Kishkindha Kanda Sarga 18 – kiṣkindhākāṇḍa aṣṭādaśaḥ sargaḥ (18)


|| vālivadhasamarthanam ||

ityuktaḥ praśritaṁ vākyaṁ dharmārthasahitaṁ hitam |
paruṣaṁ vālinā rāmō nihatēna vicētasā || 1 ||

taṁ niṣprabhamivādityaṁ muktatōyamivāmbudam |
uktavākyaṁ hariśrēṣṭhamupaśāntamivānalam || 2 ||

dharmārthaguṇasampannaṁ harīśvaramanuttamam |
adhikṣiptastadā rāmaḥ paścādvālinamabravīt || 3 ||

dharmamarthaṁ ca kāmaṁ ca samayaṁ cāpi laukikam |
avijñāya kathaṁ bālyānmāmihādya vigarhasē || 4 ||

apr̥ṣṭvā buddhisampannān vr̥ddhānācāryasammatān |
saumya vānara cāpalyātkiṁ māṁ vaktumihēcchasi || 5 ||

ikṣvākūṇāmiyaṁ bhūmiḥ saśailavanakānanā |
mr̥gapakṣimanuṣyāṇāṁ nigrahapragrahāvapi || 6 ||

tāṁ pālayati dharmātmā bharataḥ satyavāgr̥juḥ |
dharmakāmārthatattvajñō nigrahānugrahē rataḥ || 7 ||

nayaśca vinayaścōbhau yasmin satyaṁ ca susthitam |
vikramaśca yathādr̥ṣṭaḥ sa rājā dēśakālavit || 8 ||

tasya dharmakr̥tādēśā vayamanyē ca pārthivāḥ |
carāmō vasudhāṁ kr̥tsnāṁ dharmasantānamicchavaḥ || 9 ||

tasminnr̥patiśārdūlē bharatē dharmavatsalē |
pālayatyakhilāṁ bhūmiṁ kaścarēddharmanigraham || 10 ||

tē vayaṁ dharmavibhraṣṭaṁ svadharmē paramē sthitāḥ |
bharatājñāṁ puraskr̥tya nigr̥hṇīmō yathāvidhi || 11 ||

tvaṁ tu saṅkliṣṭadharmā ca karmaṇā ca vigarhitaḥ |
kāmatantrapradhānaśca na sthitō rājavartmani || 12 ||

jyēṣṭhō bhrātā pitā caiva yaśca vidyāṁ prayacchati |
trayastē pitarō jñēyā dharmē pathi hi vartinaḥ || 13 ||

yavīyānātmanaḥ putraḥ śiṣyaścāpi guṇōditaḥ |
putravattē trayaścintyā dharmaścēdatra kāraṇam || 14 ||

sūkṣmaḥ paramadurjñēyaḥ satāṁ dharmaḥ plavaṅgama |
hr̥disthaḥ sarvabhūtānāmātmā vēda śubhāśubham || 15 ||

capalaścapalaiḥ sārdhaṁ vānarairakr̥tātmabhiḥ |
jātyandha iva jātyandhairmantrayan drakṣyasē nu kim || 16 ||

ahaṁ tu vyaktatāmasya vacanasya bravīmi tē |
na hi māṁ kēvalaṁ rōṣāttvaṁ vigarhitumarhasi || 17 ||

tadētatkāraṇaṁ paśya yadarthaṁ tvaṁ mayā hataḥ |
bhrāturvartasi bhāryāyāṁ tyaktvā dharmaṁ sanātanam || 18 ||

asya tvaṁ dharamāṇasya sugrīvasya mahātmanaḥ |
rumāyāṁ vartasē kāmāt snuṣāyāṁ pāpakarmakr̥t || 19 ||

tadvyatītasya tē dharmātkāmavr̥ttasya vānara |
bhrātr̥bhāryāvamarśē:’smin daṇḍō:’yaṁ pratipāditaḥ || 20 ||

na hi dharmaviruddhasya lōkavr̥ttādapēyuṣaḥ |
daṇḍādanyatra paśyāmi nigrahaṁ hariyūthapa || 21 ||

na hi tē marṣayē pāpaṁ kṣatriyō:’haṁ kulōdbhavaḥ |
aurasīṁ bhaginīṁ vāpi bhāryāṁ vāpyanujasya yaḥ || 22 ||

pracarēta naraḥ kāmāttasya daṇḍō vadhaḥ smr̥taḥ |
bharatastu mahīpālō vayaṁ cādēśavartinaḥ || 23 ||

