Sri Pratyangira Sahasranama Stotram – śrī pratyaṅgirā sahasranāma stōtram


īśvara uvāca |
śr̥ṇu dēvi pravakṣyāmi sāmprataṁ tatpurātanam |
sahasranāma paramaṁ pratyaṅgirārtha siddhayē || 1 ||

sahasranāmapāṭhēna sarvatra vijayī bhavēt |
parābhavō na cāsyāsti sabhāyāṁ vā vanē raṇē || 2 ||

tathā tuṣṭā bhavēddēvī pratyaṅgirā:’sya pāṭhataḥ |
yathā bhavati dēvēśi sādhakaḥ śiva ēva hi || 3 ||

aśvamēdhasahasrāṇi vājapēyasya kōṭayaḥ |
sakr̥tpāṭhēna jāyantē prasannā pratyaṅgirā bhavēt || 4 ||

bhairavō:’sya r̥ṣiśchandō:’nuṣṭup dēvī samīritā |
pratyaṅgirā viniyōgaḥ sarvasampatti hētavē || 5 ||

sarvakāryēṣu saṁsiddhiḥ sarvasampattidā bhavēt |
ēvaṁ dhyātvā paṭhēdētadyadīcchēdātmanō hitam || 6 ||

asya śrīpratyaṅgirā sahasranāmamahāmantrasya bhairava r̥ṣiḥ anuṣṭup chandaḥ śrīmahāpratyaṅgirā dēvatā hrīṁ bījaṁ śrīṁ śaktiḥ svāhā kīlakaṁ parakr̥tyāvināśārthē japē pāṭhē viniyōgaḥ ||

karanyāsaḥ –
ōṁ hrāṁ aṅguṣṭhābhyāṁ namaḥ |
ōṁ hrīṁ tarjanībhyāṁ namaḥ |
ōṁ hrūṁ madhyamābhyāṁ namaḥ |
ōṁ hraiṁ anāmikābhyāṁ namaḥ |
ōṁ hrauṁ kaniṣṭhikābhyāṁ namaḥ |
ōṁ hraḥ karatala karapr̥ṣṭhābhyāṁ namaḥ |

hr̥dayādi nyāsaḥ –
ōṁ hrāṁ hr̥dayāya namaḥ |
ōṁ hrīṁ śirasē svāhā |
ōṁ hrūṁ śikhāyai vaṣaṭ |
ōṁ hraiṁ kavacāya hum |
ōṁ hrauṁ nētratrayāya vauṣaṭ |
ōṁ hraḥ astrāya phaṭ |

dhyānam –
āśāmbarā muktakacā ghanacchavi-
-rdhyēyā sacarmāsikarā hi bhūṣaṇā |
daṁṣṭrōgravaktrā grasitā hitā tvayā
pratyaṅgirā śaṅkaratējasēritā ||

stōtram –
dēvī pratyaṅgirā divyā sarasā śaśiśēkharā |
sumanā sāmidhētī ca samastasuraśēmuṣī || 1 ||

sarvasampattijananī sarvadā sindhusēvinī |
śambhusīmantinī sīmā surārādhyā sudhārasā || 2 ||

rasā rasavatī vēlā vanyā ca vanamālinī |
vanajākṣī vanacarī vanī vanavinōdinī || 3 ||

vēginī vēgadā vēgabalāsyā ca balādhikā |
kalā kalapriyā kōlī kōmalā kālakāminī || 4 ||

kamalā kamalāsyā ca kamalasthā kalāvatī |
kulīnā kuṭilā kāntā kōkilā kalabhāṣiṇī || 5 ||

kīrakīlī kalā kālī kapālinyapi kālikā |
kēśinī ca kuśāvartā kauśāmbī kēśavapriyā || 6 ||

kāśī kalā mahākāśī saṅkāśā kēśadāyinī |
kuṇḍalī kuṇḍalāsyā ca kuṇḍalāṅgadamaṇḍitā || 7 ||

