Sri Maha Ganapathi Sahasranama stotram – śrī mahāgaṇapati sahasranāma stōtram


vyāsa uvāca |
kathaṁ nāmnāṁ sahasraṁ svaṁ gaṇēśa upadiṣṭavān |
śivāya tanmamācakṣva lōkānugrahatatpara || 1 ||

brahmōvāca |
dēvadēvaḥ purārātiḥ puratrayajayōdyamē |
anarcanādgaṇēśasya jātō vighnākulaḥ kila || 2 ||

manasā sa vinirdhārya tatastadvighnakāraṇam |
mahāgaṇapatiṁ bhaktyā samabhyarcya yathāvidhi || 3 ||

vighnapraśamanōpāyamapr̥cchadaparājitaḥ |
santuṣṭaḥ pūjayā śambhōrmahāgaṇapatiḥ svayam || 4 ||

sarvavighnaikaharaṇaṁ sarvakāmaphalapradam |
tatastasmai svakaṁ nāmnāṁ sahasramidamabravīt || 5 ||

asya śrīmahāgaṇapati sahasranāmamālāmantrasya mahāgaṇapati r̥ṣiḥ anuṣṭup chandaḥ śrīmahāgaṇapatirdēvatā gaṁ bījaṁ huṁ śaktiḥ svāhā kīlakaṁ śrīmahāgaṇapati prasādasiddhyarthē japē viniyōgaḥ |

dhyānam |
gajavadanamacintyaṁ tīkṣṇadaṁṣṭraṁ trinētraṁ
br̥hadudaramaśēṣaṁ bhūtirājaṁ purāṇam |
amaravarasupūjyaṁ raktavarṇaṁ surēśaṁ
paśupatisutamīśaṁ vighnarājaṁ namāmi ||

stōtram |
ōṁ gaṇēśvarō gaṇakrīḍō gaṇanāthō gaṇādhipaḥ |
ēkadaṁṣṭrō vakratuṇḍō gajavaktrō mahōdaraḥ || 1 ||

lambōdarō dhūmravarṇō vikaṭō vighnanāyakaḥ |
sumukhō durmukhō buddhō vighnarājō gajānanaḥ || 2 ||

bhīmaḥ pramōda āmōdaḥ surānandō madōtkaṭaḥ |
hērambaḥ śambaraḥ śambhurlambakarṇō mahābalaḥ || 3 ||

nandanō:’lampaṭō:’bhīrurmēghanādō gaṇañjayaḥ |
vināyakō virūpākṣō dhīraśūrō varapradaḥ || 4 ||

mahāgaṇapatirbuddhipriyaḥ kṣipraprasādanaḥ |
rudrapriyō gaṇādhyakṣa umāputrō:’ghanāśanaḥ || 5 ||

kumāragururīśānaputrō mūṣakavāhanaḥ |
siddhipriyaḥ siddhipatiḥ siddhaḥ siddhivināyakaḥ || 6 ||

avighnastumburuḥ siṁhavāhanō mōhinīpriyaḥ |
kaṭaṅkaṭō rājaputraḥ śālakaḥ sammitō:’mitaḥ || 7 ||

kūṣmāṇḍasāmasambhūtirdurjayō dhūrjayō jayaḥ |
bhūpatirbhuvanapatirbhūtānāmpatiravyayaḥ || 8 || [bhuvanēśānō]

viśvakartā viśvamukhō viśvarūpō nidhirghr̥ṇiḥ |
kaviḥ kavīnāmr̥ṣabhō brahmaṇyō brahmaṇaspatiḥ || 9 ||

jyēṣṭharājō nidhipatirnidhipriyapatipriyaḥ |
hiraṇmayapurāntaḥsthaḥ sūryamaṇḍalamadhyagaḥ || 10 ||

karāhatidhvastasindhusalilaḥ pūṣadantabhit |
umāṅkakēlikutukī muktidaḥ kulapālanaḥ || 11 ||

kirīṭī kuṇḍalī hārī vanamālī manōmayaḥ |
vaimukhyahatadaityaśrīḥ pādāhatijitakṣitiḥ || 12 ||

sadyōjātasvarṇamuñjamēkhalī durnimittahr̥t |
duḥsvapnahr̥tprasahanō guṇī nādapratiṣṭhitaḥ || 13 ||

surūpaḥ sarvanētrādhivāsō vīrāsanāśrayaḥ |
pītāmbaraḥ khaṇḍaradaḥ khaṇḍēndukr̥taśēkharaḥ || 14 ||

citrāṅkaśyāmadaśanō phālacandraścaturbhujaḥ |
yōgādhipastārakasthaḥ puruṣō gajakarṇakaḥ || 15 ||

gaṇādhirājō vijayasthirō gajapatidhvajī |
dēvadēvaḥ smaraprāṇadīpakō vāyukīlakaḥ || 16 ||

vipaścidvaradō nādōnnādabhinnabalāhakaḥ |
varāharadanō mr̥tyuñjayō vyāghrājināmbaraḥ || 17 ||

icchāśaktidharō dēvatrātā daityavimardanaḥ |
śambhuvaktrōdbhavaḥ śambhukōpahā śambhuhāsyabhūḥ || 18 ||