tvaṁ tu dharmādatikrāntaḥ kathaṁ śakyamupēkṣitum |
gururdharmavyatikrāntaṁ prājñō dharmēṇa pālayan || 24 ||

bharataḥ kāmavr̥ttānāṁ nigrahē paryavasthitaḥ |
vayaṁ tu bharatādēśaṁ vidhiṁ kr̥tvā harīśvara || 25 ||

tvadvidhān bhinnamaryādān niyantuṁ paryavasthitāḥ |
sugrīvēṇa ca mē sakhyaṁ lakṣmaṇēna yathā tathā || 26 ||

dārarājyanimittaṁ ca niḥśrēyasi rataḥ sa mē |
pratijñā ca mayā dattā tadā vānarasannidhau || 27 ||

pratijñā ca kathaṁ śakyā madvidhēnānavēkṣitum |
tadēbhiḥ kāraṇaiḥ sarvairmahadbhirdharmasaṁhitaiḥ || 28 ||

śāsanaṁ tava yadyuktaṁ tadbhavānanumanyatām |
sarvathā dharma ityēva draṣṭavyastava nigrahaḥ || 29 ||

vayasyasyāpi kartavyaṁ dharmamēvānupaśyataḥ |
śakyaṁ tvayāpi tatkāryaṁ dharmamēvānupaśyatā || 30 ||

śrūyatē manunā gītau ślōkau cāritravatsalau |
gr̥hītau dharmakuśalaistattathā caritaṁ harē || 31 ||

rājabhirdhr̥tadaṇḍāstu kr̥tvā pāpāni mānavāḥ |
nirmalāḥ svargamāyānti santaḥ sukr̥tinō yathā || 32 ||

śāsanādvā vimōkṣādvā stēnaḥ stēyādvimucyatē |
rājā tvaśāsanpāpasya tadavāpnōti kilbiṣam || 33 ||

āryēṇa mama māndhātrā vyasanaṁ ghōramīpsitam |
śramaṇēna kr̥tē pāpē yathā pāpaṁ kr̥taṁ tvayā || 34 ||

anyairapi kr̥taṁ pāpaṁ pramattairvasudhādhipaiḥ |
prāyaścittaṁ ca kurvanti tēna tacchāmyatē rajaḥ || 35 ||

tadalaṁ paritāpēna dharmataḥ parikalpitaḥ |
vadhō vānaraśārdūla na vayaṁ svavaśē sthitāḥ || 36 ||

śr̥ṇu cāpyaparaṁ bhūyaḥ kāraṇaṁ haripuṅgava |
yacchrutvā hētumadvīra na manyuṁ kartumarhasi || 37 ||

na mē tatra manastāpō na manyurhariyūthapa |
vāgurābhiśca pāśaiśca kūṭaiśca vividhairnarāḥ || 38 ||

praticchannāśca dr̥śyāśca gr̥hṇanti subahūn mr̥gān |
pradhāvitānvā vitrastān visrabdhāṁścāpi niṣṭhitān || 39 ||

pramattānapramattānvā narā māṁsārthinō bhr̥śam |
vidhyanti vimukhāṁścāpi na ca dōṣō:’tra vidyatē || 40 ||

yānti rājarṣayaścātra mr̥gayāṁ dharmakōvidaḥ |
tasmāttvaṁ nihatō yuddhē mayā bāṇēna vānara || 41 ||

ayudhyanpratiyudhyanvā yasmācchākhāmr̥gō hyasi |
durlabhasya ca dharmasya jīvitasya śubhasya ca || 42 ||

rājānō vānaraśrēṣṭha pradātārō na saṁśayaḥ |
tānna hiṁsyānna cākrōśēnnākṣipēnnāpriyaṁ vadēt || 43 ||

dēvā manuṣyarūpēṇa carantyētē mahītalē |
tvaṁ tu dharmamavijñāya kēvalaṁ rōṣamāsthitaḥ || 44 ||

pradūṣayasi māṁ dharmē pitr̥paitāmahē sthitam |
ēvamuktastu rāmēṇa vālī pravyathitō bhr̥śam || 45 ||

na dōṣaṁ rāghavē dadhyau dharmē:’dhigataniścayaḥ |
pratyuvāca tatō rāmaṁ prāñjalirvānarēśvaraḥ || 46 ||

yattvamāttha naraśrēṣṭha tadēvaṁ nātra saṁśayaḥ |
prativaktuṁ prakr̥ṣṭē hi nāprakr̥ṣṭastu śaknuyāt || 47 ||

