Kishkindha Kanda Sarga 11 – kiṣkindhākāṇḍa ēkādaśaḥ sargaḥ (11)


|| vālibalāviṣkaraṇam ||

rāmasya vacanaṁ śrutvā harṣapauruṣavardhanam |
sugrīvaḥ pūjayāñcakrē rāghavaṁ praśaśaṁsa ca || 1 ||

asaṁśayaṁ prajvalitaistīkṣṇairmarmātigaiḥ śaraiḥ |
tvaṁ dahēḥ kupitō lōkān yugānta iva bhāskaraḥ || 2 ||

vālinaḥ pauruṣaṁ yattadyacca vīryaṁ dhr̥tiśca yā |
tanmamaikamanāḥ śrutvā vidhatsva yadanantaram || 3 ||

samudrātpaścimātpūrvaṁ dakṣiṇādapi cōttaram |
krāmatyanuditē sūryē vālī vyapagataklamaḥ || 4 ||

agrāṇyāruhya śailānāṁ śikharāṇi mahāntyapi |
ūrdhvamutkṣipya tarasā pratigr̥hṇāti vīryavān || 5 ||

bahavaḥ sāravantaśca vanēṣu vividhā drumāḥ |
vālinā tarasā bhagnā balaṁ prathayatā:’:’tmanaḥ || 6 ||

mahiṣō dundubhirnāma kailāsaśikharaprabhaḥ |
balaṁ nāgasahasrasya dhārayāmāsa vīryavān || 7 ||

vīryōtsēkēna duṣṭātmā varadānācca mōhitaḥ |
jagāma sumahākāyaḥ samudraṁ saritāṁ patim || 8 ||

ūrmimantamatikramya sāgaraṁ ratnasañcayam |
mahyaṁ yuddhaṁ prayacchēti tamuvāca mahārṇavam || 9 ||

tataḥ samudrō dharmātmā samutthāya mahābalaḥ |
abravīdvacanaṁ rājannasuraṁ kālacōditam || 10 ||

samarthō nāsmi tē dātuṁ yuddhaṁ yuddhaviśārada |
śrūyatāṁ cābhidhāsyāmi yastē yuddhaṁ pradāsyati || 11 ||

śailarājō mahāraṇyē tapasviśaraṇaṁ param |
śaṅkaraśvaśurō nāmnā himavāniti viśrutaḥ || 12 ||

guhāprasravaṇōpētō bahukandaranirdaraḥ |
sa samarthastava prītimatulāṁ kartumāhavē || 13 ||

taṁ bhīta iti vijñāya samudramasurōttamaḥ |
himavadvanamāgacchaccharaścāpādiva cyutaḥ || 14 ||

tatastasya girēḥ śvētā gajēndravipulāḥ śilāḥ |
cikṣēpa bahudhā bhūmau dundubhirvinanāda ca || 15 ||

tataḥ śvētāmbudākāraḥ saumyaḥ prītikarākr̥tiḥ |
himavānabravīdvākyaṁ sva ēva śikharē sthitaḥ || 16 ||

klēṣṭumarhasi māṁ na tvaṁ dundubhē dharmavatsala |
raṇakarmasvakuśalastapasviśaraṇaṁ hyaham || 17 ||

tasya tadvacanaṁ śrutvā girirājasya dhīmataḥ |
uvāca dundubhirvākyaṁ rōṣātsaṁraktalōcanaḥ || 18 ||

yadi yuddhē:’samarthastvaṁ madbhayādvā nirudyamaḥ |
tamācakṣva pradadyānmē yō:’dya yuddhaṁ yuyutsataḥ || 19 ||

himavānabravīdvākyaṁ śrutvā vākyaviśāradaḥ |
anuktapūrvaṁ dharmātmā krōdhāttamasurōttamam || 20 ||

vālī nāma mahāprājñaḥ śakratulyaparākramaḥ |
adhyāstē vānaraḥ śrīmān kiṣkandhāmatulaprabhām || 21 ||

sa samarthō mahāprājñastava yuddhaviśāradaḥ |
dvandvayuddhaṁ mahaddātuṁ namucēriva vāsavaḥ || 22 ||

taṁ śīghramabhigaccha tvaṁ yadi yuddhamihēcchasi |
sa hi durdharṣaṇō nityaṁ śūraḥ samarakarmaṇi || 23 ||

śrutvā himavatō vākyaṁ krōdhāviṣṭaḥ sa dundubhiḥ |
jagāma tāṁ purīṁ tasya kiṣkindhāṁ vālinastadā || 24 ||

dhārayan māhiṣaṁ rūpaṁ tīkṣṇaśr̥ṅgō bhayāvahaḥ |
prāvr̥ṣīva mahāmēghastōyapūrṇō nabhastalē || 25 ||

tatastaddvāramāgamya kiṣkindhāyā mahābalaḥ |
nanarda kampayan bhūmiṁ dundubhirdundubhiryathā || 26 ||

samīpasthān drumān bhañjan vasudhāṁ dārayan khuraiḥ |
viṣāṇēnōllikhan darpāt taddvāraṁ dviradō yathā || 27 ||

antaḥpuragatō vālī śrutvā śabdamamarṣaṇaḥ |
niṣpapāta saha strībhistārābhiriva candramāḥ || 28 ||

