jaya phālanayana śritalōlanayana sitaśailanayana śarvā | jaya kālakāla jaya mr̥tyumr̥tyu jaya dēvadēva śambhō || 1 || jaya candramauli namadindramauli maṇisāndrahēli caraṇā |...
1) pañcāṅgarudranyāsaḥ 2) pañcamukha dhyānam 3) daśadik rakṣā prārthanā 4) keśādi pādānta nyāsaḥ 5) daśākṣarī daśāṅganyāsaḥ 6) pādādi mūrdhānta...
pūrvāṅgam paśyatu || śrī mahāgaṇapati laghu ṣoḍaśopacāra pūjā paśyatu || laghunyāsam paśyatu || asmin liṅge śrīumāmaheśvara svāminamāvāhayāmi sthāpayāmi | tataḥ...
stōtranidhi → śrī śiva stōtrāṇi → śrī śiva pañcākṣarī mantraḥ (nyāsa sahitaṁ) ācamanam - ōṁ śambhavē svāhā | ōṁ śaṅkarāya svāhā | ōṁ śāntāya svāhā |...
stōtranidhi → śrī śiva stōtrāṇi → śivapadamaṇimālā śivēti dvauvarṇau parapada nayaddhaṁsa garutau taṭau saṁsārābdhērnijaviṣaya bōdhāṅkura dalē |...
stōtranidhi → śrī śiva stōtrāṇi → śrī śarva stutiḥ (kr̥ṣṇārjuna kr̥tam) kr̥ṣṇārjunāvūcatuḥ | namō bhavāya śarvāya rudrāya varadāya ca | paśūnāṁ patayē...
stōtranidhi → śrī śiva stōtrāṇi → śrī candramaulīśa stōtram ōṁkārajaparatānāmōṁkārārthaṁ mudā vivr̥ṇvānam | ōjaḥpradaṁ natēbhyastamahaṁ praṇamāmi...
dhyānam | brahmāṇḍavyāptadēhā bhasitahimarucā bhāsamānā bhujaṅgaiḥ kaṇṭhē kālāḥ kapardākalita śaśikalāścaṇḍakōdaṇḍahastāḥ | tryakṣā rudrākṣamālāḥ...
ōṁ sthirāya namaḥ | ōṁ sthāṇavē namaḥ | ōṁ prabhavē namaḥ | ōṁ bhīmāya namaḥ | ōṁ pravarāya namaḥ | ōṁ varadāya namaḥ | ōṁ varāya namaḥ | ōṁ...
stōtranidhi → śrī śiva stōtrāṇi → śrī candramaulīśvara varṇamālā stōtram śrīśātmabhūmukhyasurārcitāṅghriṁ śrīkaṇṭhaśarvādipadābhidhēyam |...
stōtranidhi → śrī śiva stōtrāṇi → aruṇācalāṣṭakam darśanādabhrasadasi jananātkamalālayē | kāśyāṁ tu maraṇānmuktiḥ smaraṇādaruṇācalē || 1 ||...
stōtranidhi → śrī gaṇēśa stōtrāṇi → śrī gaṇādhīśa stōtram (śivaśakti kr̥tam) śrīśaktiśivāvūcatuḥ | namastē gaṇanāthāya gaṇānāṁ patayē namaḥ |...
śrīkr̥ṣṇa uvāca | mattasindhuramastakōpari nr̥tyamānapadāmbujaṁ bhaktacintitasiddhidānavicakṣaṇaṁ kamalēkṣaṇam | bhuktimuktiphalapradaṁ bhavapadmajācyutapūjitaṁ...
stōtranidhi → śrī śiva stōtrāṇi → śrī śivāṣṭakam 3 (śaṅkarācārya kr̥tam) tasmai namaḥ paramakāraṇakāraṇāya dīptōjjvalajjvalitapiṅgalalōcanāya |...
stōtranidhi → śrī śiva stōtrāṇi → śrī śiva hr̥dayam asya śrī śivahr̥dayastōtra mahāmantrasya vāmadēva r̥ṣiḥ paṅktyaiśchandhaḥ śrīsāmbasadāśiva dēvatāḥ ōṁ...
stōtranidhi → śrī śiva stōtrāṇi → śrī śivakēśava stutiḥ (yama kr̥tam) dhyānam | mādhavōmādhavāvīśau sarvasiddhivihāyinau | vandē parasparātmānau parasparanutipriyau ||...
stōtranidhi → śrī śiva stōtrāṇi → śrī śivāṣṭakam - 2 āśāvaśādaṣṭadigantarālē dēśāntarabhrāntamaśāntabuddhim | ākāramātrādavanīsuraṁ māṁ...
stōtranidhi → śrī śiva stōtrāṇi → śrī baṭukabhairava kavacam śrībhairava uvāca | dēvēśi dēharakṣārthaṁ kāraṇaṁ kathyatāṁ dhruvam | mriyantē sādhakā yēna vinā...
stōtranidhi → śrī śiva stōtrāṇi → śrī baṭukabhairava stavarājaḥ (aṣṭōttaraśatanāma stōtram ca) kailāsaśikharāsīnaṁ dēvadēvaṁ jagadgurum | śaṅkaraṁ...
śrī parameśvara śīghra pūjā vidhānam śivāya gurave namaḥ | śuciḥ - oṃ apavitraḥ pavitro vā sarvāvasthāṃ gato'pi vā | yaḥ smaretpuṇḍarīkākṣaṃ sa...
stōtranidhi → śrī śiva stōtrāṇi → mahāmṛtyuñjaya mantram (ṛ|ve|7|59|12) oṃ trya̍mbakaṃ yajāmahe su̱gandhi̍ṃ puṣṭi̱vardha̍nam . u̱rvā̱ru̱kami̍va̱...
stōtranidhi → śrī śiva stōtrāṇi → śrī hālāsyēśāṣṭakam kuṇḍōdara uvāca | śailādhīśasutāsahāya sakalāmnāyāntavēdya prabhō...
śambhō mahādēva śambhō mahādēva śambhō mahādēva gaṅgādhara | mr̥tyuñjaya pāhi mr̥tyuñjaya pāhi mr̥tyuñjaya pāhi mr̥tyuñjaya || adrīśajādhīśa vidrāvitāghaugha...
stōtranidhi → śrī śiva stōtrāṇi → śrī śiva gadyam (śrī śivāpadāna daṇḍaka stōtram) śailādikr̥taniṣēvaṇa kailāsaśikharabhūṣaṇa tatvārthagōcara...