ōṁ saṅgītayōginyai namaḥ | ōṁ śyāmāyai namaḥ | ōṁ śyāmalāyai namaḥ | ōṁ mantranāyikāyai namaḥ | ōṁ mantriṇyai namaḥ | ōṁ sacivēśyai namaḥ | ōṁ...
stōtranidhi → śrī śyāmalā stōtrāṇi → śrī śyāmalāṣṭōttaraśatanāmāvalī 2 ōṁ jagaddhātryai namaḥ | ōṁ mātaṅgīśvaryai namaḥ | ōṁ śyāmalāyai namaḥ |...
pūrvāṅgaṃ paśyatu || haridrā gaṇapati pūjā paśyatu || punaḥ saṅkalpam - pūrvokta evaṃ guṇa viśeṣaṇa viśiṣṭāyāṃ śubha tithau śrī śyāmalā devatā anugraha...
sarvaśr̥ṅgāraśōbhāḍhyāṁ tuṅgapīnapayōdharām | gaṅgādharapriyāṁ dēvīṁ mātaṅgīṁ naumi santatam || 1 || śrīmadvaikuṇṭhanilayaṁ śrīpatiṁ siddhasēvitam |...
ōṁkārapañjaraśukīṁ upaniṣadudyānakēlikalakaṇṭhīm | āgamavipinamayūrīṁ āryāmantarvibhāvayē gaurīm || 1 || dayamānadīrghanayanāṁ dēśikarūpēṇa darśitābhyudayām...
ōṁ saubhāgyalakṣmyai namaḥ | ōṁ saundaryanidhayē namaḥ | ōṁ samarasapriyāyai namaḥ | ōṁ sarvakalyāṇanilayāyai namaḥ | ōṁ sarvēśyai namaḥ | ōṁ sarvamaṅgalāyai...
stōtranidhi → daśamahāvidyā stōtrāṇi → śrī mātaṅginī kavacam (trailōkyamaṅgala kavacam) śrīdēvyuvāca | sādhu sādhu mahādēva kathayasva surēśvara |...
stōtranidhi → daśamahāvidyā stōtrāṇi → śrī mātaṅgī sahasranāma stōtram īśvara uvāca | śr̥ṇu dēvi pravakṣyāmi sāmprataṁ tattvataḥ param | nāmnāṁ sahasraṁ...
stōtranidhi → daśamahāvidyā stōtrāṇi → śrī mātaṅgī stōtram 2 mātaṅgīṁ madhupānamattanayanāṁ mātaṅga sañcāriṇīṁ kumbhīkumbhavivr̥ttapīvarakucāṁ...
stōtranidhi → śrī śyāmalā stōtrāṇi → śrī śyāmalā kavacam śrī dēvyuvāca | sādhusādhu mahādēva kathayasva mahēśvara | yēna sampadvidhānēna sādhakānāṁ jayapradam ||...
stōtranidhi → śrī śyāmalā stōtrāṇi → śrī śyāmalāṣṭōttaraśatanāmāvalī 1 ōṁ mātaṅgyai namaḥ | ōṁ vijayāyai namaḥ | ōṁ śyāmāyai namaḥ | ōṁ...
stōtranidhi → śrī śyāmalā stōtrāṇi → śrī śyāmalāṣṭōttaraśatanāma stōtram mātaṅgī vijayā śyāmā sacivēśī śukapriyā | nīpapriyā kadambēśī...
stōtranidhi → daśamahāvidyā stōtrāṇi → śrī mātaṅgī kavacam (sumukhī kavacam) śrīpārvatyuvāca | dēvadēva mahādēva sr̥ṣṭisaṁhārakāraka | mātaṅgyāḥ kavacaṁ...
stōtranidhi → śrī śyāmalā stōtrāṇi → śrī śyāmalā ṣōḍaśanāma stōtram hayagrīva uvāca | saṅgītayōginī śyāmā śyāmalā mantranāyikā | mantriṇī sacivēśī ca...
stōtranidhi → daśamahāvidyā stōtrāṇi → śrī mātaṅgī aṣṭōttaraśatanāma stōtram śrībhairavyuvāca | bhagavan śrōtumicchāmi mātaṅgyāḥ śatanāmakam | yadguhyaṁ...
stōtranidhi → daśamahāvidyā stōtrāṇi → śrī mātaṅgī hr̥dayam ēkadā kautukāviṣṭā bhairavaṁ bhūtasēvitam | bhairavī paripapraccha sarvabhūtahitē ratā || 1 ||...
stōtranidhi → daśamahāvidyā stōtrāṇi → śrī mātaṅgī stōtram 1 īśvara uvāca | ārādhya mātaścaraṇāmbujē tē brahmādayō vistr̥takīrtimāpuḥ | anyē paraṁ vā...
stōtranidhi → śrī śyāmalā stōtrāṇi → śrī śyāmalāpañcāśatsvara varṇamālikā stōtram vandē:'haṁ vanajēkṣaṇāṁ vasumatīṁ vāgdēvi tāṁ vaiṣṇavīṁ...
stōtranidhi → śrī śyāmalā stōtrāṇi → śrī śyāmalā stōtram jaya mātarviśālākṣi jaya saṅgītamātr̥kē | jaya mātaṅgi caṇḍāli gr̥hītamadhupātrakē || 1 ||...
stōtranidhi → śrī śyāmalā stōtrāṇi → śrī śyāmalā daṇḍakam dhyānam - māṇikyavīṇāmupalālayantīṁ madālasāṁ mañjulavāgvilāsām |...