Kishkindha Kanda Sarga 14 – kiṣkindhākāṇḍa caturdaśaḥ sargaḥ (14)


|| sugrīvagarjanam ||

sarvē tē tvaritaṁ gatvā kiṣkindhāṁ vālipālitām |
vr̥kṣairātmānamāvr̥tya vyatiṣṭhan gahanē vanē || 1 ||

visārya sarvatō dr̥ṣṭiṁ kānanē kānanapriyaḥ | [vicārya]
sugrīvō vipulagrīvaḥ krōdhamāhārayadbhr̥śam || 2 ||

tataḥ sa ninadaṁ ghōraṁ kr̥tvā yuddhāya cāhvayat |
parivāraiḥ parivr̥tō nādairbhindannivāmbaram || 3 ||

garjanniva mahāmēghō vāyuvēgapurassaraḥ |
atha bālārkasadr̥śō dr̥ptasiṁhagatistadā || 4 ||

dr̥ṣṭvā rāmaṁ kriyādakṣaṁ sugrīvō vākyamabravīt |
harivāgurayā vyāptāṁ taptakāñcanatōraṇām || 5 ||

prāptaḥ sma dhvajayantrāḍhyāṁ kiṣkindhāṁ vālinaḥ purīm |
pratijñā yā tvayā vīra kr̥tā vālivadhē purā || 6 ||

saphalāṁ tāṁ kuru kṣipraṁ latāṁ kāla ivāgataḥ |
ēvamuktastu dharmātmā sugrīvēṇa sa rāghavaḥ || 7 ||

tamathōvāca sugrīvaṁ vacanaṁ śatrusūdanaḥ |
kr̥tābhijñānacihnastvamanayā gajasāhvayā || 8 ||

lakṣmaṇēna samutpāṭya yaiṣā kaṇṭhē kr̥tā tava |
śōbhasē hyadhikaṁ vīra latayā kaṇṭhasaktayā || 9 ||

viparīta ivākāśē sūryō nakṣatramālayā |
adya vālisamutthaṁ tē bhayaṁ vairaṁ ca vānara || 10 ||

ēkēnāhaṁ pramōkṣyāmi bāṇamōkṣēṇa samyugē |
mama darśaya sugrīva vairiṇaṁ bhrātr̥rūpiṇam || 11 ||

vālī vinihatō yāvadvanē pāṁsuṣu vēṣṭatē |
yadi dr̥ṣṭipathaṁ prāptō jīvan sa vinivartatē || 12 ||

tatō dōṣēṇa mā gacchēt sadyō garhēcca mā bhavān |
pratyakṣaṁ sapta tē sālā mayā bāṇēna dāritāḥ || 13 ||

tēnāvēhi balēnādya vālinaṁ nihataṁ mayā |
anr̥taṁ nōktapūrvaṁ mē vīra kr̥cchrē:’pi tiṣṭhatā || 14 ||

dharmalōbhaparītēna na ca vakṣyē kathañcana |
saphalāṁ ca kariṣyāmi pratijñāṁ jahi sambhramam || 15 ||

prasūtaṁ kalamaṁ kṣētrē varṣēṇēva śatakratuḥ |
tadāhvānanimittaṁ tvaṁ vālinō hēmamālinaḥ || 16 ||

sugrīva kuru taṁ śabdaṁ niṣpatēdyēna vānaraḥ |
jitakāśī balaślāghī tvayā cādharṣitaḥ purā || 17 ||

niṣpatiṣyatyasaṅgēna vālī sa priyasamyugaḥ |
ripūṇāṁ dharṣaṇaṁ śūrā marṣayanti na samyugē || 18 ||

jānantastu svakaṁ vīryaṁ strīsamakṣaṁ viśēṣataḥ |
sa tu rāmavacaḥ śrutvā sugrīvō hēmapiṅgalaḥ || 19 ||

nanarda krūranādēna vinirbhindannivāmbaram |
tasya śabdēna vitrastā gāvō yānti hataprabhāḥ || 20 ||

rājadōṣaparāmr̥ṣṭāḥ kulastriya ivākulāḥ |
dravanti ca mr̥gāḥ śīghraṁ bhagnā iva raṇē hayāḥ |
patanti ca khagā bhūmau kṣīṇapuṇyā iva grahāḥ || 21 ||

tataḥ sa jīmūtagaṇapraṇādō
nādaṁ hyamuñcattvarayā pratītaḥ |
sūryātmajaḥ śauryavivr̥ddhatējāḥ
saritpatirvā:’nilacañcalōrmiḥ || 22 ||

ityārṣē śrīmadrāmāyaṇē vālmīkīyē ādikāvyē kiṣkindhākāṇḍē caturdaśaḥ sargaḥ || 14 ||


గమనిక: ఉగాది నుండి మొదలయ్యే వసంత నవరాత్రుల కోసం "శ్రీ లలితా స్తోత్రనిధి" పారాయణ గ్రంథము అందుబాటులో ఉంది.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments
error: Not allowed