śambhutējāḥ śivāśōkahārī gaurīsukhāvahaḥ |
umāṅgamalajō gaurītējōbhūḥ svardhunībhavaḥ || 19 ||

yajñakāyō mahānādō girivarṣmā śubhānanaḥ |
sarvātmā sarvadēvātmā brahmamūrdhā kakupchrutiḥ || 20 ||

brahmāṇḍakumbhaścidvyōmaphālaḥ satyaśirōruhaḥ |
jagajjanmalayōnmēṣanimēṣō:’gnyarkasōmadr̥k || 21 ||

girīndraikaradō dharmādharmōṣṭhaḥ sāmabr̥ṁhitaḥ |
graharkṣadaśanō vāṇījihvō vāsavanāsikaḥ || 22 ||

kulācalāṁsaḥ sōmārkaghaṇṭō rudraśirōdharaḥ |
nadīnadabhujaḥ sarpāṅgulīkastārakānakhaḥ || 23 ||

bhrūmadhyasaṁsthitakarō brahmavidyāmadōtkaṭaḥ |
vyōmanābhiḥ śrīhr̥dayō mērupr̥ṣṭhō:’rṇavōdaraḥ || 24 ||

kukṣisthayakṣagandharvarakṣaḥkinnaramānuṣaḥ |
pr̥thvīkaṭiḥ sr̥ṣṭiliṅgaḥ śailōrurdasrajānukaḥ || 25 ||

pātālajaṅghō munipātkālāṅguṣṭhastrayītanuḥ |
jyōtirmaṇḍalalāṅgūlō hr̥dayālānaniścalaḥ || 26 ||

hr̥tpadmakarṇikāśāliviyatkēlisarōvaraḥ |
sadbhaktadhyānanigaḍaḥ pūjāvārīnivāritaḥ || 27 ||

pratāpī kaśyapasutō gaṇapō viṣṭapī balī |
yaśasvī dhārmikaḥ svōjāḥ prathamaḥ prathamēśvaraḥ || 28 ||

cintāmaṇidvīpapatiḥ kalpadrumavanālayaḥ |
ratnamaṇḍapamadhyasthō ratnasiṁhāsanāśrayaḥ || 29 ||

tīvrāśirōdhr̥tapadō jvālinīmaulilālitaḥ |
nandānanditapīṭhaśrīrbhōgadābhūṣitāsanaḥ || 30 ||

sakāmadāyinīpīṭhaḥ sphuradugrāsanāśrayaḥ |
tējōvatīśirōratnaṁ satyānityāvataṁsitaḥ || 31 ||

savighnanāśinīpīṭhaḥ sarvaśaktyambujāśrayaḥ |
lipipadmāsanādhārō vahnidhāmatrayāśrayaḥ || 32 ||

unnataprapadō gūḍhagulphaḥ saṁvr̥ttapārṣṇikaḥ |
pīnajaṅghaḥ śliṣṭajānuḥ sthūlōruḥ prōnnamatkaṭiḥ || 33 ||

nimnanābhiḥ sthūlakukṣiḥ pīnavakṣā br̥hadbhujaḥ |
pīnaskandhaḥ kambukaṇṭhō lambōṣṭhō lambanāsikaḥ || 34 ||

bhagnavāmaradastuṅgasavyadantō mahāhanuḥ |
hrasvanētratrayaḥ śūrpakarṇō nibiḍamastakaḥ || 35 ||

stabakākārakumbhāgrō ratnamaulirniraṅkuśaḥ |
sarpahārakaṭīsūtraḥ sarpayajñōpavītavān || 36 ||

sarpakōṭīrakaṭakaḥ sarpagraivēyakāṅgadaḥ |
sarpakakṣyōdarābandhaḥ sarparājōttarīyakaḥ || 37 ||

raktō raktāmbaradharō raktamālyavibhūṣaṇaḥ |
raktēkṣaṇō raktakarō raktatālvōṣṭhapallavaḥ || 38 ||

śvētaḥ śvētāmbaradharaḥ śvētamālyavibhūṣaṇaḥ |
śvētātapatraruciraḥ śvētacāmaravījitaḥ || 39 ||

sarvāvayavasampūrṇasarvalakṣaṇalakṣitaḥ |
sarvābharaṇaśōbhāḍhyaḥ sarvaśōbhāsamanvitaḥ || 40 ||

sarvamaṅgalamāṅgalyaḥ sarvakāraṇakāraṇam |
sarvadaikakaraḥ śār̆ṅgī bījāpūrī gadādharaḥ || 41 ||

ikṣucāpadharaḥ śūlī cakrapāṇiḥ sarōjabhr̥t |
pāśī dhr̥tōtpalaḥ śālīmañjarībhr̥t svadantabhr̥t || 42 ||

kalpavallīdharō viśvābhayadaikakarō vaśī |
akṣamālādharō jñānamudrāvān mudgarāyudhaḥ || 43 ||

pūrṇapātrī kambudharō vidhr̥tālisamudgakaḥ |
mātuluṅgadharaścūtakalikābhr̥tkuṭhāravān || 44 ||

puṣkarasthasvarṇaghaṭīpūrṇaratnābhivarṣakaḥ |
bhāratīsundarīnāthō vināyakaratipriyaḥ || 45 ||

mahālakṣmīpriyatamaḥ siddhalakṣmīmanōramaḥ |
ramāramēśapūrvāṅgō dakṣiṇōmāmahēśvaraḥ || 46 ||

mahīvarāhavāmāṅgō ratikandarpapaścimaḥ |
āmōdamōdajananaḥ sapramōdapramōdanaḥ || 47 ||

