Kishkindha Kanda Sarga 20 – kiṣkindhākāṇḍa viṁśaḥ sargaḥ (20)


|| tārāvilāpaḥ ||

rāmacāpavisr̥ṣṭēna śarēṇāntakarēṇa tam |
dr̥ṣṭvā vinihataṁ bhūmau tārā tārādhipānanā || 1 ||

sā samāsādya bhartāraṁ paryaṣvajata bhāminī |
iṣuṇābhihataṁ dr̥ṣṭvā vālinaṁ kuñjarōpamam || 2 ||

vānarēndraṁ mahēndrābhaṁ śōkasantaptamānasā |
tārā tarumivōnmūlaṁ paryadēvayadāturā || 3 ||

raṇē dāruṇa vikrānta pravīra plavatāṁ vara |
kiṁ dīnāmapurōbhāgāmadya tvaṁ nābhibhāṣasē || 4 ||

uttiṣṭha hariśārdūla bhajasva śayanōttamam |
naivaṁvidhāḥ śēratē hi bhūmau nr̥patisattamāḥ || 5 ||

atīva khalu tē kāntā vasudhā vasudhādhipa |
gatāsurapi yāṁ gātrairmāṁ vihāya niṣēvasē || 6 ||

vyaktamanyā tvayā vīra dharmataḥ sampravartitā |
kiṣkindhēva purī ramyā svargamārgē vinirmitā || 7 ||

yānyasmābhistvayā sārdhaṁ vanēṣu madhugandhiṣu |
vihr̥tāni tvayā kālē tēṣāmuparamaḥ kr̥taḥ || 8 ||

nirānandā nirāśāhaṁ nimagnā śōkasāgarē |
tvayi pañcatvamāpannē mahāyūthapayūthapē || 9 ||

hr̥dayaṁ susthiraṁ mahyaṁ dr̥ṣṭvā vinihataṁ patim |
yanna śōkābhisantaptaṁ sphuṭatē:’dya sahasradhā || 10 ||

sugrīvasya tvayā bhāryā hr̥tā sa ca vivāsitaḥ |
yattu tasya tvayā vyuṣṭiḥ prāptēyaṁ plavagādhipa || 11 ||

niḥśrēyasaparā mōhāttvayā cāhaṁ vigarhitā |
yaiṣā:’bravaṁ hitaṁ vākyaṁ vānarēndra hitaiṣiṇī || 12 ||

rūpayauvanadr̥ptānāṁ dakṣiṇānāṁ ca mānada |
nūnamapsarasāmārya cittāni pramathiṣyasi || 13 ||

kālō niḥsaṁśayō nūnaṁ jīvitāntakarastava |
balādyēnāvapannō:’si sugrīvasyāvaśō vaśam || 14 ||

vaidhavyaṁ śōkasantāpaṁ kr̥paṇaṁ kr̥paṇā satī |
aduḥkhōpacitā pūrvaṁ vartayiṣyāmyanāthavat || 15 ||

lālitaścāṅgadō vīraḥ sukumāraḥ sukhōcitaḥ |
vatsyatē kāmavasthāṁ mē pitr̥vyē krōdhamūrchitē || 16 ||

kuruṣva pitaraṁ putra sudr̥ṣṭaṁ dharmavatsalam |
durlabhaṁ darśanaṁ vatsa tava tasya bhaviṣyati || 17 ||

samāśvāsaya putraṁ tvaṁ sandēśaṁ sandiśasva ca |
mūrdhni cainaṁ samāghrāya pravāsaṁ prasthitō hyasi || 18 ||

rāmēṇa hi mahatkarmakr̥taṁ tvāmabhinighnatā |
ānr̥ṇyaṁ ca gataṁ tasya sugravasya pratiśravē || 19 ||

sakāmō bhava sugrīva rumāṁ tvaṁ pratipatsyasē |
bhuṅkṣva rājyamanudvignaḥ śastō bhrātā ripustava || 20 ||

kiṁ māmēvaṁ vilapatīṁ prēmṇā tvaṁ nābhibhāṣasē |
imāḥ paśya varā bahvīrbhāryāstē vānarēśvara || 21 ||

tasyā vilapitaṁ śrutvā vānaryaḥ sarvataśca tāḥ |
parigr̥hyāṅgadaṁ dīnaṁ duḥkhārtāḥ paricukruśuḥ || 22 ||

kimaṅgadaṁ sāṅgadavīrabāhō
vihāya yāsyadya cirapravāsam |
na yuktamēvaṁ guṇasannikr̥ṣṭaṁ
vihāya putraṁ priyaputra gantum || 23 ||

kimapriyiṁ tē priyacāruvēṣa
mayā kr̥taṁ nātha sutēna vā tē |
sahāṅgadāṁ māṁ sa vihāya vīra
yatprasthitō dīrghamitaḥ pravāsam || 24 ||

yadyapriyaṁ kiñcidasampradhārya
kr̥taṁ mayā syāttava dīrghabāhō |
kṣamasva mē taddharivaṁśanātha
vrajāmi mūrdhnā tava vīra pādau || 25 ||

tathā tu tārā karuṇaṁ rudantī
bhartuḥ samīpē saha vānarībhiḥ |
vyavasyata prāyamupōpavēṣṭu-
-manindyavarṇā bhuvi yatra vālī || 26 ||

ityārṣē śrīmadrāmāyaṇē vālmīkīyē ādikāvyē kiṣkindhākāṇḍē viṁśaḥ sargaḥ || 20 ||


గమనిక: ఉగాది నుండి మొదలయ్యే వసంత నవరాత్రుల కోసం "శ్రీ లలితా స్తోత్రనిధి" పారాయణ గ్రంథము అందుబాటులో ఉంది.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments
error: Not allowed