stōtranidhi → śrī gaṇēśa stōtrāṇi → śrī gaṇēśa sūktam (r̥gvēdīya) ā tū na̍ indra kṣu̱manta̎ṃ ci̱traṃ grā̱bhaṃ saṃ gṛ̍bhāya | ma̱hā̱ha̱stī...
stōtranidhi → śrī gaṇēśa stōtrāṇi → śrī gaṇapatyatharvaśīrṣōpaniṣat ōṁ bha̲draṁ karṇḗbhiḥ śr̥ṇu̲yāmá dēvāḥ | bha̲draṁ...
stōtranidhi → śrī gaṇēśa stōtrāṇi → śrī r̥ṇahartr̥ gaṇēśa stōtram || atha stōtram || sr̥ṣṭyādau brahmaṇā samyakpūjitaḥ phalasiddhayē | sadaiva...
stōtranidhi → śrī gaṇēśa stōtrāṇi → dvātriṁśadgaṇapati dhyāna ślōkāḥ 1| śrī bāla gaṇapatiḥ karastha kadalīcūtapanasēkṣukamōdakam | bālasūryanibhaṁ vandē...
stōtranidhi → śrī gaṇēśa stōtrāṇi → śrī gaṇēśa mantraprabhāva stutiḥ ōmityādau vēdavidō yaṁ pravadanti brahmādyā yaṁ lōkavidhānē praṇamanti | yō:'ntaryāmī...
stōtranidhi → śrī gaṇēśa stōtrāṇi → śrī mahāgaṇapati sahasranāma stōtram vyāsa uvāca | kathaṁ nāmnāṁ sahasraṁ svaṁ gaṇēśa upadiṣṭavān | śivāya...
stōtranidhi → śrī gaṇēśa stōtrāṇi → śrī vināyaka aṣṭōttaraśatanāmāvalī ōṁ vināyakāya namaḥ | ōṁ vighnarājāya namaḥ | ōṁ gaurīputrāya namaḥ | ōṁ...
stōtranidhi → śrī gaṇēśa stōtrāṇi → śrī ēkadanta stōtram gr̥tsamada uvāca | madāsuraṁ suśāntaṁ vai dr̥ṣṭvā viṣṇumukhāḥ surāḥ | bhr̥gvādayaśca...
stōtranidhi → śrī gaṇēśa stōtrāṇi → śrī mahāgaṇapati maṅgalamālikā stōtram śrīkaṇṭhaprēmaputrāya gaurīvāmāṅkavāsinē | dvātriṁśadrūpayuktāya...
stōtranidhi → śrī gaṇēśa stōtrāṇi → śrī gaṇēśa pañcacāmara stōtram namō gaṇādhipāya tē tvayā jagadvinirmitaṁ nijēcchayā ca pālyatē:'dhunā vaśē tava sthitam |...
stōtranidhi → śrī gaṇēśa stōtrāṇi → śrī ratnagarbha gaṇēśa vilāsa stutiḥ vāmadēvatanūbhavaṁ nijavāmabhāgasamāśritaṁ vallabhāmāśliṣya...
stōtranidhi → śrī gaṇēśa stōtrāṇi → śrī mahāgaṇapati stōtram yōgaṁ yōgavidāṁ vidhūtavividhavyāsaṅgaśuddhāśaya...
stōtranidhi → śrī gaṇēśa stōtrāṇi → śrī gaṇapati maṅgalāṣṭakam gajānanāya gāṅgēyasahajāya sadātmanē | gaurīpriyatanūjāya gaṇēśāyāstu maṅgalam || 1 ||...
stōtranidhi → śrī gaṇēśa stōtrāṇi → śrī gaṇēśāṣṭakam sarvē ucuḥ | yatō:'nantaśaktēranantāśca jīvā yatō nirguṇādapramēyā guṇāstē | yatō bhāti sarvaṁ...
stōtranidhi → śrī gaṇēśa stōtrāṇi → śrī mahāgaṇapati navārṇa vēdapādastavaḥ śrīkaṇṭhatanaya śrīśa śrīkara śrīdalārcita | śrīvināyaka sarvēśa śriyaṁ...
stōtranidhi → śrī gaṇēśa stōtrāṇi → śrī gaṇādhipa pañcaratnam sarāgalōkadurlabhaṁ virāgilōkapūjitaṁ surāsurairnamaskr̥taṁ jarāpamr̥tyunāśakam | girā guruṁ...
stōtranidhi → śrī gaṇēśa stōtrāṇi → śrī vighnēśvara ṣōḍaśanāma stōtram sumukhaścaikadantaśca kapilō gajakarṇakaḥ | lambōdaraśca vikaṭō vighnarājō vināyakaḥ...
stōtranidhi → śrī gaṇēśa stōtrāṇi → śrī r̥ṇavimōcana mahāgaṇapati stōtram smarāmi dēvadēvēśaṁ vakratuṇḍaṁ mahābalam | ṣaḍakṣaraṁ kr̥pāsindhuṁ...
stōtranidhi → śrī gaṇēśa stōtrāṇi → śrī gaṇapati stavaḥ brahmaviṣṇumahēśā ūcuḥ | ajaṁ nirvikalpaṁ nirākāramēkaṁ nirānandamadvaitamānandapūrṇam | paraṁ...
stōtranidhi → śrī gaṇēśa stōtrāṇi → śrī saṅkaṭanāśana gaṇēśa stōtram nārada uvāca | praṇamya śirasā dēvaṁ gaurīputraṁ vināyakam | bhaktāvāsaṁ...
stōtranidhi → śrī gaṇēśa stōtrāṇi → śrī gaṇanāyakāṣṭakam ēkadantaṁ mahākāyaṁ taptakāñcanasannibham | lambōdaraṁ viśālākṣaṁ vandē:'haṁ gaṇanāyakam ||...
stōtranidhi → śrī gaṇēśa stōtrāṇi → śrī vināyaka aṣṭōttaraśatanāma stōtram vināyakō vighnarājō gaurīputrō gaṇēśvaraḥ | skandāgrajō:'vyayaḥ pūtō...
stōtranidhi → śrī gaṇēśa stōtrāṇi → śrī gaṇēśa bhujaṅgam raṇatkṣudraghaṇṭāninādābhirāmaṁ calattāṇḍavōddaṇḍavatpadmatālam |...
stōtranidhi → śrī gaṇēśa stōtrāṇi → śrī gaṇēśa pañcaratnam mudā karāttamōdakaṁ sadā vimuktisādhakaṁ kalādharāvataṁsakaṁ vilāsilōkarakṣakam |...