Kishkindha Kanda Sarga 12 – kiṣkindhākāṇḍa dvādaśaḥ sargaḥ (12)


|| sugrīvapratyayadānam ||

ētacca vacanaṁ śrutvā sugrīvēṇa subhāṣitam |
pratyayārthaṁ mahātējā rāmō jagrāha kārmukam || 1 ||

sa gr̥hītvā dhanurghōraṁ śaramēkaṁ ca mānadaḥ |
sālamuddiśya cikṣēpa jyāsvanaiḥ pūrayan diśaḥ || 2 ||

sa visr̥ṣṭō balavatā bāṇaḥ svarṇapariṣkr̥taḥ |
bhittvā sālān giriprasthē sapta bhūmiṁ vivēśa ha || 3 ||

praviṣṭaśca muhūrtēna dharāṁ bhittvā mahājavaḥ |
niṣpatya ca punastūrṇaṁ svatūṇīṁ pravivēśa ha || 4 ||

tān dr̥ṣṭvā sapta nirbhinnān sālān vānarapuṅgavaḥ |
rāmasya śaravēgēna vismayaṁ paramaṁ gataḥ || 5 ||

sa mūrdhnā nyapatadbhūmau pralambīkr̥tabhūṣaṇaḥ |
sugrīvaḥ paramaprītō rāghavāya kr̥tāñjaliḥ || 6 ||

idaṁ cōvāca dharmajñaṁ karmaṇā tēna harṣitaḥ |
rāmaṁ sarvāstraviduṣāṁ śrēṣṭhaṁ śūramavasthitam || 7 ||

sēndrānapi surān sarvāṁstvaṁ bāṇaiḥ puruṣarṣabha |
samarthaḥ samarē hantuṁ kiṁ punarvālinaṁ prabhō || 8 ||

yēna sapta mahāsālā girirbhūmiśca dāritāḥ |
bāṇēnaikēna kākutstha sthātā tē kō raṇāgrataḥ || 9 ||

adya mē vigataḥ śōkaḥ prītiradyaḥ parā mama |
suhr̥daṁ tvāṁ samāsādya mahēndravaruṇōpamam || 10 ||

tamadyaiva priyārthaṁ mē vairiṇaṁ bhrātr̥rūpiṇam |
vālinaṁ jahi kākutstha mayā baddhō:’yamañjaliḥ || 11 ||

tatō rāmaḥ pariṣvajya sugrīvaṁ priyadarśanam |
pratyuvāca mahāprājñō lakṣmaṇānumataṁ vacaḥ || 12 ||

asmādgacchēma kiṣkindhāṁ kṣipraṁ gaccha tvamagrataḥ |
gatvā cāhvaya sugrīva vālinaṁ bhrātr̥gandhinam || 13 ||

sarvē tē tvaritaṁ gatvā kiṣkindhāṁ vālinaḥ purīm |
vr̥kṣairātmānamāvr̥tya vyatiṣṭhan gahanē vanē || 14 ||

sugrīvō vyanadadghōraṁ vālinō hvānakāraṇāt |
gāḍhaṁ parihitō vēgānnādairbhindannivāmbaram || 15 ||

nanāda sumahānādaṁ pūrayanvai nabhaḥ sthalam |
taṁ śrutvā ninadaṁ bhrātuḥ kruddhō vālī mahābalaḥ || 16 ||

niṣpapāta susaṁrabdhō bhāskarō:’stataṭādiva |
tataḥ sutumulaṁ yuddhaṁ vālisugrīvayōrabhūt || 17 ||

gaganē grahayōrghōraṁ budhāṅgārakayōriva |
talairaśanikalpaiśca vajrakalpaiśca muṣṭibhiḥ || 18 ||

jaghnatuḥ samarē:’nyōnyaṁ bhrātarau krōdhamūrchitau |
tatō rāmō dhanuṣpāṇistāvubhau samudīkṣya tu || 19 ||

anyōnyasadr̥śau vīrāvubhau dēvāvivāśvinau |
yannāvagacchat sugrīvaṁ vālinaṁ vā:’pi rāghavaḥ || 20 ||

tatō na kr̥tavān buddhiṁ mōktumantakaraṁ śaram |
ētasminnantarē bhagnaḥ sugrīvastēna vālinā || 21 ||