tadayuktaṁ mayā pūrvaṁ pramādāduktamapriyam |
tatrāpi khalu mē dōṣaṁ kartuṁ nārhasi rāghava || 48 ||

tvaṁ hi dr̥ṣṭārthatattvajñaḥ prajānāṁ ca hitē rataḥ |
kāryakāraṇasiddhau tē prasannā buddhiravyayā || 49 ||

māmapyagatadharmāṇaṁ vyatikrāntapuraskr̥tam |
dharmasaṁhitayā vācā dharmajña paripālaya || 50 ||

na tvātmānamahaṁ śōcē na tārāṁ na ca bāndhavān |
yathā putraṁ guṇaśrēṣṭhamaṅgadaṁ kanakāṅgadam || 51 ||

sa mamādarśanāddīnō bālyātprabhr̥ti lālitaḥ |
taṭāka iva pītāmburupaśōṣaṁ gamiṣyati || 52 ||

bālaścākr̥tabuddhiśca ēkaputraśca mē priyaḥ |
tārēyō rāma bhavatā rakṣaṇīyō mahābalaḥ || 53 ||

sugrīvē cāṅgadē caiva vidhatsva matimuttamām |
tvaṁ hi śāstā ca gōptā ca kāryākāryavidhau sthitaḥ || 54 ||

yā tē narapatē vr̥ttirbharatē lakṣmaṇē ca yā |
sugrīvē cāṅgadē rājaṁstāṁ tvamādhātumarhasi || 55 ||

maddōṣakr̥tadōṣāṁ tāṁ yathā tārāṁ tapasvinīm |
sugrīvō nāvamanyēta tathā:’vasthātumarhasi || 56 ||

tvayā hyanugr̥hītēna rājyaṁ śakyamupāsitum |
tvadvaśē vartamānēna tava cittānuvartinā || 57 ||

śakyaṁ divaṁ cārjayituṁ vasudhāṁ cāpi śāsitum |
tvattō:’haṁ vadhamākāṅkṣanvāryamāṇō:’pi tārayā || 58 ||

sugrīvēṇa saha bhrātrā dvandvayuddhamupāgataḥ |
ityuktvā sannatō rāmaṁ virarāma harīśvaraḥ || 59 ||

sa tamāśvāsayadrāmō vālinaṁ vyaktadarśanam |
sāmasampannayā vācā dharmatattvārthayuktayā || 60 ||

na santāpastvayā kārya ētadarthaṁ plavaṅgama |
na vayaṁ bhavatā cintyā nāpyātmā harisattama || 61 ||

vayaṁ bhavadviśēṣēṇa dharmataḥ kr̥taniścayāḥ |
daṇḍyē yaḥ pātayēddaṇḍaṁ daṇḍyō yaścāpi daṇḍyatē || 62 ||

kāryakāraṇasiddhārthāvubhau tau nāvasīdataḥ |
tadbhavān daṇḍasamyōgādasmādvigatakilbiṣaḥ || 63 ||

gataḥ svāṁ prakr̥tiṁ dharmyāṁ dharmadr̥ṣṭēna vartmanā |
tyaja śōkaṁ ca mōhaṁ ca bhayaṁ ca hr̥dayē sthitam || 64 ||

tvayā vidhānaṁ haryagrya na śakyamativartitum |
yathā tvayyaṅgadō nityaṁ vartatē vānarēśvara |
tathā vartēta sugrīvē mayi cāpi na saṁśayaḥ || 65 ||

sa tasya vākyaṁ madhuraṁ mahātmanaḥ
samāhitaṁ dharmapathānuvartinaḥ |
niśamya rāmasya raṇāvamardinō
vacaḥ suyuktaṁ nijagāda vānaraḥ || 66 ||

śarābhitaptēna vicētasā mayā
pradūṣitastvaṁ yadajānatā prabhō |
idaṁ mahēndrōpama bhīmavikrama
prasāditastvaṁ kṣama mē narēśvara || 67 ||

ityārṣē śrīmadrāmāyaṇē vālmīkīyē ādikāvyē kiṣkindhākāṇḍē aṣṭādaśaḥ sargaḥ || 18 ||


గమనిక: ఉగాది నుండి మొదలయ్యే వసంత నవరాత్రుల కోసం "శ్రీ లలితా స్తోత్రనిధి" పారాయణ గ్రంథము అందుబాటులో ఉంది.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments
error: Not allowed