kuṇapālī kumudinī kumudā prītivardhinī |
kundapriyā kundaruciḥ kuraṅgamadanōdinī || 8 ||

kuraṅganayanā kundā kuruvr̥ndā:’bhinandinī |
kusumbhakusumā kāñcī kvaṇatkiṅkiṇikā kaṭā || 9 ||

kaṭhōrā karuṇā kāṣṭhā kaumudī kambukaṇṭhinī |
kapardinī kapaṭinī kaṇṭhinī kālakaṇṭhikā || 10 ||

kīrahastā kumārī ca kurudā kusumapriyā |
kuñjarasthā kuñjaratā kumbhi kumbhastanadvayā || 11 ||

kumbhigā karibhōgā ca kadalī dalaśālinī |
kupitā kōṭarasthā ca kaṅkālī kandarōdarā || 12 ||

ēkāntavāsinī kāñcī kampamānaśirōruhā |
kādambarī kadambasthā kuṅkumaprēmadhāriṇī || 13 ||

kuṭumbinīpriyā:’:’kūtī kratuḥ kratukarī priyā |
kātyāyanī kr̥ttikā ca kārtikēyapravartinī || 14 ||

kāmapatnī kāmadātrī kāmēśī kāmavanditā |
kāmarūpā kramāvartī kāmākṣī kāmamōhitā || 15 ||

khaḍginī khēcarī khaḍgā khañjarīṭēkṣaṇā khalā |
kharagā kharanāthā ca kharāsyā khēlanapriyā || 16 ||

kharāṁśuḥ khēṭinī khaṭvā khagā khaṭvāṅgadhāriṇī |
kharakhaṇḍinī khyātā khaṇḍitā khaṇḍanīsthitā || 17 ||

khaṇḍapriyā khaṇḍakhādyā sēndukhaṇḍā ca khaṇḍinī |
gaṅgā gōdāvarī gaurī gōmatyapi ca gautamī || 18 ||

gayā gēyā gaganagā gāruḍī garuḍadhvajā |
gītā gītapriyā gōpā gaṇḍaprītā guṇī girā || 19 ||

guṁ gaurī mandamadanā gōkulā gōpratāriṇī |
gōdā gōvindinī gūḍhā nirgūḍhā gūḍhavigrahā || 20 ||

guñjinī gajagā gōpī gōtrakṣayakarī gadā |
giribhūpāladuhitā gōgā gōcchalavardhinī || 21 ||

ghanastanī ghanarucirghanēhā ghananiḥsvanā |
ghūtkāriṇī ghūghakarī ghughūkaparivāritā || 22 ||

ghaṇṭānādapriyā ghaṇṭā ghanāghōṭakavāhinī |
ghōrarūpā ca ghōrā ca ghūtī pratighanā ghanī || 23 ||

ghr̥tācī ghanapuṣṭiśca ghaṭā ghanaghaṭā:’mr̥tā |
ghaṭasyā ghaṭanā ghōghaghātapātanivāriṇī || 24 ||

cañcarīkā cakōrī ca cāmuṇḍā cīradhāriṇī |
cāturī capalā cakracalā cēlā calā:’calā || 25 ||

catuścirantanā cākā cikyā cāmīkaracchaviḥ |
cāpinī capalā campū cintā cintāmaṇiścitā || 26 ||

cāturvarṇyamayī cañcaccaurācāryā camatkr̥tiḥ |
cakravartivadhūścakrā cakrāṅgā cakramōdinī || 27 ||

cētaścarī cittavr̥ttiracētā cētanapradā |
cāmpēyī campakaprītiścaṇḍī caṇḍālavāsinī || 28 ||

cirañjīvitaṭā ciñcā tarumūlanivāsinī |
churikā chatramadhyasthā chidrā chēdakarī chidā || 29 ||

chuchundarīpalaprītī chuchundarīnibhasvanā |
chalinī chaladā chatrā chiṭikā chēkakr̥ttathā || 30 ||

