Sri Matangi Ashtottara Shatanama Stotram – śrī mātaṅgī aṣṭōttaraśatanāma stōtram


śrībhairavyuvāca |
bhagavan śrōtumicchāmi mātaṅgyāḥ śatanāmakam |
yadguhyaṁ sarvatantrēṣu kēnāpi na prakāśitam || 1 ||

śrībhairava uvāca |
śr̥ṇu dēvi pravakṣyāmi rahasyātirahasyakam |
nākhyēyaṁ yatra kutrāpi paṭhanīyaṁ parātparam || 2 ||

yasyaikavārapaṭhanātsarvē vighnā upadravāḥ |
naśyanti tatkṣaṇāddēvi vahninā tūlarāśivat || 3 ||

prasannā jāyatē dēvī mātaṅgī cāsya pāṭhataḥ |
sahasranāmapaṭhanē yatphalaṁ parikīrtitam |
tatkōṭiguṇitaṁ dēvīnāmāṣṭaśatakaṁ śubham || 4 ||

asya śrīmātaṅgyaṣṭōttaraśatanāmastōtrasya bhagavānmataṅga r̥ṣiḥ anuṣṭupchandaḥ śrīmātaṅgī dēvatā śrīmātaṅgī prītayē japē viniyōgaḥ |

mahāmattamātaṅginī siddhirūpā
tathā yōginī bhadrakālī ramā ca |
bhavānī bhavaprītidā bhūtiyuktā
bhavārādhitā bhūtisampatkarī ca || 1 ||

dhanādhīśamātā dhanāgāradr̥ṣṭi-
-rdhanēśārcitā dhīravāpī varāṅgī |
prakr̥ṣṭā prabhārūpiṇī kāmarūpā
prahr̥ṣṭā mahākīrtidā karṇanālī || 2 ||

karālī bhagā ghōrarūpā bhagāṅgī
bhagāhvā bhagaprītidā bhīmarūpā |
bhavānī mahākauśikī kōśapūrṇā
kiśōrī kiśōrapriyā nandaīhā || 3 ||

mahākāraṇā:’kāraṇā karmaśīlā
kapālī prasiddhā mahāsiddhakhaṇḍā |
makārapriyā mānarūpā mahēśī
malōllāsinī lāsyalīlālayāṅgī || 4 ||

kṣamā kṣēmaśīlā kṣapākāriṇī cā-
-:’kṣayaprītidā bhūtiyuktā bhavānī |
bhavārādhitā bhūtisatyātmikā ca
prabhōdbhāsitā bhānubhāsvatkarā ca || 5 ||

dharādhīśamātā dharāgāradr̥ṣṭi-
-rdharēśārcitā dhīvarā dhīvarāṅgī |
prakr̥ṣṭā prabhārūpiṇī prāṇarūpā
prakr̥ṣṭasvarūpā svarūpapriyā ca || 6 ||

calatkuṇḍalā kāminī kāntayuktā
kapālā:’calā kālakōddhāriṇī ca |
kadambapriyā kōṭarī kōṭadēhā
kramā kīrtidā karṇarūpā ca kākṣmīḥ || 7 ||

kṣamāṅgī kṣayaprēmarūpā kṣayā ca
kṣayākṣā kṣayāhvā kṣayaprāntarā ca |
kṣavatkāminī kṣāriṇī kṣīrapūrṇā
śivāṅgī ca śākambharī śākadēhā || 8 ||

mahāśākayajñā phalaprāśakā ca
śakāhvā:’śakāhvā śakākhyā śakā ca |
śakākṣāntarōṣā surōṣā surēkhā
mahāśēṣayajñōpavītapriyā ca || 9 ||

jayantī jayā jāgratī yōgyarūpā
jayāṅgā japadhyānasantuṣṭasañjñā |
jayaprāṇarūpā jayasvarṇadēhā
jayajvālinī yāminī yāmyarūpā || 10 ||

jaganmātr̥rūpā jagadrakṣaṇā ca
svadhāvauṣaḍantā vilambā:’vilambā |
ṣaḍaṅgā mahālambarūpāsihastā-
padāhāriṇīhāriṇī hāriṇī ca || 11 ||

mahāmaṅgalā maṅgalaprēmakīrti-
-rniśumbhacchidā śumbhadarpāpahā ca |
tathā:’:’nandabījādimuktisvarūpā
tathā caṇḍamuṇḍāpadā mukhyacaṇḍā || 12 ||

pracaṇḍā:’pracaṇḍā mahācaṇḍavēgā
calaccāmarā cāmarā candrakīrtiḥ |
sucāmīkarā citrabhūṣōjjvalāṅgī
susaṅgītagītā ca pāyādapāyāt || 13 ||

iti tē kathitaṁ dēvi nāmnāmaṣṭōttaraṁ śatam |
gōpyaṁ ca sarvatantrēṣu gōpanīyaṁ ca sarvadā || 14 ||

ētasya satatābhyāsātsākṣāddēvō mahēśvaraḥ |
trisandhyaṁ ca mahābhaktyā paṭhanīyaṁ sukhōdayam || 15 ||

na tasya duṣkaraṁ kiñcijjāyatē sparśataḥ kṣaṇāt |
sukr̥taṁ yattadēvāptaṁ tasmādāvartayētsadā || 16 ||

sadaiva sannidhau tasya dēvī vasati sādaram |
ayōgā yē ta ēvāgrē suyōgāśca bhavanti vai || 17 ||

ta ēva mitrabhūtāśca bhavanti tatprasādataḥ |
viṣāṇi nōpasarpanti vyādhayō na spr̥śanti tān || 18 ||

lūtāvisphōṭakāḥ sarvē śamaṁ yānti ca tatkṣaṇāt |
jarāpalitanirmuktaḥ kalpajīvī bhavēnnaraḥ || 19 ||

api kiṁ bahunōktēna sānnidhyaṁ phalamāpnuyāt |
yāvanmayā purā prōktaṁ phalaṁ sāhasranāmakam |
tatsarvaṁ labhatē martyō mahāmāyāprasādataḥ || 20 ||

iti śrīrudrayāmalē śrīmātaṅgīśatanāmastōtram |


See more daśamahāvidyā stōtrāṇi for chanting.


గమనిక: ఉగాది నుండి మొదలయ్యే వసంత నవరాత్రుల కోసం "శ్రీ లలితా స్తోత్రనిధి" పారాయణ గ్రంథము అందుబాటులో ఉంది.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments

Leave a Reply

error: Not allowed