Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
|| tārāgamanam ||
sa vānaramahārājaḥ śayānaḥ śaravikṣataḥ |
pratyuktō hētumadvākyairnōttaraṁ pratyapadyata || 1 ||
aśmabhiḥ pravibhinnāṅgaḥ pādapairāhatō bhr̥śam |
rāmabāṇēna ca krāntō jīvitāntē mumōha saḥ || 2 ||
taṁ bhāryā bāṇamōkṣēṇa rāmadattēna samyugē |
hataṁ plavagaśārdūlaṁ tārā śuśrāva vālinam || 3 ||
sā saputrāpriyaṁ śrutvā vadhaṁ bhartuḥ sudāruṇam |
niṣpapāta bhr̥śaṁ trastā mr̥gīva girigahvarāt || 4 ||
yē tvaṅgadaparīvārā vānarā bhīmavikramāḥ |
tē sakārmukamālōkya rāmaṁ trastāḥ pradudruvuḥ || 5 ||
sā dadarśa tatastrastān harīnāpatatō drutam |
yūthādiva paribhraṣṭān mr̥gānnihatayūthapān || 6 ||
tānuvāca samāsādya duḥkhitān duḥkhitā satī |
rāmavitrāsitān sarvānanubaddhānivēṣubhiḥ || 7 ||
vānarā rājasiṁhasya yasya yūyaṁ puraḥsarāḥ |
taṁ vihāya susantrastāḥ kasmāddravatha durgatāḥ || 8 ||
rājyahētōḥ sa cēdbhrātā bhrātrā raudrēṇa pātitaḥ |
rāmēṇa prahitai raudrairmārgaṇairdūrapātibhiḥ || 9 ||
kapipatnyā vacaḥ śrutvā kapayaḥ kāmarūpiṇaḥ |
prāptakālamavikliṣṭamūcurvacanamaṅganām || 10 ||
jīvaputrē nivartasva putraṁ rakṣasva cāṅgadam |
antakō rāmarūpēṇa hatvā nayati vālinam || 11 ||
kṣiptān vr̥kṣān samāvidhya vipulāśca śilāstathā |
vālī vajrasamairbāṇai rāmēṇa vinipātitaḥ || 12 ||
abhidrutamidaṁ sarvaṁ vidrutaṁ prasr̥taṁ balam |
asmin plavagaśārdūlē hatē śakrasamaprabhē || 13 ||
rakṣyatāṁ nagaradvāramaṅgadaścābhiṣicyatām |
padasthaṁ vālinaḥ putraṁ bhajiṣyanti plavaṅgamāḥ || 14 ||
athavārucitaṁ sthānamiha tē rucirānanē |
āviśanti hi durgāṇi kṣipramanyāni vānarāḥ || 15 ||
abhāryāśca sabhāryāśca santyatra vanacāriṇaḥ |
lubdhēbhyō viprayuktēbhyastēbhyō nastumulaṁ bhayam || 16 ||
alpāntaragatānāṁ tu śrutvā vacanamaṅganā |
ātmanaḥ pratirūpaṁ sā babhāṣē cāruhāsinī || 17 ||
putrēṇa mama kiṁ kāryaṁ kiṁ rājyēna kimātmanā |
kapisiṁhē mahābhāgē tasmin bhartari naśyati || 18 ||
pādamūlaṁ gamiṣyāmi tasyaivāhaṁ mahātmanaḥ |
yō:’sau rāmaprayuktēna śarēṇa vinipātitaḥ || 19 ||
ēvamuktvā pradudrāva rudantī śōkakarśitā |
śiraścōraśca bāhubhyāṁ duḥkhēna samabhighnatī || 20 ||
āvrajantī dadarśātha patiṁ nipatitaṁ bhuvi |
hantāraṁ dānavēndrāṇāṁ samarēṣvanivartinām || 21 ||
kṣēptāraṁ parvatēndrāṇāṁ vajrāṇāmiva vāsavam |
mahāvātasamāviṣṭaṁ mahāmēghaughaniḥsvanam || 22 ||
śakratulyaparākrāntaṁ vr̥ṣṭvēvōparataṁ ghanam |
nardantaṁ nardatāṁ bhīmaṁ śūraṁ śūrēṇa pātitam || 23 ||
śārdūlēnāmiṣasyārthē mr̥garājaṁ yathā hatam |
arcitaṁ sarvalōkasya sapatākaṁ savēdikam || 24 ||
nāgahētōḥ suparṇēna caityamunmathitaṁ yathā |
avaṣṭabhya ca tiṣṭhantaṁ dadarśa dhanuruttamam || 25 ||
rāmaṁ rāmānujaṁ caiva bhartuścaivānujaṁ śubhā |
tānatītya samāsādya bhartāraṁ nihataṁ raṇē || 26 ||
samīkṣya vyathitā bhūmau sambhrāntā nipapāta ha |
suptvēva punarutthāya āryaputrēti krōśatī |
rurōda sā patiṁ dr̥ṣṭvā sanditaṁ mr̥tyudāmabhiḥ || 27 ||
tāmavēkṣya tu sugrīvaḥ krōśantīṁ kurarīmiva |
viṣādamagamatkaṣṭaṁ daṣṭvā cāṅgadamāgatam || 28 ||
ityārṣē śrīmadrāmāyaṇē vālmīkīyē ādikāvyē kiṣkindhākāṇḍē ēkōnaviṁśaḥ sargaḥ || 19 ||
See more śrī rāma stōtrāṇi for chanting.
See more vālmīki rāmāyaṇam for chanting.
See more vālmīki rāmāyaṇē araṇyakāṇḍa for chanting.
గమనిక: ఇటివలి ప్రచురణలు "శ్రీ కృష్ణ స్తోత్రనిధి" మరియు "శ్రీ ఆంజనేయ స్తోత్రనిధి"
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.