Kishkindha Kanda Sarga 16 – kiṣkindhākāṇḍa ṣōḍaśaḥ sargaḥ (16)


|| vālisaṁhāraḥ ||

tāmēvaṁ bruvatīṁ tārāṁ tārādhipanibhānanām |
vālī nirbhartsayāmāsa vacanaṁ cēdamabravīt || 1 ||

garjatō:’sya ca saṁrambhaṁ bhrātuḥ śatrōrviśēṣataḥ |
marṣayiṣyāmyahaṁ kēna kāraṇēna varānanē || 2 ||

adharṣitānāṁ śūrāṇāṁ samarēṣvanivartinām |
dharṣaṇāmarṣaṇaṁ bhīru maraṇādatiricyatē || 3 ||

sōḍhuṁ na ca samarthō:’haṁ yuddhakāmasya samyugē |
sugrīvasya ca saṁrambhaṁ hīnagrīvasya garjataḥ || 4 ||

na ca kāryō viṣādastē rāghavaṁ prati matkr̥tē |
dharmajñaśca kr̥tajñaśca kathaṁ pāpaṁ kariṣyati || 5 ||

nivartasva saha strībhiḥ kathaṁ bhūyō:’nugacchasi |
sauhr̥daṁ darśitaṁ tārē mayi bhaktiḥ kr̥tā tvayā || 6 ||

pratiyōtsyāmyahaṁ gatvā sugrīvaṁ jahi sambhramam |
darpamātraṁ vinēṣyāmi na ca prāṇairvimōkṣyatē || 7 ||

ahaṁ hyājisthitasyāsya kariṣyāmi yathēpsitam |
vr̥kṣairmuṣṭiprahāraiśca pīḍitaḥ pratiyāsyati || 8 ||

na mē garvitamāyastaṁ sahiṣyati durātmavān |
kr̥taṁ tārē sahāyatvaṁ sauhr̥daṁ darśitaṁ mayi || 9 ||

śāpitāsi mama prāṇairnivartasva janēna ca |
ahaṁ jitvā nivartiṣyē tamahaṁ bhrātaraṁ raṇē || 10 ||

taṁ tu tārā pariṣvajya vālinaṁ priyavādinī |
cakāra rudatī mandaṁ dakṣiṇā sā pradakṣiṇam || 11 ||

tataḥ svastyayanaṁ kr̥tvā mantravadvijayaiṣiṇī |
antaḥpuraṁ saha strībhiḥ praviṣṭā śōkamōhitā || 12 ||

praviṣṭāyāṁ tu tārāyāṁ saha strībhiḥ svamālayam |
nagarānniryayau kruddhō mahāsarpa iva śvasan || 13 ||

sa niṣpatya mahātējā vālī paramarōṣaṇaḥ |
sarvataścārayan dr̥ṣṭiṁ śatrudarśanakāṅkṣayā || 14 ||

sa dadarśa tataḥ śrīmān sugrīvaṁ hēmapiṅgalam |
susaṁvītamavaṣṭabdhaṁ dīpyamānamivānalam || 15 ||

sa taṁ dr̥ṣṭvā mahāvīryaṁ sugrīvaṁ paryavasthitam |
gāḍhaṁ paridadhē vāsō vālī paramarōṣaṇaḥ || 16 ||

sa vālī gāḍhasaṁvītō muṣṭimudyamya vīryavān |
sugrīvamēvābhimukhō yayau yōddhuṁ kr̥takṣaṇaḥ || 17 ||

śliṣṭamuṣṭiṁ samudyamya saṁrabdhataramāgataḥ |
sugrīvō:’pi tamuddiśya vālinaṁ hēmamālinam || 18 ||

taṁ vālī krōdhatāmrākṣaḥ sugrīvaṁ raṇapaṇḍitam |
āpatantaṁ mahāvēgamidaṁ vacanamabravīt || 19 ||

ēṣa muṣṭirmayā baddhō gāḍhaḥ sannihitāṅguliḥ |
mayā vēgavimuktastē prāṇānādāya yāsyati || 20 ||