chaginī chāndasī chāyā chāyākr̥cchādirityapi |
jayā ca jayadā jātī jayasthā jayavardhinī || 31 ||

japāpuṣpapriyā japyā jr̥mbhiṇī yāmalā yutā |
jambūpriyā jayasthā ca jaṅgamā jaṅgamapriyā || 32 ||

janturjantupradhānā ca jaratkarṇā jaradbhavā |
jātipriyā jīvanasthā jīmūtasadr̥śacchaviḥ || 33 ||

janyā janahitā jāyā jambhabhijjambhamālinī |
javadā javavadvāhā javānī jvarahā jvarā || 34 ||

jhañjhānilamayī jhañjhā jhaṇatkārakarā tathā |
jhiṇṭīśā jhampakr̥t jhampā jhampatrāsanivāriṇī || 35 ||

ṭakārasthā ṭaṅkadharā ṭaṅkārā karaśāṭinī |
ṭhakkurā ṭhītkr̥tī ṭhiṇṭhī ṭhiṇṭhīravasamāvr̥tā || 36 ||

ṭhaṇṭhānilamayī ṭhaṇṭhā ṭhaṇatkārakarā ṭhasā |
ḍākinī ḍāmarī caiva ḍiṇḍimadhvaninandinī || 37 ||

ḍhakkāsvanapriyā ḍhakkā tapinī tāpinī tathā |
taruṇī tundilā tundā tāmasī ca tapaḥpriyā || 38 ||

tāmrā tāmrāmbarā tālī tālīdalavibhūṣaṇā |
turaṅgā tvaritā trētā tōtulā tōdinī tulā || 39 ||

tāpatrayaharā taptā tālakēśī tamālinī |
tamāladalavacchāmā tālamlānavatī tamī || 40 ||

tāmasī ca tamisrā ca tīvrā tīvraparākramā |
taṭasthā tilatailāktā taraṇī tapanadyutiḥ || 41 ||

tilōttamā tilakakr̥ttārakādhīśaśēkharā |
tilapuṣpapriyā tārā tārakēśī kuṭumbinī || 42 ||

sthāṇupatnī sthitikarī sthalasthā sthalavardhinī |
sthitiḥ sthairyā sthaviṣṭhā ca sthāpatiḥ sthalavigrahā || 43 ||

dantinī daṇḍinī dīnā daridrā dīnavatsalā |
dēvī dēvavadhūrdaityadaminī dantabhūṣaṇā || 44 ||

dayāvatī damavatī damadā dāḍimastanī |
dandaśūkanibhā daityadāriṇī dēvatānanā || 45 ||

dōlākrīḍā dayāluśca dampatī dēvatāmayī |
daśā dīpasthitā dōṣā dōṣahā dōṣakāriṇī || 46 ||

durgā durgārtiśamanī durgamā durgavāsinī |
durgandhanāśinī duḥsthā duḥsvapnaśamakāriṇī || 47 ||

durvārā dundubhī bhrāntā dūrasthā dūravāsinī |
darahā daradā dātrī dāyādā duhitā dayā || 48 ||

dhurandharā dhurīṇā ca dhaurī dhī dhanadāyinī |
dhīrā:’dhīrā dharitrī ca dharmadā dhīramānasā || 49 ||

dhanurdharā ca damanī dhūrtā dhūrtaparigrahā |
dhūmavarṇā dhūmapānā dhūmalā dhūmamōhinī || 50 ||

nalinī nandinī nandā nādinī nandabālikā |
navīnā narmadā narminēmirniyamaniścayā || 51 ||

nirmalā nigamācarā nimnagā nagnakāminī |
nītirnirantarā nagnī nirlēpā nirguṇā natiḥ || 52 ||

nīlagrīvā nirīhā ca nirañjanajanī navī |
navanītapriyā nārī narakārṇavatāriṇī || 53 ||