samēdhitasamr̥ddhaśrīrr̥ddhisiddhipravartakaḥ |
dattasaumukhyasumukhaḥ kāntikandalitāśrayaḥ || 48 ||

madanāvatyāśritāṅghriḥ kr̥ttadaurmukhyadurmukhaḥ |
vighnasampallavōpaghnasēvōnnidramadadravaḥ || 49 ||

vighnakr̥nnighnacaraṇō drāviṇīśaktisatkr̥taḥ |
tīvrāprasannanayanō jvālinīpālitaikadr̥k || 50 ||

mōhinīmōhanō bhōgadāyinīkāntimaṇḍitaḥ |
kāminīkāntavaktraśrīradhiṣṭhitavasundharaḥ || 51 ||

vasundharāmadōnnaddhamahāśaṅkhanidhiprabhuḥ |
namadvasumatīmaulimahāpadmanidhiprabhuḥ || 52 ||

sarvasadgurusaṁsēvyaḥ śōciṣkēśahr̥dāśrayaḥ |
īśānamūrdhā dēvēndraśikhā pavananandanaḥ || 53 ||

agrapratyagranayanō divyāstrāṇāmprayōgavit |
airāvatādisarvāśāvāraṇāvaraṇapriyaḥ || 54 ||

vajrādyastraparīvārō gaṇacaṇḍasamāśrayaḥ |
jayājayaparīvārō vijayāvijayāvahaḥ || 55 ||

ajitārcitapādābjō nityānityāvataṁsitaḥ |
vilāsinīkr̥tōllāsaḥ śauṇḍīsaundaryamaṇḍitaḥ || 56 ||

anantānantasukhadaḥ sumaṅgalasumaṅgalaḥ |
icchāśaktijñānaśaktikriyāśaktiniṣēvitaḥ || 57 ||

subhagāsaṁśritapadō lalitālalitāśrayaḥ |
kāminīkāmanaḥ kāmamālinīkēlilālitaḥ || 58 ||

sarasvatyāśrayō gaurīnandanaḥ śrīnikētanaḥ |
guruguptapadō vācāsiddhō vāgīśvarīpatiḥ || 59 ||

nalinīkāmukō vāmārāmō jyēṣṭhāmanōramaḥ |
raudrīmudritapādābjō humbījastuṅgaśaktikaḥ || 60 ||

viśvādijananatrāṇaḥ svāhāśaktiḥ sakīlakaḥ |
amr̥tābdhikr̥tāvāsō madaghūrṇitalōcanaḥ || 61 ||

ucchiṣṭagaṇa ucchiṣṭagaṇēśō gaṇanāyakaḥ |
sārvakālikasaṁsiddhirnityaśaivō digambaraḥ || 62 ||

anapāyō:’nantadr̥ṣṭirapramēyō:’jarāmaraḥ |
anāvilō:’pratirathō hyacyutō:’mr̥tamakṣaram || 63 ||

apratarkyō:’kṣayō:’jayyō:’nādhārō:’nāmayō:’malaḥ |
amōghasiddhiradvaitamaghōrō:’pramitānanaḥ || 64 ||

anākārō:’bdhibhūmyagnibalaghnō:’vyaktalakṣaṇaḥ |
ādhārapīṭha ādhāra ādhārādhēyavarjitaḥ || 65 ||

ākhukētana āśāpūraka ākhumahārathaḥ |
ikṣusāgaramadhyastha ikṣubhakṣaṇalālasaḥ || 66 ||

ikṣucāpātirēkaśrīrikṣucāpaniṣēvitaḥ |
indragōpasamānaśrīrindranīlasamadyutiḥ || 67 ||

indīvaradalaśyāmaḥ indumaṇḍalanirmalaḥ |
idhmapriya iḍābhāga iḍādhāmēndirāpriyaḥ || 68 ||

ikṣvākuvighnavidhvaṁsī itikartavyatēpsitaḥ |
īśānamaulirīśāna īśānasuta ītihā || 69 ||

īṣaṇātrayakalpānta īhāmātravivarjitaḥ |
upēndra uḍubhr̥nmauliruṇḍērakabalipriyaḥ || 70 ||

unnatānana uttuṅgaḥ udāratridaśāgraṇīḥ |
ūrjasvānūṣmalamada ūhāpōhadurāsadaḥ || 71 ||

r̥gyajuḥsāmasambhūtirr̥ddhisiddhipravartakaḥ |
r̥jucittaikasulabhaḥ r̥ṇatrayavimōcakaḥ || 72 ||

luptavighnaḥ svabhaktānāṁ luptaśaktiḥ suradviṣām |
luptaśrīrvimukhārcānāṁ lūtāvisphōṭanāśanaḥ || 73 ||

ēkārapīṭhamadhyasthaḥ ēkapādakr̥tāsanaḥ |
ējitākhiladaityaśrīrēdhitākhilasaṁśrayaḥ || 74 ||

aiśvaryanidhiraiśvaryamaihikāmuṣmikapradaḥ |
airammadasamōnmēṣaḥ airāvatanibhānanaḥ || 75 ||

