jai śrīrām
(ētat paddhatipāṭhaḥ śrīmaddēvībhāgavatē ēkādaśaskandhē saptadaśō:'dhyāyē dr̥śyatē) viniyōgaḥ - ōṁ gāyatryā gāyatrī chandaḥ, viśvāmitra r̥ṣiḥ, savitā...
amandānandēnāmaravaragr̥hē vāsaniratāṁ naraṁ gāyantaṁ yā bhuvi bhavabhayāttrāyata iha | surēśaiḥ sampūjyāṁ munigaṇanutāṁ tāṁ sukhakarīṁ namāmō gāyatrīṁ...
stōtranidhi → śrī gāyatrī stōtrāṇi → śrī gāyatrī sahasranāma stōtram 2 dhyānam - muktāvidrumahēmanīladhavalacchāyairmukhaistrīkṣaṇaiḥ...
sukalyāṇīṁ vāṇīṁ suramunivaraiḥ pūjitapadāṁ śivāmādyāṁ vandyāṁ tribhuvanamayīṁ vēdajananīm | parāṁ śaktiṁ sraṣṭuṁ vividhavidharūpāṁ guṇamayīṁ...
asya śrīgāyatrītattvamālāmantrasya viśvāmitra r̥ṣiḥ anuṣṭup chandaḥ paramātmā dēvatā halō bījāni svarāḥ śaktayaḥ avyaktaṁ kīlakaṁ mama samastapāpakṣayārthē...
1| brahma śāpavimōcanam - asya śrībrahmaśāpavimōcana mantrasya nigrahānugrahakartā prajāpatirr̥ṣiḥ, kāmadhugāyatrī chandaḥ, bhuktimuktipradā brahmaśāpavimōcanī...
stōtranidhi → śrī gāyatrī stōtrāṇi → śrī gāyatryaṣṭōttaraśatanāma stōtram 1 śrīgāyatrī jaganmātā parabrahmasvarūpiṇī | paramārthapradā japyā...
stōtranidhi → śrī sūrya stōtrāṇi → tr̥cākalpa sūrya arghyapradāna kramaḥ ācamya | prāṇānāyamya | dēśakālau saṁkīrtya | gaṇapati pūjāṁ kr̥tvā | saṁkalpaḥ -...
stōtranidhi → śrī sūrya stōtrāṇi → tr̥cākalpa sūrya namaskāra kramaḥ ācamya | prāṇānāyamya | dēśakālau saṁkīrtya | gaṇapati pūjāṁ kr̥tvā | saṁkalpaḥ -...
stōtranidhi → śrī sūrya stōtrāṇi → śrī sūrya prātaḥ smaraṇa stōtram prātaḥ smarāmi khalu tatsaviturvarēṇyaṁ rūpaṁ hi maṇḍalamr̥cō:'tha tanuryajūṁṣi |...
stōtranidhi → śrī sūrya stōtrāṇi → śrī sūrya nāmavarṇana stōtram (bhaviṣyapurāṇē) brahmōvāca | nāmabhiḥ saṁstutō dēvō yairarkaḥ parituṣyati | tāni tē...
stōtranidhi → śrī sūrya stōtrāṇi → śrī sūryāryā stōtram (yājñavalkya kr̥tam) śukatuṇḍacchavisavituścaṇḍarucēḥ puṇḍarīkavanabandhōḥ | maṇḍalamuditaṁ...
stōtranidhi → śrī sūrya stōtrāṇi → śrī sūryāṣṭōttaraśatanāma stōtram 2 sūryō:'ryamā bhagastvaṣṭā pūṣārkaḥ savitā raviḥ | gabhastimānajaḥ kālō...
stōtranidhi → śrī sūrya stōtrāṇi → śrī ravi stutiḥ (tridēva kr̥tam) dr̥ṣṭvaivaṁ dēvadēvasya rūpaṁ bhānōrmahātmanaḥ | vismayōtphullanayanāstuṣṭavustē...
stōtranidhi → śrī sūrya stōtrāṇi → śrī sūrya stōtram 2 (dēva kr̥tam) dēvā ūcuḥ | namastē r̥ksvarūpāya sāmarūpāya tē namaḥ | yajuḥ svarūparūpāya sāmnāṁ...
stōtranidhi → śrī sūrya stōtrāṇi → śrī āditya stōtram 2 (bhaviṣyapurāṇē) navagrahāṇāṁ sarvēṣāṁ sūryādīnāṁ pr̥thak pr̥thak | pīḍā ca dussahā rājan...
stōtranidhi → śrī sūrya stōtrāṇi → śrī sūrya kavacam 3 (jagadvilakṣaṇam) br̥haspatiruvāca | indra śr̥ṇu pravakṣyāmi kavacaṁ paramādbhutam | yaddhr̥tvā munayaḥ...
śrīsūrya uvāca | sāmba sāmba mahābāhō śr̥ṇu mē kavacaṁ śubham | trailōkyamaṅgalaṁ nāma kavacaṁ paramādbhutam || 1 || yajjñātvā mantravit samyak phalaṁ prāpnōti...
tvaṁ dēva r̥ṣikartā ca prakr̥tiḥ puruṣaḥ prabhuḥ | chāyā sañjñā pratiṣṭhāpi nirālambō nirāśrayaḥ || 1 || āśrayaḥ sarvabhūtānāṁ namastē:'stu sadā mama |...
stōtranidhi → śrī sūrya stōtrāṇi → śrī āditya dvādaśanāmāvalī ōṁ ādityāya namaḥ | ōṁ divākarāya namaḥ | ōṁ bhāskarāya namaḥ | ōṁ prabhākarāya namaḥ |...
stōtranidhi → śrī sūrya stōtrāṇi → śrī āditya dvādaśanāma stōtram ādityaḥ prathamaṁ nāmaṁ dvitīyaṁ tu divākaraḥ | tr̥tīyaṁ bhāskaraḥ prōktaṁ caturthaṁ tu...
stōtranidhi → śrī sūrya stōtrāṇi → śrī mārtāṇḍa stōtram gāḍhāndhakāraharaṇāya jagaddhitāya jyōtirmayāya paramēśvaralōcanāya |...
stōtranidhi → śrī sūrya stōtrāṇi → śrī ravi aṣṭakam udayādrimastakamahāmaṇiṁ lasat kamalākaraikasuhr̥daṁ mahaujasam | gadapaṅkaśōṣaṇamaghaughanāśanaṁ...