Sri Ganesha Bhujangam – śrī gaṇēśa bhujaṅgam


raṇatkṣudraghaṇṭāninādābhirāmaṁ
calattāṇḍavōddaṇḍavatpadmatālam |
lasattundilāṅgōparivyālahāraṁ
gaṇādhīśamīśānasūnuṁ tamīḍē || 1 ||

dhvanidhvaṁsavīṇālayōllāsivaktraṁ
sphuracchuṇḍadaṇḍōllasadbījapūram |
galaddarpasaugandhyalōlālimālaṁ
gaṇādhīśamīśānasūnuṁ tamīḍē || 2 ||

prakāśajjapāraktaratnaprasūna-
-pravālaprabhātāruṇajyōtirēkam |
pralambōdaraṁ vakratuṇḍaikadantaṁ
gaṇādhīśamīśānasūnuṁ tamīḍē || 3 ||

vicitrasphuradratnamālākirīṭaṁ
kirīṭōllasaccandrarēkhāvibhūṣam |
vibhūṣaikabhūṣaṁ bhavadhvaṁsahētuṁ
gaṇādhīśamīśānasūnuṁ tamīḍē || 4 ||

udañcadbhujāvallarīdr̥śyamūlō-
-ccaladbhrūlatāvibhramabhrājadakṣam |
marutsundarīcāmaraiḥ sēvyamānaṁ
gaṇādhīśamīśānasūnuṁ tamīḍē || 5 ||

sphuranniṣṭhurālōlapiṅgākṣitāraṁ
kr̥pākōmalōdāralīlāvatāram |
kalābindugaṁ gīyatē yōgivaryai-
-rgaṇādhīśamīśānasūnuṁ tamīḍē || 6 ||

yamēkākṣaraṁ nirmalaṁ nirvikalpaṁ
guṇātītamānandamākāraśūnyam |
paraṁ pāramōṅkāramāmnāyagarbhaṁ
vadanti pragalbhaṁ purāṇaṁ tamīḍē || 7 ||

cidānandasāndrāya śāntāya tubhyaṁ
namō viśvakartrē ca hartrē ca tubhyam |
namō:’nantalīlāya kaivalyabhāsē
namō viśvabīja prasīdēśasūnō || 8 ||

imaṁ sustavaṁ prātarutthāya bhaktyā
paṭhēdyastu martyō labhētsarvakāmān |
gaṇēśaprasādēna sidhyanti vācō
gaṇēśē vibhau durlabhaṁ kiṁ prasannē || 9 ||

iti śrīmacchaṅkarācārya kr̥ta śrīgaṇēśa bhujaṅgam |


See more śrī gaṇēśa stōtrāṇi for chanting.


గమనిక: ఉగాది నుండి మొదలయ్యే వసంత నవరాత్రుల కోసం "శ్రీ లలితా స్తోత్రనిధి" పారాయణ గ్రంథము అందుబాటులో ఉంది.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments

Leave a Reply

error: Not allowed