ōṅkāravācya ōṅkāra ōjasvānōṣadhīpatiḥ |
audāryanidhirauddhatyadhurya aunnatyanisvanaḥ || 76 ||

aṅkuśaḥsuranāgānāmaṅkuśaḥsuravidviṣām |
aḥsamastavisargāntapadēṣuparikīrtitaḥ || 77 ||

kamaṇḍaludharaḥ kalpaḥ kapardī kalabhānanaḥ |
karmasākṣī karmakartā karmākarmaphalapradaḥ || 78 ||

kadambagōlakākāraḥ kūṣmāṇḍagaṇanāyakaḥ |
kāruṇyadēhaḥ kapilaḥ kathakaḥ kaṭisūtrabhr̥t || 79 ||

kharvaḥ khaḍgapriyaḥ khaḍgakhātāntasthaḥ khanirmalaḥ |
khalvāṭaśr̥ṅganilayaḥ khaṭvāṅgī khadurāsadaḥ || 80 ||

guṇāḍhyō gahanō gasthō gadyapadyasudhārṇavaḥ |
gadyagānapriyō garjō gītagīrvāṇapūrvajaḥ || 81 ||

guhyācāraratō guhyō guhyāgamanirūpitaḥ |
guhāśayō guhābdhisthō gurugamyō gurōrguruḥ || 82 ||

ghaṇṭāghargharikāmālī ghaṭakumbhō ghaṭōdaraḥ |
caṇḍaścaṇḍēśvarasuhr̥ccaṇḍīśaścaṇḍavikramaḥ || 83 ||

carācarapatiścintāmaṇicarvaṇalālasaḥ |
chandaśchandōvapuśchandōdurlakṣyaśchandavigrahaḥ || 84 ||

jagadyōnirjagatsākṣī jagadīśō jaganmayaḥ |
japō japaparō japyō jihvāsiṁhāsanaprabhuḥ || 85 ||

jhalajjhalōllasaddānajhaṅkāribhramarākulaḥ |
ṭaṅkārasphārasaṁrāvaṣṭaṅkārimaṇinūpuraḥ || 86 ||

ṭhadvayīpallavāntaḥsthasarvamantraikasiddhidaḥ |
ḍiṇḍimuṇḍō ḍākinīśō ḍāmarō ḍiṇḍimapriyaḥ || 87 ||

ḍhakkāninādamuditō ḍhaukō ḍhuṇḍhivināyakaḥ |
tattvānāṁ paramaṁ tattvaṁ tattvaṁ padanirūpitaḥ || 88 ||

tārakāntarasaṁsthānastārakastārakāntakaḥ |
sthāṇuḥ sthāṇupriyaḥ sthātā sthāvaraṁ jaṅgamaṁ jagat || 89 ||

dakṣayajñapramathanō dātā dānavamōhanaḥ |
dayāvān divyavibhavō daṇḍabhr̥ddaṇḍanāyakaḥ || 90 ||

dantaprabhinnābhramālō daityavāraṇadāraṇaḥ |
daṁṣṭrālagnadvipaghaṭō dēvārthanr̥gajākr̥tiḥ || 91 ||

dhanadhānyapatirdhanyō dhanadō dharaṇīdharaḥ |
dhyānaikaprakaṭō dhyēyō dhyānam dhyānaparāyaṇaḥ || 92 ||

nandyō nandipriyō nādō nādamadhyapratiṣṭhitaḥ |
niṣkalō nirmalō nityō nityānityō nirāmayaḥ || 93 ||

paraṁ vyōma paraṁ dhāma paramātmā paraṁ padam |
parātparaḥ paśupatiḥ paśupāśavimōcakaḥ || 94 ||

pūrṇānandaḥ parānandaḥ purāṇapuruṣōttamaḥ |
padmaprasannanayanaḥ praṇatā:’jñānamōcanaḥ || 95 ||

pramāṇapratyayātītaḥ praṇatārtinivāraṇaḥ |
phalahastaḥ phaṇipatiḥ phētkāraḥ phāṇitapriyaḥ || 96 ||

bāṇārcitāṅghriyugalō bālakēlikutūhalī |
brahma brahmārcitapadō brahmacārī br̥haspatiḥ || 97 ||

br̥hattamō brahmaparō brahmaṇyō brahmavitpriyaḥ |
br̥hannādāgryacītkārō brahmāṇḍāvalimēkhalaḥ || 98 ||

bhrūkṣēpadattalakṣmīkō bhargō bhadrō bhayāpahaḥ |
bhagavān bhaktisulabhō bhūtidō bhūtibhūṣaṇaḥ || 99 ||

bhavyō bhūtālayō bhōgadātā bhrūmadhyagōcaraḥ |
mantrō mantrapatirmantrī madamattamanōramaḥ || 100 ||

mēkhalāvān mandagatirmatimatkamalēkṣaṇaḥ |
mahābalō mahāvīryō mahāprāṇō mahāmanāḥ || 101 ||

yajñō yajñapatiryajñagōptā yajñaphalapradaḥ |
yaśaskarō yōgagamyō yājñikō yājakapriyaḥ || 102 ||

rasō rasapriyō rasyō rañjakō rāvaṇārcitaḥ |
rakṣōrakṣākarō ratnagarbhō rājyasukhapradaḥ || 103 ||

lakṣyaṁ lakṣapradō lakṣyō layasthō laḍḍukapriyaḥ |
lānapriyō lāsyaparō lābhakr̥llōkaviśrutaḥ || 104 ||

varēṇyō vahnivadanō vandyō vēdāntagōcaraḥ |
vikartā viśvataścakṣurvidhātā viśvatōmukhaḥ || 105 ||

vāmadēvō viśvanētā vajrivajranivāraṇaḥ |
viśvabandhanaviṣkambhādhārō viśvēśvaraprabhuḥ || 106 ||

