ṣṇa stōtrāṇi → śrī kr̥ṣṇāṣṭakam 1 vasudēvasutaṁ dēvaṁ kaṁsacāṇūramardanam | dēvakīparamānandaṁ kr̥ṣṇaṁ vandē jagadgurum || 1...
stōtranidhi → śrī kr̥ṣṇa stōtrāṇi → śrī bālamukundāṣṭakam karāravindēna padāravindaṁ mukhāravindē vinivēśayantam | vaṭasya patrasya puṭē śayānaṁ bālaṁ...
stōtranidhi → śrī kr̥ṣṇa stōtrāṇi → madhurāṣṭakam adharaṁ madhuraṁ vadanaṁ madhuraṁ nayanaṁ madhuraṁ hasitaṁ madhuram | hr̥dayaṁ madhuraṁ gamanaṁ madhuraṁ...
stōtranidhi → śrī kr̥ṣṇa stōtrāṇi → śrī kr̥ṣṇa aṣṭōttaraśatanāma stōtram śrīkr̥ṣṇaḥ kamalānāthō vāsudēvaḥ sanātanaḥ | vasudēvātmajaḥ puṇyō...
stōtranidhi → śrī kr̥ṣṇa stōtrāṇi → śrī pāṇḍuraṅgāṣṭakam mahāyōgapīṭhē taṭē bhīmarathyā varaṁ puṇḍarīkāya dātuṁ munīndraiḥ | samāgatya...
stōtranidhi → śrī kr̥ṣṇa stōtrāṇi → śrī gōvindāṣṭakam satyaṁ jñānamanantaṁ nityamanākāśaṁ paramākāśaṁ...
stōtranidhi → śrī kr̥ṣṇa stōtrāṇi → śrī kr̥ṣṇāṣṭakam 2 śriyāśliṣṭō viṣṇuḥ sthiracaragururvēdaviṣayō dhiyāṁ sākṣī śuddhō...
stōtranidhi → śrī kr̥ṣṇa stōtrāṇi → śrī acyutāṣṭakam acyutaṁ kēśavaṁ rāmanārāyaṇaṁ kr̥ṣṇadāmōdaraṁ vāsudēvaṁ harim | śrīdharaṁ mādhavaṁ...