ēvamuktastu sugrīvaḥ kruddhō vālinamabravīt |
tava caiva haran prāṇān muṣṭiḥ patatu mūrdhani || 21 ||

tāḍitastēna saṅkruddhastamabhikramya vēgitaḥ |
abhavacchōṇitōdgārī sōtpīḍa iva parvataḥ || 22 ||

sugrīvēṇa tu nissaṅgaṁ sālamutpāṭya tējasā |
gātrēṣvabhihatō vālī vajrēṇēva mahāgiriḥ || 23 ||

sa tu vālī pracalitaḥ sālatāḍanavihvalaḥ |
gurubhārasamākrāntō nausārtha iva sāgarē || 24 ||

tau bhīmabalavikrāntau suparṇasamavēginau |
pravr̥ddhau ghōravapuṣau candrasūryāvivāmbarē || 25 ||

parasparamamitraghnau chidrānvēṣaṇatatparau |
tatō:’vardhata vālī tu balavīryasamanvitaḥ || 26 ||

sūryaputrō mahāvīryaḥ sugrīvaḥ parihīyatē |
vālinā bhagnadarpastu sugrīvō mandavikramaḥ || 27 ||

vālinaṁ prati sāmarṣō darśayāmāsa rāghavam |
vr̥kṣaiḥ saśākhaiḥ saśikhairvajrakōṭinibhairnakhaiḥ || 28 ||

muṣṭibhirjānubhiḥ padbhirbāhubhiśca punaḥ punaḥ |
tayōryuddhamabhūdghōraṁ vr̥travāsavayōriva || 29 ||

tau śōṇitāktau yuddhyētāṁ vānarau vanacāriṇau |
mēghāviva mahāśabdaistarjayānau parasparam || 30 ||

hīyamānamathō:’paśyatsugrīvaṁ vānarēśvaram |
prēkṣamāṇaṁ diśaścaiva rāghavaḥ sa muhurmuhuḥ || 31 ||

tatō rāmō mahātējā ārtaṁ dr̥ṣṭvā harīśvaram |
śaraṁ ca vīkṣatē vīrō vālinō vadhakāraṇāt || 32 ||

tatō dhanuṣi sandhāya śaramāśīviṣōpamam |
pūrayāmāsa taccāpaṁ kālacakramivāntakaḥ || 33 ||

tasya jyātalaghōṣēṇa trastāḥ patrarathēśvarāḥ |
pradudruvurmr̥gāścaiva yugānta iva mōhitāḥ || 34 ||

muktastu vajranirghōṣaḥ pradīptāśanisannibhaḥ |
rāghavēṇa mahābāṇō vālivakṣasi pātitaḥ || 35 ||

tatastēna mahātējā vīryōtsiktaḥ kapīśvaraḥ |
vēgēnābhihatō vālī nipapāta mahītalē || 36 ||

indradhvaja ivōddhūtaḥ paurṇamāsyāṁ mahītēlē |
āśvayuksamayē māsi gataśrīkō vicētanaḥ || 37 ||

narōttamaḥ kālayugāntakōpamaṁ
śarōttamaṁ kāñcanarūpyabhūṣitam |
sasarja dīptaṁ tamamitramardanaṁ
sadhūmamagniṁ mukhatō yathā haraḥ || 38 ||

athōkṣitaḥ śōṇitatōyavisravaiḥ
supuṣpitāśōka ivānalōddhataḥ |
vicētanō vāsavasūnurāhavē
vibhraṁśitēndradhvajavatkṣitiṁ gataḥ || 39 ||

ityārṣē śrīmadrāmāyaṇē vālmīkīyē ādikāvyē kiṣkindhākāṇḍē ṣōḍaśaḥ sargaḥ || 16 ||


గమనిక: ఉగాది నుండి మొదలయ్యే వసంత నవరాత్రుల కోసం "శ్రీ లలితా స్తోత్రనిధి" పారాయణ గ్రంథము అందుబాటులో ఉంది.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments
error: Not allowed