nārāyaṇī nirākārā nipuṇā nipuṇapriyā |
niśā nidrā narēndrasthā namitā:’namitāpi ca || 54 ||

nirguṇḍikā ca nirguṇḍā nirmāṁsā:’nāmikā nibhā |
patākinī patākā ca palaprītiryaśasvinī || 55 ||

pīnā pīnastanā patnī pavanāśanaśāyinī |
parā:’parā kalāpā:’:’ppā pākakr̥tyarati priyā || 56 ||

pavanasthā supavanā tāpasīprītivardhinī |
paśuvr̥ddhikarī puṣṭiḥ pōṣaṇī puṣpavardhinī || 57 ||

puṣpiṇī pustakakarā punnāgatalavāsinī |
purandarapriyā prītiḥ puramārganivāsinī || 58 ||

pāśī pāśakarā pāśā bandhuhā pāṁsulā paśuḥ |
paṭuḥ paṭāsā paraśudhāriṇī pāśinī tathā || 59 ||

pāpaghnī patipatnī ca patitā:’patitāpi ca |
piśācī ca piśācaghnī piśitāśanatōṣitā || 60 ||

pānadā pānapātrā ca pānadānakarōdyatā |
pēyā prasiddhā pīyūṣā pūrṇā pūrṇamanōrathā || 61 ||

patadgarbhā patadgātrā pātapuṇyapriyā purī |
paṅkilā paṅkamagnā ca pānīyā pañjarasthitā || 62 ||

pañcamī pañcayājñā ca pañcatā pañcamapriyā |
pañcamudrā puṇḍarīkā pikī piṅgalalōcanā || 63 ||

priyaṅgumañjarī piṇḍī piṇḍitā pāṇḍuraprabhā |
prētāsanā priyālusthā pāṇḍughnī pītasāpahā || 64 ||

phalinī phaladātrī ca phalaśrīḥ phaṇibhūṣaṇā |
phūtkārakāriṇī sphārā phullā phullāmbujāsanā || 65 ||

phiraṅgahā sphītamatiḥ sphitiḥ sphītakarī tathā |
balamāyā balārātirbalinī balavardhinī || 66 ||

vēṇuvādyā vanacarī virāvajanayitri ca |
vidyā vidyāpradā vidyābōdhinī bōdhadāyinī || 67 ||

buddhamātā ca buddhā ca vanamālāvatī varā |
varadā vāruṇī vīṇā vīṇāvādanatatparā || 68 ||

vinōdinī vinōdasthā vaiṣṇavī viṣṇuvallabhā |
vidyā vaidyacikitsā ca vivaśā viśvaviśrutā || 69 ||

vidvatkavikalā vēttā vitandrā vigatajvarā |
virāvā vividhārāvā bimbōṣṭhī bimbavatsalā || 70 ||

vindhyasthā vīravandyā ca varīyasaparādhavit |
vēdāntavēdyā vēdyā ca vaidyā ca vijayapradā || 71 ||

virōdhavardhinī vandhyā vandhyābandhanivāriṇī |
bhaginī bhagamālā ca bhavānī bhavabhāvinī || 72 ||

bhīmā bhīmānanā bhaimī bhaṅgurā bhīmadarśanā |
bhillī bhalladharā bhīrurbhēruṇḍā caibhabhayāpahā || 73 ||

bhagasarpiṇyapi bhagā bhagarūpā bhagālayā |
bhagāsanā bhagāmōdā bhērī bhāṅkārarañjinī || 74 ||

bhīṣaṇā:’bhīṣaṇā sarvā bhagavatyapi bhūṣaṇā |
bhāradvājī bhōgadātrī bhavaghnī bhūtibhūṣaṇā || 75 ||

bhūtidā bhūmidātrī ca bhūpatitvapradāyinī |
bhramarī bhrāmarī nīlā bhūpālamukuṭasthitā || 76 ||

