Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
|| sugrīvagarjanam ||
sarvē tē tvaritaṁ gatvā kiṣkindhāṁ vālipālitām |
vr̥kṣairātmānamāvr̥tya vyatiṣṭhan gahanē vanē || 1 ||
visārya sarvatō dr̥ṣṭiṁ kānanē kānanapriyaḥ | [vicārya]
sugrīvō vipulagrīvaḥ krōdhamāhārayadbhr̥śam || 2 ||
tataḥ sa ninadaṁ ghōraṁ kr̥tvā yuddhāya cāhvayat |
parivāraiḥ parivr̥tō nādairbhindannivāmbaram || 3 ||
garjanniva mahāmēghō vāyuvēgapurassaraḥ |
atha bālārkasadr̥śō dr̥ptasiṁhagatistadā || 4 ||
dr̥ṣṭvā rāmaṁ kriyādakṣaṁ sugrīvō vākyamabravīt |
harivāgurayā vyāptāṁ taptakāñcanatōraṇām || 5 ||
prāptaḥ sma dhvajayantrāḍhyāṁ kiṣkindhāṁ vālinaḥ purīm |
pratijñā yā tvayā vīra kr̥tā vālivadhē purā || 6 ||
saphalāṁ tāṁ kuru kṣipraṁ latāṁ kāla ivāgataḥ |
ēvamuktastu dharmātmā sugrīvēṇa sa rāghavaḥ || 7 ||
tamathōvāca sugrīvaṁ vacanaṁ śatrusūdanaḥ |
kr̥tābhijñānacihnastvamanayā gajasāhvayā || 8 ||
lakṣmaṇēna samutpāṭya yaiṣā kaṇṭhē kr̥tā tava |
śōbhasē hyadhikaṁ vīra latayā kaṇṭhasaktayā || 9 ||
viparīta ivākāśē sūryō nakṣatramālayā |
adya vālisamutthaṁ tē bhayaṁ vairaṁ ca vānara || 10 ||
ēkēnāhaṁ pramōkṣyāmi bāṇamōkṣēṇa samyugē |
mama darśaya sugrīva vairiṇaṁ bhrātr̥rūpiṇam || 11 ||
vālī vinihatō yāvadvanē pāṁsuṣu vēṣṭatē |
yadi dr̥ṣṭipathaṁ prāptō jīvan sa vinivartatē || 12 ||
tatō dōṣēṇa mā gacchēt sadyō garhēcca mā bhavān |
pratyakṣaṁ sapta tē sālā mayā bāṇēna dāritāḥ || 13 ||
tēnāvēhi balēnādya vālinaṁ nihataṁ mayā |
anr̥taṁ nōktapūrvaṁ mē vīra kr̥cchrē:’pi tiṣṭhatā || 14 ||
dharmalōbhaparītēna na ca vakṣyē kathañcana |
saphalāṁ ca kariṣyāmi pratijñāṁ jahi sambhramam || 15 ||
prasūtaṁ kalamaṁ kṣētrē varṣēṇēva śatakratuḥ |
tadāhvānanimittaṁ tvaṁ vālinō hēmamālinaḥ || 16 ||
sugrīva kuru taṁ śabdaṁ niṣpatēdyēna vānaraḥ |
jitakāśī balaślāghī tvayā cādharṣitaḥ purā || 17 ||
niṣpatiṣyatyasaṅgēna vālī sa priyasamyugaḥ |
ripūṇāṁ dharṣaṇaṁ śūrā marṣayanti na samyugē || 18 ||
jānantastu svakaṁ vīryaṁ strīsamakṣaṁ viśēṣataḥ |
sa tu rāmavacaḥ śrutvā sugrīvō hēmapiṅgalaḥ || 19 ||
nanarda krūranādēna vinirbhindannivāmbaram |
tasya śabdēna vitrastā gāvō yānti hataprabhāḥ || 20 ||
rājadōṣaparāmr̥ṣṭāḥ kulastriya ivākulāḥ |
dravanti ca mr̥gāḥ śīghraṁ bhagnā iva raṇē hayāḥ |
patanti ca khagā bhūmau kṣīṇapuṇyā iva grahāḥ || 21 ||
tataḥ sa jīmūtagaṇapraṇādō
nādaṁ hyamuñcattvarayā pratītaḥ |
sūryātmajaḥ śauryavivr̥ddhatējāḥ
saritpatirvā:’nilacañcalōrmiḥ || 22 ||
ityārṣē śrīmadrāmāyaṇē vālmīkīyē ādikāvyē kiṣkindhākāṇḍē caturdaśaḥ sargaḥ || 14 ||
See more śrī rāma stōtrāṇi for chanting.
See more vālmīki rāmāyaṇam for chanting.
See more vālmīki rāmāyaṇē araṇyakāṇḍa for chanting.
గమనిక: ఇటివలి ప్రచురణలు "శ్రీ కృష్ణ స్తోత్రనిధి" మరియు "శ్రీ ఆంజనేయ స్తోత్రనిధి"
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.