Kishkindha Kanda Sarga 19 – kiṣkindhākāṇḍa ēkōnaviṁśaḥ sargaḥ (19)


|| tārāgamanam ||

sa vānaramahārājaḥ śayānaḥ śaravikṣataḥ |
pratyuktō hētumadvākyairnōttaraṁ pratyapadyata || 1 ||

aśmabhiḥ pravibhinnāṅgaḥ pādapairāhatō bhr̥śam |
rāmabāṇēna ca krāntō jīvitāntē mumōha saḥ || 2 ||

taṁ bhāryā bāṇamōkṣēṇa rāmadattēna samyugē |
hataṁ plavagaśārdūlaṁ tārā śuśrāva vālinam || 3 ||

sā saputrāpriyaṁ śrutvā vadhaṁ bhartuḥ sudāruṇam |
niṣpapāta bhr̥śaṁ trastā mr̥gīva girigahvarāt || 4 ||

yē tvaṅgadaparīvārā vānarā bhīmavikramāḥ |
tē sakārmukamālōkya rāmaṁ trastāḥ pradudruvuḥ || 5 ||

sā dadarśa tatastrastān harīnāpatatō drutam |
yūthādiva paribhraṣṭān mr̥gānnihatayūthapān || 6 ||

tānuvāca samāsādya duḥkhitān duḥkhitā satī |
rāmavitrāsitān sarvānanubaddhānivēṣubhiḥ || 7 ||

vānarā rājasiṁhasya yasya yūyaṁ puraḥsarāḥ |
taṁ vihāya susantrastāḥ kasmāddravatha durgatāḥ || 8 ||

rājyahētōḥ sa cēdbhrātā bhrātrā raudrēṇa pātitaḥ |
rāmēṇa prahitai raudrairmārgaṇairdūrapātibhiḥ || 9 ||

kapipatnyā vacaḥ śrutvā kapayaḥ kāmarūpiṇaḥ |
prāptakālamavikliṣṭamūcurvacanamaṅganām || 10 ||

jīvaputrē nivartasva putraṁ rakṣasva cāṅgadam |
antakō rāmarūpēṇa hatvā nayati vālinam || 11 ||

kṣiptān vr̥kṣān samāvidhya vipulāśca śilāstathā |
vālī vajrasamairbāṇai rāmēṇa vinipātitaḥ || 12 ||

abhidrutamidaṁ sarvaṁ vidrutaṁ prasr̥taṁ balam |
asmin plavagaśārdūlē hatē śakrasamaprabhē || 13 ||

rakṣyatāṁ nagaradvāramaṅgadaścābhiṣicyatām |
padasthaṁ vālinaḥ putraṁ bhajiṣyanti plavaṅgamāḥ || 14 ||

athavārucitaṁ sthānamiha tē rucirānanē |
āviśanti hi durgāṇi kṣipramanyāni vānarāḥ || 15 ||

abhāryāśca sabhāryāśca santyatra vanacāriṇaḥ |
lubdhēbhyō viprayuktēbhyastēbhyō nastumulaṁ bhayam || 16 ||

alpāntaragatānāṁ tu śrutvā vacanamaṅganā |
ātmanaḥ pratirūpaṁ sā babhāṣē cāruhāsinī || 17 ||

putrēṇa mama kiṁ kāryaṁ kiṁ rājyēna kimātmanā |
kapisiṁhē mahābhāgē tasmin bhartari naśyati || 18 ||

pādamūlaṁ gamiṣyāmi tasyaivāhaṁ mahātmanaḥ |
yō:’sau rāmaprayuktēna śarēṇa vinipātitaḥ || 19 ||

ēvamuktvā pradudrāva rudantī śōkakarśitā |
śiraścōraśca bāhubhyāṁ duḥkhēna samabhighnatī || 20 ||

āvrajantī dadarśātha patiṁ nipatitaṁ bhuvi |
hantāraṁ dānavēndrāṇāṁ samarēṣvanivartinām || 21 ||

kṣēptāraṁ parvatēndrāṇāṁ vajrāṇāmiva vāsavam |
mahāvātasamāviṣṭaṁ mahāmēghaughaniḥsvanam || 22 ||

śakratulyaparākrāntaṁ vr̥ṣṭvēvōparataṁ ghanam |
nardantaṁ nardatāṁ bhīmaṁ śūraṁ śūrēṇa pātitam || 23 ||

śārdūlēnāmiṣasyārthē mr̥garājaṁ yathā hatam |
arcitaṁ sarvalōkasya sapatākaṁ savēdikam || 24 ||

nāgahētōḥ suparṇēna caityamunmathitaṁ yathā |
avaṣṭabhya ca tiṣṭhantaṁ dadarśa dhanuruttamam || 25 ||

rāmaṁ rāmānujaṁ caiva bhartuścaivānujaṁ śubhā |
tānatītya samāsādya bhartāraṁ nihataṁ raṇē || 26 ||

samīkṣya vyathitā bhūmau sambhrāntā nipapāta ha |
suptvēva punarutthāya āryaputrēti krōśatī |
rurōda sā patiṁ dr̥ṣṭvā sanditaṁ mr̥tyudāmabhiḥ || 27 ||

tāmavēkṣya tu sugrīvaḥ krōśantīṁ kurarīmiva |
viṣādamagamatkaṣṭaṁ daṣṭvā cāṅgadamāgatam || 28 ||

ityārṣē śrīmadrāmāyaṇē vālmīkīyē ādikāvyē kiṣkindhākāṇḍē ēkōnaviṁśaḥ sargaḥ || 19 ||


గమనిక: ఉగాది నుండి మొదలయ్యే వసంత నవరాత్రుల కోసం "శ్రీ లలితా స్తోత్రనిధి" పారాయణ గ్రంథము అందుబాటులో ఉంది.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments
error: Not allowed