śabdabrahma śamaprāpyaḥ śambhuśaktigaṇēśvaraḥ |
śāstā śikhāgranilayaḥ śaraṇyaḥ śikharīśvaraḥ || 107 ||

ṣaḍr̥tukusumasragvī ṣaḍādhāraḥ ṣaḍakṣaraḥ |
saṁsāravaidyaḥ sarvajñaḥ sarvabhēṣajabhēṣajam || 108 ||

sr̥ṣṭisthitilayakrīḍaḥ surakuñjarabhēdanaḥ |
sindūritamahākumbhaḥ sadasadvyaktidāyakaḥ || 109 ||

sākṣī samudramathanaḥ svasaṁvēdyaḥ svadakṣiṇaḥ |
svatantraḥ satyasaṅkalpaḥ sāmagānarataḥ sukhī || 110 ||

haṁsō hastipiśācīśō havanaṁ havyakavyabhuk |
havyō hutapriyō harṣō hr̥llēkhāmantramadhyagaḥ || 111 ||

kṣētrādhipaḥ kṣamābhartā kṣamāparaparāyaṇaḥ |
kṣiprakṣēmakaraḥ kṣēmānandaḥ kṣōṇīsuradrumaḥ || 112 ||

dharmapradō:’rthadaḥ kāmadātā saubhāgyavardhanaḥ |
vidyāpradō vibhavadō bhuktimuktiphalapradaḥ || 113 ||

ābhirūpyakarō vīraśrīpradō vijayapradaḥ |
sarvavaśyakarō garbhadōṣahā putrapautradaḥ || 114 ||

mēdhādaḥ kīrtidaḥ śōkahārī daurbhāgyanāśanaḥ |
prativādimukhastambhō ruṣṭacittaprasādanaḥ || 115 ||

parābhicāraśamanō duḥkhabhañjanakārākaḥ |
lavastruṭiḥ kalā kāṣṭhā nimēṣastatparaḥ kṣaṇaḥ || 116 ||

ghaṭī muhūrtaṁ praharō divānaktamaharniśam |
pakṣō māsō:’yanaṁ varṣaṁ yugaṁ kalpō mahālayaḥ || 117 ||

rāśistārā tithiryōgō vāraḥ karaṇamaṁśakam |
lagnaṁ hōrā kālacakraṁ mēruḥ saptarṣayō dhruvaḥ || 118 ||

rāhurmandaḥ kavirjīvō budhō bhaumaḥ śaśī raviḥ |
kālaḥ sr̥ṣṭiḥ sthitirviśvaṁ sthāvaraṁ jaṅgamaṁ ca yat || 119 ||

bhūrāpō:’gnirmarudvyōmāhaṅkr̥tiḥ prakr̥tiḥ pumān |
brahmā viṣṇuḥ śivō rudraḥ īśaḥ śaktiḥ sadāśivaḥ || 120 ||

tridaśāḥ pitaraḥ siddhā yakṣā rakṣāṁsi kinnarāḥ |
sādhyā vidyādharā bhūtā manuṣyāḥ paśavaḥ khagāḥ || 121 ||

samudrāḥ saritaḥ śailāḥ bhūtaṁ bhavyaṁ bhavōdbhavaḥ |
sāṅkhyaṁ pātañjalaṁ yōgaḥ purāṇāni śrutiḥ smr̥tiḥ || 122 ||

vēdāṅgāni sadācārō mīmāṁsā nyāyavistaraḥ |
āyurvēdō dhanurvēdō gāndharvaṁ kāvyanāṭakam || 123 ||

vaikhānasaṁ bhāgavataṁ sātvataṁ pāñcarātrakam |
śaivaṁ pāśupataṁ kālāmukhaṁ bhairavaśāsanam || 124 ||

śāktaṁ vaināyakaṁ sauraṁ jainamārhatasaṁhitā |
sadasadvyaktamavyaktaṁ sacētanamacētanam || 125 ||

bandhō mōkṣaḥ sukhaṁ bhōgō:’yōgaḥ satyamaṇurmahān |
svasti huṁ phaṭ svadhā svāhā śrauṣaḍvauṣaḍvaṣaṇṇamaḥ || 126 ||

jñānaṁ vijñānamānandō bōdhaḥ saṁvicchamō yamaḥ |
ēka ēkākṣarādhāraḥ ēkākṣaraparāyaṇaḥ || 127 ||

ēkāgradhīrēkavīraḥ ēkānēkasvarūpadhr̥k |
dvirūpō dvibhujō dvyakṣō dviradō dvīparakṣakaḥ || 128 ||

dvaimāturō dvivadanō dvandvātītō dvayātigaḥ |
tridhāmā trikarastrētā trivargaphaladāyakaḥ || 129 ||

triguṇātmā trilōkādistriśaktīśastrilōcanaḥ |
caturbāhuścaturdantaścaturātmā caturmukhaḥ || 130 ||

caturvidhōpāyamayaścaturvarṇāśramāśrayaḥ |
caturvidhavacōvr̥ttiparivr̥ttipravartakaḥ || 131 ||

caturthīpūjanaprītaścaturthītithisambhavaḥ |
pañcākṣarātmā pañcātmā pañcāsyaḥ pañcakr̥tyakr̥t || 132 ||

pañcādhāraḥ pañcavarṇaḥ pañcākṣaraparāyaṇaḥ |
pañcatālaḥ pañcakaraḥ pañcapraṇavabhāvitaḥ || 133 ||

pañcabrahmamayasphūrtiḥ pañcāvaraṇavāritaḥ |
pañcabhakṣyapriyaḥ pañcabāṇaḥ pañcaśivātmakaḥ || 134 ||

