Kishkindha Kanda Sarga 17 – kiṣkindhākāṇḍa saptadaśaḥ sargaḥ (17)


|| rāmādhikṣēpaḥ ||

tataḥ śarēṇābhihatō rāmēṇa raṇakarkaśaḥ |
papāta sahasā vālī nikr̥tta iva pādapaḥ || 1 ||

sa bhūmau nyastasarvāṅgastaptakāñcanabhūṣaṇaḥ |
apataddēvarājasya muktaraśmiriva dhvajaḥ || 2 ||

tasminnipatitē bhūmau vānarāṇāṁ gaṇēśvarē |
naṣṭacandramiva vyōma na vyarājata bhūtalam || 3 ||

bhūmau nipatitasyāpi tasya dēhaṁ mahātmanaḥ |
na śrīrjahāti na prāṇā na tējō na parākramaḥ || 4 ||

śakradattā varā mālā kāñcanī vajrabhūṣitā |
dadhāra harimukhyasya prāṇāṁstējaḥ śriyaṁ ca sā || 5 ||

sa tayā mālayā vīrō haimayā hariyūthapaḥ |
sandhyānuraktaparyantaḥ payōdhara ivābhavat || 6 ||

tasya mālā ca dēhaśca marmaghātī ca yaḥ śaraḥ |
tridhēva racitā lakṣmīḥ patitasyāpi śōbhatē || 7 ||

tadastraṁ tasya vīrasya svargamārgaprabhāvanam |
rāmabāṇāsanōtkṣiptamāvahat paramāṁ gatim || 8 ||

taṁ tadā patitaṁ saṅkhyē gatārciṣamivānalam |
bahumānya ca taṁ vīraṁ vīkṣamāṇaṁ śanairiva || 9 ||

yayātimiva puṇyāntē dēvalōkātparicyutam |
ādityamiva kālēna yugāntē bhuvi pātitam || 10 ||

mahēndramiva durdharṣaṁ mahēndramiva duḥsaham |
mahēndraputraṁ patitaṁ vālinaṁ hēmamālinam || 11 ||

siṁhōraskaṁ mahābāhuṁ dīptāsyaṁ harilōcanam |
lakṣmaṇānugatō rāmō dadarśōpasasarpa ca || 12 ||

taṁ dr̥ṣṭvā rāghavaṁ vālī lakṣmaṇaṁ ca mahābalam |
abravītpraśritaṁ vākyaṁ paruṣaṁ dharmasaṁhitam || 13 ||

tvaṁ narādhipatēḥ putraḥ prathitaḥ priyadarśanaḥ |
kulīnaḥ sattvasampannastējasvī caritavrataḥ || 14 ||

parāṅmukhavadhaṁ kr̥tvā kō nu prāptastvayā guṇaḥ |
yadahaṁ yuddhasaṁrabdhaḥ śarēṇōrasi tāḍitaḥ || 15 ||

[* adhikaślōkaḥ –
kulīnaḥ sattvasampannastējasvī caritavrataḥ |
rāmaḥ karuṇavēdī ca prajānāṁ ca hitē rataḥ ||
*]

sānukrōśō jitōtsāhaḥ samayajñō dr̥ḍhavrataḥ |
iti tē sarvabhūtāni kathayanti yaśō bhuvi || 16 ||

damaḥ śamaḥ kṣamā dharmō dhr̥tiḥ satyaṁ parākramaḥ |
pārthivānāṁ guṇā rājan daṇḍaścāpyaparādhiṣu || 17 ||

tān guṇān sampradhāryāhamagryaṁ cābhijanaṁ tava |
tārayā pratiṣiddhō:’pi sugrīvēṇa samāgataḥ || 18 ||

na māmanyēna saṁrabdhaṁ pramattaṁ yōddhumarhati |
iti mē buddhirutpannā babhūvādarśanē tava || 19 ||

sa tvāṁ vinihatātmānaṁ dharmadhvajamadhārmikam |
jānē pāpasamācāraṁ tr̥ṇaiḥ kūpamivāvr̥tam || 20 ||

satāṁ vēṣadharaṁ pāpaṁ pracchannamiva pāvakam |
nāhaṁ tvāmabhijānāmi dharmacchadmābhisaṁvr̥tam || 21 ||

viṣayē vā purē vā tē yadā nāpakarōmyaham |
na ca tvāmavajānē ca kasmāttvaṁ haṁsyakilbiṣam || 22 ||

phalamūlāśanaṁ nityaṁ vānaraṁ vanagōcaram |
māmihāpratiyuddhyantamanyēna ca samāgatam || 23 ||

liṅgamapyasti tē rājan dr̥śyatē dharmasaṁhitam |
kaḥ kṣatriyakulē jātaḥ śrutavānnaṣṭasaṁśayaḥ || 24 ||

dharmaliṅgapraticchannaḥ krūraṁ karma samācarēt |
rāma rājakulē jātō dharmavāniti viśrutaḥ || 25 ||

abhavyō bhavyarūpēṇa kimarthaṁ paridhāvasi |
sāma dānaṁ kṣamā dharmaḥ satyaṁ dhr̥tiparākramau || 26 ||

pārthivānāṁ guṇā rājan daṇḍaścāpyaparādhiṣu |
vayaṁ vanacarā rāma mr̥gā mūlaphalāśanāḥ || 27 ||