mattā manōharā manā māninī mōhanī mahā |
mahālakṣmīrmadākṣībā madirā madirālayā || 77 ||

madōddhatā mataṅgasthā mādhavī madhumanthinī |
mēdhā mēdhākarī mēdhyā madhyā madhyavayasthitā || 78 ||

madyapā māṁsalā matsyā mōdinī maithunōddhatā |
mudrā mudrāvatī mātā māyā mahimamandirā || 79 ||

mahāmāyā mahāvidyā mahāmārī mahēśvarī |
mahādēvavadhūrmānyā mathurā mērumaṇḍalā || 80 ||

mēdasvanī mēdasuśrīrmahiṣāsuramardinī |
maṇḍapasthā maṭhasthā:’mā mālā mālāvilāsinī || 81 ||

mōkṣadā muṇḍamālā ca mandirāgarbhagarbhitā |
mātaṅginī ca mātaṅgī mataṅgatanayā madhuḥ || 82 ||

madhusravā madhurasā madhūkakusumapriyā |
yāminī yāminīnāthabhūṣā yāvakarañjitā || 83 ||

yavāṅkurapriyā yāmā yavanī yavanādhipā |
yamaghnī yamavāṇī ca yajamānasvarūpiṇī || 84 ||

yajñā yajyā yajuryajvā yaśōnikarakāriṇī |
yajñasūtrapradā jyēṣṭhā yajñakarmakarī yaśā || 85 ||

yaśasvinī yajñasaṁsthā yūpastambhanivāsinī |
rañjitā rājapatnī ca ramā rēkhā ravī raṇī || 86 ||

rajōvatī rajaścitrā rajanī rajanīpatiḥ |
rāgiṇī rājinī rājyā rājyadā rājyavardhinī || 87 ||

rājanvatī rājanītisturyā rājanivāsinī |
ramaṇī ramaṇīyā ca rāmā rāmavatī ratiḥ || 88 ||

rētōvatī ratōtsāhā rōgahā rōgakāriṇī |
raṅgā raṅgavatī rāgā rāgajñā rāginī raṇā || 89 ||

rañjikā rañjakī rañjā rañjinī raktalōcanā |
raktacarmadharā rantī raktasthā raktavāhinī || 90 ||

rambhā rambhāphalaprīti rambhōrū rāghavapriyā |
raṅgabhr̥draṅgamadhurā rōdasī rōdasīgr̥hā || 91 ||

rōgakartrī rōgahartrī ca rōgabhr̥drōgaśāyinī |
vandī vandistutā bandhurbandhūkakusumādharā || 92 ||

vanditā vandimātā bandhurā baindavī vibhā |
viṅkī viṅkapalā viṅkā viṅkasthā viṅkavatsalā || 93 ||

vēdairvilagnā vignā ca vidhirvidhikarī vidhā |
śaṅkhinī śaṅkhanilayā śaṅkhamālāvatī śamī || 94 ||

śaṅkhapātrāśinī śaṅkhā:’śaṅkhā śaṅkhagalā śaśī |
śimbī śarāvatī śyāmā śyāmāṅgī śyāmalōcanā || 95 ||

śmaśānasthā śmaśānā ca śmaśānasthalabhūṣaṇā |
śarmadā śamahartrī ca śākinī śaṅkuśēkharā || 96 ||

śāntiḥ śāntipradā śēṣā śēṣasthā śēṣaśāyinī |
śēmuṣī śōṣiṇī śaurī śāriḥ śauryā śarā śarī || 97 ||

śāpadā śāpahārī śrīḥ śampā śapathadāyinī |
śr̥ṅgiṇī śr̥ṅgipalabhuk śaṅkarī śāṅkarī tathā || 98 ||

śaṅkā śaṅkāpahā śaṁsthā śāśvatī śītalā śivā |
śavasthā śavabhuk śaivī śāvavarṇā śavōdarī || 99 ||