apaśyan rāghavaṁ nāthamr̥śyamūkaṁ pradudruvē |
klāntō rudhirasiktāṅgaḥ prahārairjarjarīkr̥taḥ || 22 ||

vālinā:’bhidrutaḥ krōdhāt pravivēśa mahāvanam |
taṁ praviṣṭaṁ vanaṁ dr̥ṣṭvā vālī śāpabhayārditaḥ || 23 ||

muktō hyasi tvamityuktvā sannivr̥ttō mahādyutiḥ |
rāghavō:’pi saha bhrātrā saha caiva hanūmatā || 24 ||

tadēva vanamāgacchat sugrīvō yatra vānaraḥ |
taṁ samīkṣyāgataṁ rāmaṁ sugrīvaḥ sahalakṣmaṇam || 25 ||

hrīmān dīnamuvācēdaṁ vasudhāmavalōkayan |
āhvayasvēti māmuktvā darśayitvā ca vikramam || 26 ||

vairiṇā ghātayitvā ca kimidānīṁ tvayā kr̥tam |
tāmēva vēlāṁ vaktavyaṁ tvayā rāghava tattvataḥ || 27 ||

vālinaṁ na nihanmīti tatō nāhamitō vrajē |
tasya caivaṁ bruvāṇasya sugrīvasya mahātmanaḥ || 28 ||

karuṇaṁ dīnayā vācā rāghavaḥ punarabravīt |
sugrīva śrūyatāṁ tāta krōdhaśca vyapanīyatām || 29 ||

kāraṇaṁ yēna bāṇō:’yaṁ na mayā sa visarjitaḥ |
alaṅkārēṇa vēṣēṇa pramāṇēna gatēna ca || 30 ||

tvaṁ ca sugrīva vālī ca sadr̥śau sthaḥ parasparam |
svarēṇa varcasā caiva prēkṣitēna ca vānara || 31 ||

vikramēṇa ca vākyaiśca vyaktiṁ vāṁ nōpalakṣayē |
tatō:’haṁ rūpasādr̥śyānmōhitō vānarōttama || 32 ||

nōtsr̥jāmi mahāvēgaṁ śaraṁ śatrunibarhaṇam |
jīvitāntakaraṁ ghōraṁ sādr̥śyāttu viśaṅkitaḥ || 33 ||

mūlaghātō na nau syāddhi dvayōrapi kr̥tō mayā |
tvayi vīrē vipannē hi ajñānāllāghavānmayā || 34 ||

mauḍhyaṁ ca mama bālyaṁ ca khyāpitaṁ syāddharīśvara |
dattābhayavadhō nāma pātakaṁ mahaducyatē || 35 ||

ahaṁ ca lakṣmaṇaścaiva sītā ca varavarṇinī |
tvadadhīnā vayaṁ sarvē vanē:’smin śaraṇaṁ bhavān || 36 ||

tasmādyudhyasva bhūyastvaṁ niśśaṅkō vānarēśvara |
asminmuhūrtē sugrīva paśya vālinamāhavē || 37 ||

nirastamiṣuṇaikēna vēṣṭamānaṁ mahītalē |
abhijñānaṁ kuruṣva tvamātmanō vānarēśvara || 38 ||

yēna tvāmabhijānīyāṁ dvandvayuddhamupāgatam |
gajapuṣpīmimāṁ phullāmutpāṭya śubhalakṣaṇām || 39 ||

kuru lakṣmaṇa kaṇṭhē:’sya sugrīvasya mahātmanaḥ |
tatō garitaṭē jātāmutpāṭya kusumākulām || 40 ||

lakṣmaṇō gajapuṣpīṁ tāṁ tasya kaṇṭhē vyasarjayat |
sa tayā śuśubhē śrīmān latayā kaṇṭhasaktayā || 41 ||

mālayēva balākānāṁ sasandhya iva tōyadaḥ |
vibhrājamānō vapuṣā rāmavākyasamāhitaḥ |
jagāma saha rāmēṇa kiṣkindhāṁ vālipālitām || 42 ||

ityārṣē śrīmadrāmāyaṇē vālmīkīyē ādikāvyē kiṣkindhākāṇḍē dvādaśaḥ sargaḥ || 12 ||


గమనిక: ఉగాది నుండి మొదలయ్యే వసంత నవరాత్రుల కోసం "శ్రీ లలితా స్తోత్రనిధి" పారాయణ గ్రంథము అందుబాటులో ఉంది.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments
error: Not allowed