ēṣā prakr̥tirasmākaṁ puruṣastvaṁ narēśvaraḥ |
bhūmirhiraṇyaṁ rūpyaṁ ca vigrahē kāraṇāni ca || 28 ||

atra kastē vanē lōbhō madīyēṣu phalēṣu vā |
nayaśca vinayaścōbhau nigrahānugrahāvapi || 29 ||

rājavr̥ttirasaṅkīrṇā na nr̥pāḥ kāmavr̥ttayaḥ |
tvaṁ tu kāmapradhānaśca kōpanaścānavasthitaḥ || 30 ||

rājavr̥ttaiśca saṅkīrṇaḥ śarāsanaparāyaṇaḥ |
na tē:’styapacitirdharmē nārthē buddhiravasthitā || 31 ||

indriyaiḥ kāmavr̥ttaḥ san kr̥ṣyasē manujēśvara |
hatvā bāṇēna kākutstha māmihānaparādhinam || 32 ||

kiṁ vakṣyasi satāṁ madhyē karma kr̥tvā jugupsitam |
rājahā brahmahā gōghnaścōraḥ prāṇivadhē rataḥ || 33 ||

nāstikaḥ parivēttā ca sarvē nirayagāminaḥ |
sūcakaśca kadaryaśca mitraghnō gurutalpagaḥ || 34 ||

lōkaṁ pāpātmanāmētē gacchantyatra na saṁśayaḥ |
adhāryaṁ carma mē sadbhī rōmāṇyasthi ca varjitam || 35 ||

abhakṣyāṇi ca māṁsāni tvadvidhairdharmacāribhiḥ |
pañca pañcanakhā bhakṣyā brahmakṣatrēṇa rāghava || 36 ||

śalyakaḥ śvāvidhō gōdhā śaśaḥ kūrmaśca pañcamaḥ |
carma cāsthi ca mē rājan na spr̥śanti manīṣiṇaḥ || 37 ||

abhakṣyāṇi ca māṁsāni sō:’haṁ pañcanakhō hataḥ |
tārayā vākyamuktō:’haṁ satyaṁ sarvajñayā hitam || 38 ||

tadatikramya mōhēna kālasya vaśamāgataḥ |
tvayā nāthēna kākutstha na sanāthā vasundharā || 39 ||

pramadā śīlasampannā dhūrtēna patinā yathā |
śaṭhō naikr̥tikaḥ kṣudrō mithyāpraśritamānasaḥ || 40 ||

kathaṁ daśarathēna tvaṁ jātaḥ pāpō mahātmanā |
chinnacāritrakakṣyēṇa satāṁ dharmātivartinā || 41 ||

tyaktadharmāṅkuśēnāhaṁ nihatō rāmahastinā |
aśubhaṁ cāpyayuktaṁ ca satāṁ caiva vigarhitam || 42 ||

vakṣyasē cēdr̥śaṁ kr̥tvā sadbhiḥ saha samāgataḥ |
udāsīnēṣu yō:’smāsu vikramastē prakāśitaḥ || 43 ||

apakāriṣu taṁ rājan na hi paśyāmi vikramam |
dr̥śyamānastu yudhyēthā mayā yadi nr̥pātmaja || 44 ||

adya vaivasvataṁ dēvaṁ paśyēstvaṁ nihatō mayā |
tvayā:’dr̥śyēna tu raṇē nihatō:’haṁ durāsadaḥ || 45 ||

prasuptaḥ pannagēnēva naraḥ pāpavaśaṁ gataḥ |
sugrīvapriyakāmēna yadahaṁ nihatastvayā || 46 ||

māmēva yadi pūrvaṁ tvamētadarthamacōdayaḥ |
maithilīmahamēkāhnā tava cānītavān bhavēt || 47 ||

kaṇṭhē baddhvā pradadyāṁ tē nihataṁ rāvaṇaṁ raṇē |
nyastāṁ sāgaratōyē vā pātālē vāpi maithilīm || 48 ||

ānayēyaṁ tavādēśācchvētāmaśvatarīmiva |
yuktaṁ yatprāpnuyādrājyaṁ sugrīvaḥ svargatē mayi || 49 ||

ayuktaṁ yadadharmēṇa tvayā:’haṁ nihatō raṇē |
kāmamēvaṁvidhō lōkaḥ kālēna viniyujyatē |
kṣamaṁ cēdbhavatā prāptamuttaraṁ sādhu cintyatām || 50 ||

ityēvamuktvā pariśuṣkavakraḥ
śarābhighātādvyathitō mahātmā |
samīkṣya rāmaṁ ravisannikāśaṁ
tūṣṇīṁ babhūvāmararājasūnuḥ || 51 ||

ityārṣē śrīmadrāmāyaṇē vālmīkīyē ādikāvyē kiṣkindhākāṇḍē saptadaśaḥ sargaḥ || 17 ||


గమనిక: ఉగాది నుండి మొదలయ్యే వసంత నవరాత్రుల కోసం "శ్రీ లలితా స్తోత్రనిధి" పారాయణ గ్రంథము అందుబాటులో ఉంది.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments
error: Not allowed