śāyinī śāvaśayanā śiṁśipā śiṁśipāyatā |
śavākuṇḍalinī śaivā śaṅkarā śiśirā śirā || 100 ||

śavakāñcī śavaśrīkā śavamālā śavākr̥tiḥ |
śampinī śaṅkuśaktiḥ śaṁ śantanuḥ śīladāyinī || 101 ||

sindhuḥ sarasvatī sindhusundarī sundarānanā |
sādhusiddhiḥ siddhidātrī siddhā siddhasarasvatī || 102 ||

santatiḥ sampadā sampatsaṁvitsampattidāyinī |
sapatnī sarasā sārā sarasvatikarī sudhā || 103 ||

saraḥ samā samānā ca samārādhyā samastadā |
samiddhā samadā saṁmā sammōhā samadarśanā || 104 ||

samitiḥ samidhā sīmā sāvitrī saṁvidā satī |
savanā savanādhārā sāvanā samarā samī || 105 ||

samīrā sumanā sādhvī sadhrīcī cā:’sahāyinī |
haṁsī haṁsagatirhaṁsā haṁsōjjvalanicōlayuk || 106 ||

halinī haladā hālā haraśrīrharavallabhā |
hēlā hēlāvatī hrēṣā hrēṣasthā hrēṣavardhinī || 107 ||

hantā hānirhayāhvā hr̥ddhantahā hantahāriṇī |
huṅkārī hantakr̥ddhaṅkā hīhā hāhā hatāhitā || 108 ||

hēmā prabhā haravatī hārītā harisammatā |
hōrī hōtrī hōlikā ca hōmyā hōmā havirhariḥ || 109 ||

hāriṇī hariṇīnētrā himācalanivāsinī |
lambōdarī lambakarṇā lambikā lambavigrahā || 110 ||

līlā līlāvatī lōlā lalanā lālitālatā |
lalāmalōcanā lōcyā lōlākṣī lakṣaṇā laṭā || 111 ||

lampatī lumpatī lampā lōpāmudrā lalanti ca |
latikā laṅghikā laṅghā laghimā laghumadhyamā || 112 ||

laghvīyasī laghūdarkā lūtā lūtanivāriṇī |
lōmabhr̥llōmalōmnī ca lulutī lululumpinī || 113 ||

lulāyasthā ca laharī laṅkāpurapurandarī |
lakṣmīrlakṣmīpradā lakṣyā lakṣyabalagatipradā || 114 ||

kṣaṇakṣapā kṣaṇakṣīṇā kṣamā kṣāntiḥ kṣamāvatī |
kṣāmā kṣāmōdarī kṣōṇī kṣōṇibhr̥t kṣatriyāṅganā || 115 ||

kṣapā kṣapākarī kṣīrā kṣīradā kṣīrasāgarā |
kṣīṇaṅkarī kṣayakarī kṣayabhr̥t kṣayadā kṣatiḥ |
kṣarantī kṣudrikā kṣudrā kṣutkṣāmā kṣarapātakā || 116 ||

phalaśrutiḥ –
mātuḥ sahasranāmēdaṁ pratyaṅgirāsiddhidāyakam || 1 ||

yaḥ paṭhētprayatō nityaṁ daridrō dhanadō bhavēt |

anācāntaḥ paṭhēnnityaṁ sa cāpi syānmahēśvaraḥ |
mūkaḥ syādvākpatirdēvī rōgī nīrōgatāṁ bhavēt || 2 ||

aputraḥ putramāpnōti triṣulōkēṣu viśrutam |
vandhyāpi sūtē tanayān gāvaśca bahudugdhadāḥ || 3 ||

rājānaḥ pādanamrāḥ syustasya dāsā iva sphuṭāḥ |
arayaḥ saṅkṣayaṁ yānti manasā saṁsmr̥tā api || 4 ||

darśanādēva jāyantē narā nāryō:’pi tadvaśāḥ |
kartā hartā svayaṁvīrō jāyatē nātrasaṁśayaḥ || 5 ||

