Kishkindha Kanda Sarga 15 – kiṣkindhākāṇḍa pañcadaśaḥ sargaḥ (15)


|| tārāhitōktiḥ ||

atha tasya ninādaṁ tu sugrīvasya mahātmanaḥ |
śuśrāvāntaḥpuragatō vālī bhrāturamarṣaṇaḥ || 1 ||

śrutvā tu tasya ninadaṁ sarvabhūtaprakampanam |
madaścaikapadē naṣṭaḥ krōdhaścāpatitō mahān || 2 ||

sa tu rōṣaparītāṅgō vālī sandhyātapaprabhaḥ |
uparakta ivādityaḥ sadyō niṣprabhatāṁ gataḥ || 3 ||

vālī daṁṣṭrākarālastu krōdhāddīptāgnisannibhaḥ |
bhātyutpatitapadmābhaḥ samr̥ṇāla iva hradaḥ || 4 ||

śabdaṁ durmarṣaṇaṁ śrutvā niṣpapāta tatō hariḥ |
vēgēna caraṇanyāsairdārayanniva mēdinīm || 5 ||

taṁ tu tārā pariṣvajya snēhāddarśitasauhr̥dā |
uvāca trastāsambhrāntā hitōdarkamidaṁ vacaḥ || 6 ||

sādhu krōdhamimaṁ vīra nadīvēgamivāgatam |
śayanādutthitaḥ kālyaṁ tyaja bhuktāmiva srajam || 7 ||

kālyamētēna saṅgrāmaṁ kariṣyasi harīśvara |
vīra tē śatrubāhulyaṁ phalgutā vā na vidyatē || 8 ||

sahasā tava niṣkrāmō mama tāvanna rōcatē |
śrūyatāṁ cābhidhāsyāmi yannimittaṁ nivāryasē || 9 ||

pūrvamāpatitaḥ krōdhāt sa tvāmāhvayatē yudhi |
niṣpatya ca nirastastē hanyamānō diśō gataḥ || 10 ||

tvayā tasya nirastasya pīḍitasya viśēṣataḥ |
ihaitya punarāhvānaṁ śaṅkāṁ janayatīva mē || 11 ||

darpaśca vyavasāyaśca yādr̥śastasya nardataḥ |
ninādasya ca saṁrambhō naitadalpaṁ hi kāraṇam || 12 ||

nāsahāyamahaṁ manyē sugrīvaṁ tamihāgatam |
avaṣṭabdhasahāyaśca yamāśrityaiṣa garjati || 13 ||

prakr̥tyā nipuṇaścaiva buddhimāṁścaiva vānaraḥ |
aparīkṣitavīryēṇa sugrīvaḥ saha nēṣyati || 14 ||

pūrvamēva mayā vīra śrutaṁ kathayatō vacaḥ |
aṅgadasya kumārasya vakṣyāmi tvā hitaṁ vacaḥ || 15 ||

aṅgadastu kumārō:’yaṁ vanāntamupanirgataḥ |
pravr̥ttistēna kathitā cārairāptairnivēditā || 16 ||

ayōdhyādhipatēḥ putrō śūrō samaradurjayau |
ikṣvākūṇāṁ kulē jātau prathitau rāmalakṣmaṇau || 17 ||

sugrīvapriyakāmārthaṁ prāptau tatra durāsadau |
tava bhrāturhi vikhyātaḥ sahāyō raṇakarkaśaḥ || 18 ||

rāmaḥ parabalāmardī yugāntāgnirivōtthitaḥ |
nivāsavr̥kṣaḥ sādhūnāmāpannānāṁ parā gatiḥ || 19 ||

ārtānāṁ saṁśrayaścaiva yaśasaścaikabhājanam |
jñānavijñānasampannō nidēśē nirataḥ pituḥ || 20 ||

dhātūnāmiva śailēndrō guṇānāmākarō mahān |
tatkṣamaṁ na virōdhastē saha tēna mahātmanā || 21 ||

durjayēnāpramēyēna rāmēṇa raṇakarmasu |
śūra vakṣyāmi tē kiñcinna cēcchāmyabhyasūyitum || 22 ||

śrūyatāṁ kriyatāṁ caiva tava vakṣyāmi yaddhitam |
yauvarājyēna sugrīvaṁ tūrṇaṁ sādhvabhiṣēcaya || 23 ||

vigrahaṁ mā kr̥thā vīra bhrātrā rājan yavīyasā | [balīyasā]
ahaṁ hi tē kṣamaṁ manyē tēna rāmēṇa sauhr̥dam || 24 ||

sugrīvēṇa ca samprītiṁ vairamutsr̥jya dūrataḥ |
lālanīyō hi tē bhrātā yavīyānēṣa vānaraḥ || 25 ||

tatra vā sannihasthō vā sarvathā bandhurēva tē |
na hi tēna samaṁ bandhuṁ bhuvi paśyāmi kañcana || 26 ||

dānamānādisatkāraiḥ kuruṣva pratyanantaram |
vairamētatsamutsr̥jya tava pārśvē sa tiṣṭhatu || 27 ||

sugrīvō vipulagrīvastava bandhuḥ sadā mataḥ |
bhrātuḥ sauhr̥damālamba nānyā gitirihāsti tē || 28 ||

yadi tē matpriyaṁ kāryaṁ yadi cāvaiṣi māṁ hitām |
yācyamānaḥ prayatnēna sādhu vākyaṁ kuruṣva mē || 29 ||

prasīda pathyaṁ śr̥ṇu jalpitaṁ hi mē
na rōṣamēvānuvidhātumarhasi |
kṣamō hi tē kōsalarājasūnunā
na vigrahaḥ śakrasamānatējasā || 30 ||

tadā hi tārā hitamēva vākyaṁ
taṁ vālinaṁ pathyamidaṁ babhāṣē |
na rōcatē tadvacanaṁ hi tasya
kālābhipannasya vināśakālē || 31 ||

ityārṣē śrīmadrāmāyaṇē vālmīkīyē ādikāvyē kiṣkindhākāṇḍē pañcadaśaḥ sargaḥ || 15 ||


గమనిక: ఉగాది నుండి మొదలయ్యే వసంత నవరాత్రుల కోసం "శ్రీ లలితా స్తోత్రనిధి" పారాయణ గ్రంథము అందుబాటులో ఉంది.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments
error: Not allowed