stōtranidhi → śrī dakṣiṇāmūrti stōtrāṇi → śrī dakṣiṇāmūrti kavacam (rudrayāmalē) pārvatyuvāca | namastē:'stu trayīnātha paramānandakāraka | kavacaṁ...
śrīdēvyuvāca | śaivāni gāṇapatyāni śāktāni vaiṣṇavāni ca | kavacāni ca saurāṇi yāni cānyāni tāni ca || 1 || śrutāni dēvadēvēśa tvadvaktrānniḥsr̥tāni ca |...
stōtranidhi → śrī pratyaṅgirā stōtrāṇi → śrī pratyaṅgirā stavarājaḥ asya śrī pratyaṅgirā ugrakr̥tyādēvī mahāmantrasya pratyaṅgirā r̥ṣiḥ anuṣṭupchandaḥ...
stōtranidhi → śrī pratyaṅgirā stōtrāṇi → śrī bagalā pratyaṅgirā kavacam asya śrī bagalā pratyaṅgirā mantrasya nārada r̥ṣiḥ triṣṭup chandaḥ pratyaṅgirā...
stōtranidhi → śrī pratyaṅgirā stōtrāṇi → śrī tārā pratyaṅgirā kavacam tārāyāḥ stambhinī dēvī mōhinī kṣōbhiṇī tathā | jr̥mbhiṇī bhrāmiṇī raudrī...
stōtranidhi → śrī pratyaṅgirā stōtrāṇi → śrī pratyaṅgirā kavacam - 1 (sarvārthasādhanam) dēvyuvāca | bhagavan sarvadharmajña sarvaśāstrārthapāraga | dēvyāḥ...
stōtranidhi → śrī pratyaṅgirā stōtrāṇi → śrī pratyaṅgirā sahasranāma stōtram īśvara uvāca | śr̥ṇu dēvi pravakṣyāmi sāmprataṁ tatpurātanam | sahasranāma paramaṁ...
stōtranidhi → śrī kālikā stōtrāṇi → śrī dakṣiṇakālikā khaḍgamālā stōtram asya śrīdakṣiṇakālikā khaḍgamālāmantrasya śrī bhagavān mahākālabhairava r̥ṣiḥ...
stōtranidhi → śrī kālikā stōtrāṇi → śrī dakṣiṇakālikā hr̥daya stōtram 2 asya śrī dakṣiṇakālikāmbā hr̥dayastōtra mahāmantrasya mahākālabhairava r̥ṣiḥ...
stōtranidhi → śrī kālikā stōtrāṇi → śrī kālikā kavacam (vairināśakaram) kailāsaśikharāsīnaṁ śaṅkaraṁ varadaṁ śivam | dēvī papraccha sarvajñaṁ dēvadēvaṁ...
stōtranidhi → śrī kālikā stōtrāṇi → śrī kālī stavanam (śākinī stōtram) śrīānandabhairavī uvāca | mahākāla śivānanda paramānanda nirbhara | trailōkyasiddhida...
stōtranidhi → śrī kālikā stōtrāṇi → kakārādi śrī kālī sahasranāma stōtram asya śrīsarvasāmrājya mēdhākālīsvarūpa kakārātmaka sahasranāmastōtra mantrasya mahākāla...
stōtranidhi → śrī dattātrēya stōtrāṇi → śrī dattātrēya hr̥dayam 2 asya śrīdattātrēya hr̥dayarāja mahāmantrasya kālākarṣaṇa r̥ṣiḥ jagatīcchandaḥ...
stōtranidhi → śrī durgā stōtrāṇi → śrī rudracaṇḍī stōtram dhyānam - raktavarṇāṁ mahādēvī lasaccandravibhūṣitāṁ paṭ-ṭavastraparīdhānāṁ...
stōtranidhi → daśamahāvidyā stōtrāṇi → śrī kamalā stōtram 2 śrīśaṅkara uvāca | athātaḥ sampravakṣyāmi lakṣmīstōtramanuttamam | paṭhanācchravaṇādyasya narō...
stōtranidhi → śrī bālā stōtrāṇi → śrī bālā trailōkyavijaya kavacam śrībhairava uvāca | adhunā tē pravakṣyāmi kavacaṁ mantravigraham | trailōkyavijayaṁ nāma rahasyaṁ...
stōtranidhi → dēvī stōtrāṇi → śrī bālā makaranda stavaḥ śrīrudra uvāca | śr̥ṇu dēvi pravakṣyāmi makarandastavaṁ śubham | gōpyādgōpyataraṁ gōpyaṁ...
stōtranidhi → śrī bālā stōtrāṇi → śrī bālā kavacam 2 (rudrayāmalē) śrīpārvatyuvāca | dēvadēva mahādēva śaṅkara prāṇavallabha | kavacaṁ śrōtumicchāmi bālāyā...
stōtranidhi → śrī vārāhī stōtrāṇi → śrī vārāhī kavacam asya śrīvārāhīkavacasya trilōcana r̥ṣiḥ, anuṣṭup chandaḥ, śrīvārāhī dēvatā, ōṁ bījaṁ, glauṁ...
stōtranidhi → śrī gaṇēśa stōtrāṇi → śrī gaṇēśa hr̥daya kavacam namastasmai gaṇēśāya sarvavighnavināśinē | kāryārambhēṣu sarvēṣu pūjitō yaḥ surairapi || 1 ||...
stōtranidhi → daśamahāvidyā stōtrāṇi → śrī bhairavī kavacam (trailōkyavijayam) śrī dēvyuvāca | bhairavyāḥ sakalā vidyāḥ śrutāścādhigatā mayā | sāmprataṁ...
stōtranidhi → daśamahāvidyā stōtrāṇi → śrī tārā kavacam īśvara uvāca | kōṭitantrēṣu gōpyā hi vidyātibhayamōcinī | divyaṁ hi kavacaṁ tasyāḥ śr̥ṇuṣva...
stōtranidhi → śrī gaṇēśa stōtrāṇi → ucchiṣṭa gaṇapati stōtram dēvyuvāca | namāmi dēvaṁ sakalārthadaṁ taṁ suvarṇavarṇaṁ bhujagōpavītam | gajānanaṁ...
stōtranidhi → śrī gaṇēśa stōtrāṇi → ēkākṣara gaṇapati kavacam namastasmai gaṇēśāya sarvavighnavināśinē | kāryārambhēṣu sarvēṣu pūjitō yaḥ surairapi || 1 ||...