ṣaṭkōṇapīṭhaḥ ṣaṭcakradhāmā ṣaḍgranthibhēdakaḥ |
ṣaḍadhvadhvāntavidhvaṁsī ṣaḍaṅgulamahāhradaḥ || 135 ||

ṣaṇmukhaḥ ṣaṇmukhabhrātā ṣaṭchaktiparivāritaḥ |
ṣaḍvairivargavidhvaṁsī ṣaḍūrmibhayabhañjanaḥ || 136 ||

ṣaṭtarkadūraḥ ṣaṭkarmanirataḥ ṣaḍrasāśrayaḥ |
saptapātālacaraṇaḥ saptadvīpōrumaṇḍalaḥ || 137 ||

saptasvarlōkamukuṭaḥ saptasaptivarapradaḥ |
saptāṅgarājyasukhadaḥ saptarṣigaṇamaṇḍitaḥ || 138 ||

saptacchandōnidhiḥ saptahōtā saptasvarāśrayaḥ |
saptābdhikēlikāsāraḥ saptamātr̥niṣēvitaḥ || 139 ||

saptacchandōmōdamadaḥ saptacchandōmakhaprabhuḥ |
aṣṭamūrtidhyēyamūrtiraṣṭaprakr̥tikāraṇam || 140 ||

aṣṭāṅgayōgaphalabhūraṣṭapatrāmbujāsanaḥ |
aṣṭaśaktisamr̥ddhaśrīraṣṭaiśvaryapradāyakaḥ || 141 ||

aṣṭapīṭhōpapīṭhaśrīraṣṭamātr̥samāvr̥taḥ |
aṣṭabhairavasēvyō:’ṣṭavasuvandyō:’ṣṭamūrtibhr̥t || 142 ||

aṣṭacakrasphuranmūrtiraṣṭadravyahaviḥpriyaḥ |
navanāgāsanādhyāsī navanidhyanuśāsitā || 143 ||

navadvārapurādhārō navādhāranikētanaḥ |
navanārāyaṇastutyō navadurgāniṣēvitaḥ || 144 ||

navanāthamahānāthō navanāgavibhūṣaṇaḥ |
navaratnavicitrāṅgō navaśaktiśirōdhr̥taḥ || 145 ||

daśātmakō daśabhujō daśadikpativanditaḥ |
daśādhyāyō daśaprāṇō daśēndriyaniyāmakaḥ || 146 ||

daśākṣaramahāmantrō daśāśāvyāpivigrahaḥ |
ēkādaśādibhīrudraiḥstuta ēkādaśākṣaraḥ || 147 ||

dvādaśōddaṇḍadōrdaṇḍō dvādaśāntanikētanaḥ |
trayōdaśābhidābhinnaviśvēdēvādhidaivatam || 148 ||

caturdaśēndravaradaścaturdaśamanuprabhuḥ |
caturdaśādividyāḍhyaścaturdaśajagatprabhuḥ || 149 ||

sāmapañcadaśaḥ pañcadaśīśītāṁśunirmalaḥ |
ṣōḍaśādhāranilayaḥ ṣōḍaśasvaramātr̥kaḥ || 150 ||

ṣōḍaśāntapadāvāsaḥ ṣōḍaśēndukalātmakaḥ |
kalāsaptadaśī saptadaśaḥ saptadaśākṣaraḥ || 151 ||

aṣṭādaśadvīpapatiraṣṭādaśapurāṇakr̥t |
aṣṭādaśauṣadhīsr̥ṣṭiraṣṭādaśavidhismr̥taḥ || 152 ||

aṣṭādaśalipivyaṣṭisamaṣṭijñānakōvidaḥ |
ēkaviṁśaḥpumānēkaviṁśatyaṅgulipallavaḥ || 153 ||

caturviṁśatitattvātmā pañcaviṁśākhyapūruṣaḥ |
saptaviṁśatitārēśaḥ saptaviṁśatiyōgakr̥t || 154 ||

dvātriṁśadbhairavādhīśaścatustriṁśanmahāhradaḥ |
ṣaṭtriṁśattattvasambhūtiraṣṭatriṁśatkalātanuḥ || 155 ||

namadēkōnapañcāśanmarudvarganirargalaḥ |
pañcāśadakṣaraśrēṇī pañcāśadrudravigrahaḥ || 156 ||

pañcāśadviṣṇuśaktīśaḥ pañcāśanmātr̥kālayaḥ |
dvipañcāśadvapuḥśrēṇī triṣaṣṭyakṣarasaṁśrayaḥ || 157 ||

catuḥṣaṣṭyarṇanirṇētā catuḥṣaṣṭikalānidhiḥ |
catuḥṣaṣṭimahāsiddhayōginībr̥ndavanditaḥ || 158 ||

aṣṭaṣaṣṭimahātīrthakṣētrabhairavabhāvanaḥ |
caturnavatimantrātmā ṣaṇṇavatyadhikaprabhuḥ || 159 ||

