Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
|| tārāhitōktiḥ ||
atha tasya ninādaṁ tu sugrīvasya mahātmanaḥ |
śuśrāvāntaḥpuragatō vālī bhrāturamarṣaṇaḥ || 1 ||
śrutvā tu tasya ninadaṁ sarvabhūtaprakampanam |
madaścaikapadē naṣṭaḥ krōdhaścāpatitō mahān || 2 ||
sa tu rōṣaparītāṅgō vālī sandhyātapaprabhaḥ |
uparakta ivādityaḥ sadyō niṣprabhatāṁ gataḥ || 3 ||
vālī daṁṣṭrākarālastu krōdhāddīptāgnisannibhaḥ |
bhātyutpatitapadmābhaḥ samr̥ṇāla iva hradaḥ || 4 ||
śabdaṁ durmarṣaṇaṁ śrutvā niṣpapāta tatō hariḥ |
vēgēna caraṇanyāsairdārayanniva mēdinīm || 5 ||
taṁ tu tārā pariṣvajya snēhāddarśitasauhr̥dā |
uvāca trastāsambhrāntā hitōdarkamidaṁ vacaḥ || 6 ||
sādhu krōdhamimaṁ vīra nadīvēgamivāgatam |
śayanādutthitaḥ kālyaṁ tyaja bhuktāmiva srajam || 7 ||
kālyamētēna saṅgrāmaṁ kariṣyasi harīśvara |
vīra tē śatrubāhulyaṁ phalgutā vā na vidyatē || 8 ||
sahasā tava niṣkrāmō mama tāvanna rōcatē |
śrūyatāṁ cābhidhāsyāmi yannimittaṁ nivāryasē || 9 ||
pūrvamāpatitaḥ krōdhāt sa tvāmāhvayatē yudhi |
niṣpatya ca nirastastē hanyamānō diśō gataḥ || 10 ||
tvayā tasya nirastasya pīḍitasya viśēṣataḥ |
ihaitya punarāhvānaṁ śaṅkāṁ janayatīva mē || 11 ||
darpaśca vyavasāyaśca yādr̥śastasya nardataḥ |
ninādasya ca saṁrambhō naitadalpaṁ hi kāraṇam || 12 ||
nāsahāyamahaṁ manyē sugrīvaṁ tamihāgatam |
avaṣṭabdhasahāyaśca yamāśrityaiṣa garjati || 13 ||
prakr̥tyā nipuṇaścaiva buddhimāṁścaiva vānaraḥ |
aparīkṣitavīryēṇa sugrīvaḥ saha nēṣyati || 14 ||
pūrvamēva mayā vīra śrutaṁ kathayatō vacaḥ |
aṅgadasya kumārasya vakṣyāmi tvā hitaṁ vacaḥ || 15 ||
aṅgadastu kumārō:’yaṁ vanāntamupanirgataḥ |
pravr̥ttistēna kathitā cārairāptairnivēditā || 16 ||
ayōdhyādhipatēḥ putrō śūrō samaradurjayau |
ikṣvākūṇāṁ kulē jātau prathitau rāmalakṣmaṇau || 17 ||
sugrīvapriyakāmārthaṁ prāptau tatra durāsadau |
tava bhrāturhi vikhyātaḥ sahāyō raṇakarkaśaḥ || 18 ||
rāmaḥ parabalāmardī yugāntāgnirivōtthitaḥ |
nivāsavr̥kṣaḥ sādhūnāmāpannānāṁ parā gatiḥ || 19 ||
ārtānāṁ saṁśrayaścaiva yaśasaścaikabhājanam |
jñānavijñānasampannō nidēśē nirataḥ pituḥ || 20 ||
dhātūnāmiva śailēndrō guṇānāmākarō mahān |
tatkṣamaṁ na virōdhastē saha tēna mahātmanā || 21 ||
durjayēnāpramēyēna rāmēṇa raṇakarmasu |
śūra vakṣyāmi tē kiñcinna cēcchāmyabhyasūyitum || 22 ||
śrūyatāṁ kriyatāṁ caiva tava vakṣyāmi yaddhitam |
yauvarājyēna sugrīvaṁ tūrṇaṁ sādhvabhiṣēcaya || 23 ||
vigrahaṁ mā kr̥thā vīra bhrātrā rājan yavīyasā | [balīyasā]
ahaṁ hi tē kṣamaṁ manyē tēna rāmēṇa sauhr̥dam || 24 ||
sugrīvēṇa ca samprītiṁ vairamutsr̥jya dūrataḥ |
lālanīyō hi tē bhrātā yavīyānēṣa vānaraḥ || 25 ||
tatra vā sannihasthō vā sarvathā bandhurēva tē |
na hi tēna samaṁ bandhuṁ bhuvi paśyāmi kañcana || 26 ||
dānamānādisatkāraiḥ kuruṣva pratyanantaram |
vairamētatsamutsr̥jya tava pārśvē sa tiṣṭhatu || 27 ||
sugrīvō vipulagrīvastava bandhuḥ sadā mataḥ |
bhrātuḥ sauhr̥damālamba nānyā gitirihāsti tē || 28 ||
yadi tē matpriyaṁ kāryaṁ yadi cāvaiṣi māṁ hitām |
yācyamānaḥ prayatnēna sādhu vākyaṁ kuruṣva mē || 29 ||
prasīda pathyaṁ śr̥ṇu jalpitaṁ hi mē
na rōṣamēvānuvidhātumarhasi |
kṣamō hi tē kōsalarājasūnunā
na vigrahaḥ śakrasamānatējasā || 30 ||
tadā hi tārā hitamēva vākyaṁ
taṁ vālinaṁ pathyamidaṁ babhāṣē |
na rōcatē tadvacanaṁ hi tasya
kālābhipannasya vināśakālē || 31 ||
ityārṣē śrīmadrāmāyaṇē vālmīkīyē ādikāvyē kiṣkindhākāṇḍē pañcadaśaḥ sargaḥ || 15 ||
See more śrī rāma stōtrāṇi for chanting.
See more vālmīki rāmāyaṇam for chanting.
See more vālmīki rāmāyaṇē araṇyakāṇḍa for chanting.
గమనిక: ఇటివలి ప్రచురణలు "శ్రీ కృష్ణ స్తోత్రనిధి" మరియు "శ్రీ ఆంజనేయ స్తోత్రనిధి"
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.