Kishkindha Kanda Sarga 13 – kiṣkindhākāṇḍa trayōdaśaḥ sargaḥ (13)


|| saptajanāśramapraṇāmaḥ ||

r̥śyamūkāt sa dharmātmā kiṣkindhāṁ lakṣmaṇāgrajaḥ |
jagāma sahasugrīvō vālivikramapālitām || 1 ||

samudyamya mahaccāpaṁ rāmaḥ kāñcanabhūṣitam |
śarāṁścādityasaṅkāśān gr̥hītvā raṇasādhakān || 2 ||

agratastu yayau tasya rāghavasya mahātmanaḥ |
sugrīvaḥ saṁhatagrīvō lakṣmaṇaśca mahābalaḥ || 3 ||

pr̥ṣṭhatō hanumān vīrō nalō nīlaśca vānaraḥ |
tāraścaiva mahātējā hariyūthapayūthapaḥ || 4 ||

tē vīkṣamāṇā vr̥kṣāṁśca puṣpabhārāvalambinaḥ |
prasannāmbuvahāścaiva saritaḥ sāgaraṅgamāḥ || 5 ||

kandarāṇi ca śailāṁśca nirdarāṇi guhāstathā |
śikharāṇi ca mukhyāni darīśca priyadarśanāḥ || 6 ||

vaiḍūryavimalaiḥ parṇaiḥ padmaiścākōśakuḍmalaiḥ |
śōbhitān sajalān mārgē taṭākāṁśca vyalōkayan || 7 ||

kāraṇḍaiḥ sārasairhaṁsairvañjulairjalakukkuṭaiḥ |
cakravākaistathā cānyaiḥ śakunairupanāditān || 8 ||

mr̥duśaṣpāṅkurāhārānnirbhayān vanagōcarān |
carataḥ sarvatō:’paśyan sthalīṣu hariṇān sthitān || 9 ||

taṭākavairiṇaścāpi śukladantavibhūṣitān |
ghōrānēkacarān vanyān dviradān kūlaghātinaḥ || 10 ||

mattān giritaṭōtkr̥ṣṭān jaṅgamāniva parvatān |
vāraṇān vāridaprakhyān mahīrēṇusamukṣitān || 11 ||

vanē vanacarāṁścānyān khēcarāṁśca vihaṅgamān |
paśyantastvaritā jagmuḥ sugrīvavaśavartinaḥ || 12 ||

tēṣāṁ tu gacchatāṁ tatra tvaritaṁ raghunandanaḥ |
drumaṣaṇḍa vanaṁ dr̥ṣṭvā rāmaḥ sugrīvamabravīt || 13 ||

ēṣa mēgha ivākāśē vr̥kṣaṣaṇḍaḥ prakāśatē |
mēghasaṅghātavipulaḥ paryantakadalīvr̥taḥ || 14 ||

kimētajjñātumicchāmi sakhē kautūhalaṁ hi mē |
kautūhalāpanayanaṁ kartumicchāmyahaṁ tvayā || 15 ||

tasya tadvacanaṁ śrutvā rāghavasya mahātmanaḥ |
gacchannēvācacakṣē:’tha sugrīvastanmahadvanam || 16 ||

ētadrāghava vistīrṇamāśramaṁ śramanāśanam |
udyānavanasampannaṁ svādumūlaphalōdakam || 17 ||

atra saptajanā nāma munayaḥ saṁśitavratāḥ |
saptaivāsannadhaḥ śīrṣā niyataṁ jalaśāyinaḥ || 18 ||

saptarātrakr̥tāhārā vāyunā vanavāsinaḥ |
divaṁ varṣaśatairyātāḥ saptabhiḥ sakalēvarāḥ || 19 ||

tēṣāmēvamprabhāvānāṁ drumaprākārasaṁvr̥tam |
āśramaṁ sudurādharṣamapi sēndraiḥ surāsuraiḥ || 20 ||

pakṣiṇō varjayantyētattathānyē vanacāriṇaḥ |
viśanti mōhādyē tatra nivartantē na tē punaḥ || 21 ||

vibhūṣaṇaravāścātra śrūyantē sakalākṣarāḥ |
tūryagītasvanāścātra gandhō divyaśca rāghava || 22 ||

trētāgnayō:’pi dīpyantē dhūmō hyatra prakāśatē |
vēṣṭayanniva vr̥kṣāgrān kapōtāṅgāruṇō ghanaḥ || 23 ||

ētē vr̥kṣāḥ prakāśantē dhūmasaṁsaktamastakāḥ |
mēghajālapraticchannā vaiḍūryagirayō yathā || 24 ||

kuru praṇāmaṁ dharmātmaṁstān samuddiśya rāghava |
lakṣmaṇēna saha bhrātrā prayataḥ samyatāñjaliḥ || 25 ||

praṇamanti hi yē tēṣāṁ munīnāṁ bhāvitātmanām |
na tēṣāmaśubhaṁ kiñciccharīrē rāma dr̥śyatē || 26 ||

tatō rāmaḥ saha bhrātrā lakṣmaṇēna kr̥tāñjaliḥ |
samuddiśya mahātmānastānr̥ṣīnabhyavādayat || 27 ||

abhivādya tu dharmātmā rāmō bhrātā ca lakṣmaṇaḥ |
sugrīvō vānarāścaiva jagmuḥ saṁhr̥ṣṭamānasāḥ || 28 ||

tē gatvā dūramadhvānaṁ tasmāt saptajanāśramāt |
dadr̥śustāṁ durādharṣāṁ kiṣkindhāṁ vālipālitām || 29 ||

tatastu rāmānujarāmavānarāḥ
pragr̥hya śastrāṇyuditārkatējasaḥ |
purīṁ surēśātmajavīryapālitāṁ
vadhāya śatrōḥ punarāgatāḥ saha || 30 ||

ityārṣē śrīmadrāmāyaṇē vālmīkīyē ādikāvyē kiṣkindhākāṇḍē trayōdaśaḥ sargaḥ || 13 ||


గమనిక: ఉగాది నుండి మొదలయ్యే వసంత నవరాత్రుల కోసం "శ్రీ లలితా స్తోత్రనిధి" పారాయణ గ్రంథము అందుబాటులో ఉంది.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments
error: Not allowed