śatānandaḥ śatadhr̥tiḥ śatapatrāyatēkṣaṇaḥ |
śatānīkaḥ śatamakhaḥ śatadhārāvarāyudhaḥ || 160 ||

sahasrapatranilayaḥ sahasraphaṇabhūṣaṇaḥ |
sahasraśīrṣā puruṣaḥ sahasrākṣaḥ sahasrapāt || 161 ||

sahasranāmasaṁstutyaḥ sahasrākṣabalāpahaḥ |
daśasāhasraphaṇabhr̥tphaṇirājakr̥tāsanaḥ || 162 ||

aṣṭāśītisahasrādyamaharṣistōtrayantritaḥ |
lakṣādhīśapriyādhārō lakṣādhāramanōmayaḥ || 163 ||

caturlakṣajapaprītaścaturlakṣaprakāśitaḥ |
caturaśītilakṣāṇāṁ jīvānāṁ dēhasaṁsthitaḥ || 164 ||

kōṭisūryapratīkāśaḥ kōṭicandrāṁśunirmalaḥ |
śivābhavādhyuṣṭakōṭivināyakadhurandharaḥ || 165 ||

saptakōṭimahāmantramantritāvayavadyutiḥ |
trayastriṁśatkōṭisuraśrēṇīpraṇatapādukaḥ || 166 ||

anantanāmā:’nantaśrīranantā:’nantasaukhyadaḥ |
iti vaināyakaṁ nāmnāṁ sahasramidamīritam || 167 ||

idaṁ brāhmē muhūrtē vai yaḥ paṭhētpratyahaṁ naraḥ |
karasthaṁ tasya sakalamaihikāmuṣmikaṁ sukham || 168 ||

āyurārōgyamaiśvaryaṁ dhairyaṁ śauryaṁ balaṁ yaśaḥ |
mēdhā prajñā dhr̥tiḥ kāntiḥ saubhāgyamatirūpatā || 169 ||

satyaṁ dayā kṣamā śāntirdākṣiṇyaṁ dharmaśīlatā |
jagatsamyamanaṁ viśvasaṁvādō vādapāṭavam || 170 ||

sabhāpāṇḍityamaudāryaṁ gāmbhīryaṁ brahmavarcasam |
aunnatyaṁ ca kulaṁ śīlaṁ pratāpō vīryamāryatā || 171 ||

jñānaṁ vijñānamāstikyaṁ sthairyaṁ viśvātiśāyitā |
dhanadhānyābhivr̥ddhiśca sakr̥dasya japādbhavēt || 172 ||

vaśyaṁ caturvidhaṁ nr̥ṇāṁ japādasya prajāyatē |
rājñō rājakalatrasya rājaputrasya mantriṇaḥ || 173 ||

japyatē yasya vaśyārthaṁ sa dāsastasya jāyatē |
dharmārthakāmamōkṣāṇāmanāyāsēna sādhanam || 174 ||

śākinīḍākinīrakṣōyakṣōragabhayāpaham |
sāmrājyasukhadaṁ caiva samastaripumardanam || 175 ||

samastakalahadhvaṁsi dagdhabījaprarōhaṇam |
duḥkhapraśamanaṁ kruddhasvāmicittaprasādanam || 176 ||

ṣaṭkarmāṣṭamahāsiddhitrikālajñānasādhanam |
parakr̥tyōpaśamanaṁ paracakravimardanam || 177 ||

saṅgrāmaraṅgē sarvēṣāmidamēkaṁ jayāvaham |
sarvavandhyātvadōṣaghnaṁ garbharakṣaikakāraṇam || 178 ||

paṭhyatē pratyahaṁ yatra stōtraṁ gaṇapatēridam |
dēśē tatra na durbhikṣamītayō duritāni ca || 179 ||

na tadgr̥haṁ jahāti śrīryatrāyaṁ paṭhyatē stavaḥ |
kṣayakuṣṭhapramēhārśōbhagandaraviṣūcikāḥ || 180 ||

gulmaṁ plīhānamaśmānamatisāraṁ mahōdaram |
kāsaṁ śvāsamudāvartaṁ śūlaśōkādisambhavam || 181 ||

śirōrōgaṁ vamiṁ hikkāṁ gaṇḍamālāmarōcakam |
vātapittakaphadvandvatridōṣajanitajvaram || 182 ||

āgantuṁ viṣamaṁ śītamuṣṇaṁ caikāhikādikam |
ityādyuktamanuktaṁ vā rōgaṁ dōṣādisambhavam || 183 ||

sarvaṁ praśamayatyāśu stōtrasyāsya sakr̥jjapāt |
sakr̥tpāṭhēna saṁsiddhiḥ strīśūdrapatitairapi || 184 ||

sahasranāmamantrō:’yaṁ japitavyaḥ śubhāptayē |
mahāgaṇapatēḥ stōtraṁ sakāmaḥ prajapannidam || 185 ||

icchitānsakalān bhōgānupabhujyēha pārthivān |
manōrathaphalairdivyairvyōmayānairmanōramaiḥ || 186 ||

candrēndrabhāskarōpēndrabrahmaśarvādisadmasu |
kāmarūpaḥ kāmagatiḥ kāmatō vicaranniha || 187 ||

bhuktvā yathēpsitānbhōgānabhīṣṭān saha bandhubhiḥ |
gaṇēśānucarō bhūtvā mahāgaṇapatēḥ priyaḥ || 188 ||

nandīśvarādisānandīnanditaḥ sakalairgaṇaiḥ |
śivābhyāṁ kr̥payā putranirviśēṣaṁ ca lālitaḥ || 189 ||