yaṁ yaṁ kāmayatē kāmaṁ taṁ taṁ prāpnōti niścitam |
duritaṁ na ca tasyāsti nāsti śōkaḥ kadācana || 6 ||

catuṣpathē:’rdharātrē ca yaḥ paṭhētsādhakōttamaḥ |
ēkākī nirbhayō dhīrō daśāvartaṁ narōttamaḥ || 7 ||

manasā cintitaṁ kāryaṁ tasya siddhirna saṁśayam |
vinā sahasranāmnāṁ yō japēnmantraṁ kadācana || 8 ||

na siddhō jāyatē tasya mantraḥ kalpaśatairapi |
kujavārē śmaśānē ca madhyāhnē yō japēttathā || 9 ||

śatāvartyā sa jayēta kartā hartā nr̥ṇāmiha |
rōgārtō yō niśīthāntē paṭhēdambhasi saṁsthitaḥ || 10 ||

sadyō nīrōgatāmēti yadi syānnirbhayastadā |
ardharātrē śmaśānē vā śanivārē japēnmanum || 11 ||

aṣṭōttarasahasraṁ tu daśavāraṁ japēttataḥ |
sahasranāmamēttaddhi tadā yāti svayaṁ śivā || 12 ||

mahāpavanarūpēṇa ghōragōmāyunādinī |
tadā yadi na bhītiḥ syāttatō dēhīti vāgbhavēt || 13 ||

tadā paśubaliṁ dadyāt svayaṁ gr̥hṇāti caṇḍikā |
yathēṣṭaṁ ca varaṁ dattvā yāti pratyaṅgirā śivā || 14 ||

rōcanāgurukastūrī karpūramadacandanaiḥ |
kuṅkumaprathamābhyāṁ tu likhitaṁ bhūrjapatrakē || 15 ||

śubhanakṣatrayōgē tu samabhyarcya ghaṭāntarē |
kr̥tasampātanātsiddhaṁ dhāryantaddakṣiṇēkarē || 16 ||

sahasranāmasvarṇasthaṁ kaṇṭhē vāpi jitēndriyaḥ |
tadāyaṁ praṇamēnmantrī kruddhaḥ samriyatē naraḥ || 17 ||

yasmai dadāti ca svasti sa bhavēddhanadōpamaḥ |
duṣṭaśvāpadajantūnāṁ na bhīḥ kutrāpi jāyatē || 18 ||

bālakānāmiyaṁ rakṣā garbhiṇīnāmapi dhruvam |
mōhana stambhanākarṣamāraṇōccāṭanāni ca || 19 ||

yantradhāraṇatō nūnaṁ sidhyantē sādhakasya ca |
nīlavastrē vilikhitaṁ dhvajāyāṁ yadi tiṣṭhati || 20 ||

tadā naṣṭā bhavatyēva pracaṇḍā paravāhinī |
ētajjaptaṁ mahābhasma lalāṭē yadi dhārayēt || 21 ||

taddarśanata ēva syuḥ prāṇinastasya kiṅkarāḥ |
rājapatnyō:’pi vaśyāḥ syuḥ kimanyāḥ parayōṣitaḥ || 22 ||

ētajjapanniśitōyē māsaikēna mahākaviḥ |
paṇḍitaśca mahāvādī jāyatē nātrasaṁśayaḥ || 23 ||

śaktiṁ sampūjya dēvēśi paṭhēt stōtraṁ varaṁ śubham |
ihalōkē sukhaṁ bhuktvā paratra tridivaṁ vrajēt || 24 ||

iti nāmasahasraṁ tu pratyaṅgira manōharam |
gōpyaṁ guhyatamaṁ lōkē gōpanīyaṁ svayōnivat || 25 ||

iti śrīrudrayāmalē tantrē daśavidyārahasyē śrī pratyaṅgirā sahasranāma stōtram |

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments
error: Not allowed