Sri Pratyangira Stotram 1 – śrī pratyaṅgirā stōtram – 1


asya śrī pratyaṅgirā stōtrasya aṅgirā r̥ṣiḥ anuṣṭup chandaḥ śrīpratyaṅgirā dēvatā ōṁ bījaṁ hrīṁ śaktiḥ mamābhīṣṭasiddhyarthē pāṭhē viniyōgaḥ ||

karanyāsaḥ –
ōṁ hrāṁ aṅguṣṭhābhyāṁ namaḥ |
ōṁ hrīṁ tarjanībhyāṁ namaḥ |
ōṁ hrūṁ madhyamābhyāṁ namaḥ |
ōṁ hraiṁ anāmikābhyāṁ namaḥ |
ōṁ hrauṁ kaniṣṭhikābhyāṁ namaḥ |
ōṁ hraḥ karatalakarapr̥ṣṭhābhyāṁ namaḥ |

hr̥dayādinyāsaḥ –
ōṁ hrāṁ hr̥dayāya namaḥ |
ōṁ hrīṁ śirasē svāhā |
ōṁ hrūṁ śikhāyai vaṣaṭ |
ōṁ hraiṁ kavacāya hum |
ōṁ hrauṁ nētratrayāya vauṣaṭ |
ōṁ hraḥ astrāya phaṭ |

dhyānam –
kr̥ṣṇarūpāṁ br̥hadrūpāṁ raktakuñcitamūrdhajām |
śiraḥ kapālamālāṁ ca vikēśīṁ ghūrṇitānanām || 1 ||

raktanētrāmatikruddhāṁ lambajihvāmadhōmukhīm |
daṁṣṭrākarālavadanāṁ nētrabhrukuṭilēkṣaṇām || 2 ||

ūrdhvadakṣiṇahastēna bibhratīṁ ca paraṣyadham |
adhōdakṣiṇahastēna bibhrāṇāṁ śūlamadbhutam || 3 ||

tatōrdhvavāmahastēna dhārayantīṁ mahāṅkuśām |
adhōvāmakarēṇātha bibhrāṇāṁ pāśamēva ca || 4 ||

ēvaṁ dhyātvā mahākr̥tyāṁ stōtramētadudīrayēt || 5 ||

īśvara uvāca |
namaḥ pratyaṅgirē dēvi pratikūlavidhāyini |
namaḥ sarvagatē śāntē paracakravimardinī || 6 ||

namō jagatrayādhārē paramantravidāriṇī |
namastē caṇḍikē caṇḍī mahāmahiṣavāhinī || 7 ||

namō brahmāṇi dēvēśi raktabījanipātinī |
namaḥ kaumārikē kuṇṭhī paradarpaniṣūdinī || 8 ||

namō vārāhi caindrāṇi parē nirvāṇadāyinī |
namastē dēvi cāmuṇḍē caṇḍamuṇḍavidāriṇī || 9 ||

namō mātarmahālakṣmī saṁsārārṇavatāriṇī |
niśumbhadaityasaṁhāri kālāntaki namō:’stu tē || 10 ||

ōṁ kr̥ṣṇāmbara śōbhitē sakala sēvaka janōpadravakāraka duṣṭagraha rājaghaṇṭā saṁhaṭ-ṭa hārihi kālāntaki namō:’stu tē || 11 ||

durgē sahasravadanē aṣṭādaśabhujalatābhūṣitē mahābalaparākramē adbhutē aparājitē dēvi pratyaṅgirē sarvārtiśāyini parakarma vidhvaṁsini parayantra mantra tantra cūrṇādi prayōgakr̥ta vaśīkaraṇa stambhana jr̥mbhaṇādi dōṣāñcayācchādini sarvaśatrūccāṭini māriṇi mōhini vaśīkaraṇi stambhini jr̥mbhiṇi ākarṣiṇi sarvadēvagraha yōgagraha yōginigraha dānavagraha daityagraha rākṣasagraha siddhagraha yakṣagraha guhyakagraha vidyādharagraha kinnaragraha gandharvagraha apsarāgraha bhūtagraha prētagraha piśācagraha kūṣmāṇḍagraha gajādikagraha mātr̥graha pitr̥graha vētālagraha rājagraha cauragraha gōtragraha aśvadēvatāgraha gōtradēvatāgraha ādhigraha vyādhigraha apasmāragraha nāsāgraha galagraha yāmyagraha ḍāmarikāgrahōdakagraha vidyōragrahārātigraha chāyāgraha śalyagraha sarvagraha viśalyagraha kālagraha sarvadōṣagraha vidrāviṇī sarvaduṣṭabhakṣiṇi sarvapāpaniṣūdini sarvayantrasphōṭini sarvaśr̥ṅkhalātrōṭini sarvamudrādrāviṇi jvālājihvē karālavaktrē raudramūrtē dēvi pratyaṅgirē sarvaṁ dēhi yaśō dēhi putraṁ dēhi ārōgyaṁ dēhi bhuktimuktyādikaṁ dēhi sarvasiddhiṁ dēhi mama saparivāraṁ rakṣa rakṣa pūjā japa hōma dhyānārcanādikaṁ kr̥taṁ nyūnamadhikaṁ vā paripūrṇaṁ kuru kuru abhimukhī bhava rakṣa rakṣa kṣama sarvāparādham || 12 ||

phalaśrutiḥ –
ēvaṁ stutā mahālakṣmī śivēna paramātmanaḥ |
uvācēdaṁ prahr̥ṣṭāṅgī śr̥ṇuṣva paramēśvaraḥ || 13 ||

ētat pratyaṅgirā stōtraṁ yē paṭhanti dvijōttamāḥ |
śr̥ṇvantaḥ sādhayantāśca tēṣāṁ siddhipradā bhavēt || 14 ||

śrīśca kubjīṁ mahākubjī kālikā guhyakālikā |
tripurā tvaritā nityā trailōkyavijayā jayā || 14 ||

jitāparājitā dēvī jayantī bhadrakālikā |
siddhalakṣmī mahālakṣmīḥ kālarātri namō:’stu tē || 15 ||

kālī karālavikrāntē kālikā pāpahāriṇī |
vikarālamukhī dēvi jvālāmukhi namō:’stu tē || 16 ||

idaṁ pratyaṅgirā stōtraṁ yaḥ paṭhēnniyataḥ śuciḥ |
tasya sarvārthasiddhisyānnātrakāryāvicaraṇā || 17 ||

śatravō nāśamāyānti mahānaiśvaryavānbhavēt |
idaṁ rahasyaṁ paramaṁ nākhyēyaṁ yasyakasyacit || 18 ||

sarvapāpaharaṁ puṇyaṁ sadyaḥ pratyayakārakam |
gōpanīyaṁ prayatnēna sarvakāmaphalapradam || 19 ||

iti atharvaṇarahasyē śrī pratyaṅgirā stōtram |

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments
error: Not allowed