śivabhaktaḥ pūrṇakāmō gaṇēśvaravarātpunaḥ |
jātismarō dharmaparaḥ sārvabhaumō:’bhijāyatē || 190 ||

niṣkāmastu japannityaṁ bhaktyā vighnēśatatparaḥ |
yōgasiddhiṁ parāṁ prāpya jñānavairāgyasaṁsthitaḥ || 191 ||

nirantarōditānandē paramānandasaṁvidi |
viśvōttīrṇē parē pārē punarāvr̥ttivarjitē || 192 ||

līnō vaināyakē dhāmni ramatē nityanirvr̥taḥ |
yō nāmabhirhunēdētairarcayētpūjayēnnaraḥ || 193 ||

rājānō vaśyatāṁ yānti ripavō yānti dāsatām |
mantrāḥ siddhyanti sarvē:’pi sulabhāstasyasiddhayaḥ || 194 ||

mūlamantrādapi stōtramidaṁ priyataraṁ mama |
nabhasyē māsi śuklāyāṁ caturthyāṁ mama janmani || 195 ||

dūrvābhirnāmabhiḥ pūjāṁ tarpaṇaṁ vidhivaccarēt |
aṣṭadravyairviśēṣēṇa juhuyādbhaktisamyutaḥ || 196 ||

tasyēpsitāni sarvāṇi siddhyantyatra na saṁśayaḥ |
idaṁ prajaptaṁ paṭhitaṁ pāṭhitaṁ śrāvitaṁ śrutam || 197 ||

vyākr̥taṁ carcitaṁ dhyātaṁ vimr̥ṣṭamabhinanditam |
ihāmutra ca sarvēṣāṁ viśvaiśvaryapradāyakam || 198 ||

svacchandacāriṇāpyēṣa yēnāyaṁ dhāryatē stavaḥ |
sa rakṣyatē śivōdbhūtairgaṇairadhyuṣṭakōṭibhiḥ || 199 ||

pustakē likhitaṁ yatra gr̥hē stōtraṁ prapūjayēt |
tatra sarvōttamā lakṣmīḥ sannidhattē nirantaram || 200 ||

dānairaśēṣairakhilairvrataiśca
tīrthairaśēṣairakhilairmakhaiśca |
na tatphalaṁ vindati yadgaṇēśa-
sahasranāmnāṁ smaraṇēna sadyaḥ || 201 ||

ētannāmnāṁ sahasraṁ paṭhati dinamaṇau pratyahaṁ prōjjihānē
sāyaṁ madhyandinē vā triṣavaṇamathavā santataṁ vā janō yaḥ |
sa syādaiśvaryadhuryaḥ prabhavati vacasāṁ kīrtimuccaistanōti
pratyūhaṁ hanti viśvaṁ vaśayati suciraṁ vardhatē putrapautraiḥ || 202 ||

akiñcanō:’pi matprāpticintakō niyatāśanaḥ |
japēttu caturō māsāngaṇēśārcanatatparaḥ || 203 ||

daridratāṁ samunmūlya saptajanmānugāmapi |
labhatē mahatīṁ lakṣmīmityājñā pāramēśvarī || 204 ||

āyuṣyaṁ vītarōgaṁ kulamativimalaṁ sampadaścārtadānāḥ
kīrtirnityāvadātā bhaṇitirabhinavā kāntiravyādhibhavyā |
putrāḥ santaḥ kalatraṁ guṇavadabhimataṁ yadyadētacca satyaṁ
nityaṁ yaḥ stōtramētatpaṭhati gaṇapatēstasya hastē samastam || 205 ||

gaṇañjayō gaṇapatirhērambō dharaṇīdharaḥ |
mahāgaṇapatirlakṣapradaḥ kṣipraprasādanaḥ || 206 ||

amōghasiddhiramitō mantraścintāmaṇirnidhiḥ |
sumaṅgalō bījamāśāpūrakō varadaḥ śivaḥ || 207 ||

kāśyapō nandanō vācāsiddhō ḍhuṇḍhivināyakaḥ |
mōdakairēbhiratraikaviṁśatyā nāmabhiḥ pumān || 208 ||

yaḥ stauti madgatamanā mamārādhanatatparaḥ |
stutō nāmnāṁ sahasrēṇa tēnāhaṁ nātra saṁśayaḥ || 209 ||

namō namaḥ suravarapūjitāṅghrayē
namō namō nirupamamaṅgalātmanē |
namō namō vipulapadaikasiddhayē
namō namaḥ karikalabhānanāya tē || 210 ||

kiṅkiṇīgaṇaraṇitastavacaraṇaḥ
prakaṭitagurumaticaritaviśēṣaḥ |
madajalalaharīkalitakapōlaḥ
śamayatu duritaṁ gaṇapatidēvaḥ || 211 ||

iti śrīgaṇēśapurāṇē upāsanākhaṇḍē mahāgaṇapatiprōktaṁ śrīmahāgaṇapati sahasranāmastōtraṁ sampūrṇam |


See more śrī gaṇēśa stōtrāṇi for chanting.


గమనిక: ఉగాది నుండి మొదలయ్యే వసంత నవరాత్రుల కోసం "శ్రీ లలితా స్తోత్రనిధి" పారాయణ గ్రంథము అందుబాటులో ఉంది.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments

Leave a Reply

error: Not allowed