mitaṁ vyaktākṣarapadaṁ tamuvācātha dundubhim |
harīṇāmīśvarō vālī sarvēṣāṁ vanacāriṇām || 29 ||

kimarthaṁ nagaradvāramidaṁ ruddhvā vinardasi |
dundubhē viditō mē:’si rakṣa prāṇān mahābala || 30 ||

tasya tadvacanaṁ śrutvā vānarēndrasya dhīmataḥ |
uvāca dundubhirvākyaṁ rōṣāt saṁraktalōcanaḥ || 31 ||

na tvaṁ strīsannidhau vīra vacanaṁ vaktumarhasi |
mama yuddhaṁ prayacchādya tatō jñāsyāmi tē balam || 32 ||

athavā dhārayiṣyāmi krōdhamadya niśāmimām |
gr̥hyatāmudayaḥ svairaṁ kāmabhōgēṣu vānara || 33 ||

dīyatāṁ sampradānaṁ ca pariṣvajya ca vānarān |
sarvaśākhāmr̥gēndrastvaṁ saṁsādaya suhr̥jjanān || 34 ||

sudr̥ṣṭāṁ kuru kiṣkindhāṁ kuruṣvātmasamaṁ purē |
krīḍasva ca saha strībhirahaṁ tē darpanāśanaḥ || 35 ||

yō hi mattaṁ pramattaṁ vā suptaṁ vā rahitaṁ bhr̥śam |
hanyātsa bhrūṇahā lōkē tvadvidhaṁ madamōhitam || 36 ||

sa prahasyābravīnmandaṁ krōdhāttamasurōttamam |
visr̥jya tāḥ striyaḥ sarvāstārāprabhr̥tikāstadā || 37 ||

mattō:’yamiti mā maṁsthā yadyabhītō:’si samyugē |
madō:’yaṁ samprahārē:’smin vīrapānaṁ samarthyatām || 38 ||

tamēvamuktvā saṅkruddhō mālāmutkṣipya kāñcanīm |
pitrā dattāṁ mahēndrēṇa yuddhāya vyavatiṣṭhata || 39 ||

viṣāṇayōrgr̥hītvā taṁ dundubhiṁ girisannibham |
āvidhyata tadā vālī vinadan kapikuñjaraḥ || 40 ||

vālī vyāpātayāñcakrē nanarda ca mahāsvanam |
śrōtrābhyāmatha raktaṁ tu tasya susrāva pātyataḥ || 41 ||

tayōstu krōdhasaṁrambhātparasparajayaiṣiṇōḥ |
yuddhaṁ samabhavadghōraṁ dundubhērvānarasya ca || 42 ||

ayudhyata tadā vālī śakratulyaparākramaḥ |
muṣṭibhirjānubhiścaiva śilābhiḥ pādapaistathā || 43 ||

parasparaṁ ghnatōstatra vānarāsurayōstadā |
āsīdadasurō yuddhē śakrasūnurvyavardhata || 44 ||

vyāpāravīryadhairyaiśca parikṣīṇaṁ parākramaiḥ |
taṁ tu dundubhimutpāṭya dharaṇyāmabhyapātayat || 45 ||

yuddhē prāṇaharē tasmin niṣpiṣṭō dundubhistadā |
papāta ca mahākāyaḥ kṣitau pañcatvamāgataḥ || 46 ||

taṁ tōlayitvā bāhubhyāṁ gatasattvamacētanam |
cikṣēpa balavān vālī vēgēnaikēna yōjanam || 47 ||

tasya vēgapraviddhasya vaktrāt kṣatajabindavaḥ |
prapēturmārutōtkṣiptā mataṅgasyāśramaṁ prati || 48 ||

tān dr̥ṣṭvā patitāṁstasya muniḥ śōṇitavipruṣaḥ |
kruddhastatra mahābhāgaścintayāmāsa kō nvayam || 49 ||

yēnāhaṁ sahasā spr̥ṣṭaḥ śōṇitēna durātmanā |
kō:’yaṁ durātmā durbaddhirakr̥tātmā ca bāliśaḥ || 50 ||

ityuktvātha viniṣkramya dadarśa munipuṅgavaḥ |
mahiṣaṁ parvatākāraṁ gatāsuṁ patitaṁ bhuvi || 51 ||

sa tu vijñāya tapasā vānarēṇa kr̥taṁ hi tat |
utsasarja mahāśāpaṁ kṣēptāraṁ vālinaṁ prati || 52 ||

iha tēnāpravēṣṭavyaṁ praviṣṭasya vadhō bhavēt |
vanaṁ matsaṁśrayaṁ yēna dūṣitaṁ rudhirasravaiḥ || 53 ||

sambhagnāḥ pādapāścēmē kṣipatēhāsurīṁ tanum |
samantādyōjanaṁ pūrṇamāśramaṁ māmakaṁ yadi || 54 ||

āgamiṣyati durbuddhirvyaktaṁ sa na bhaviṣyati |
yē cāpi sacivāstasya saṁśritā māmakaṁ vanam || 55 ||

na ca tairiha vastavyaṁ śrutvā yāntu yathāsukham |
yadi tē:’pīha tiṣṭhanti śapiṣyē tānapi dhruvam || 56 ||

vanē:’smin māmakē:’tyarthaṁ putravat paripālitē |
patrāṅkuravināśāya phalamūlābhavāya ca || 57 ||

divasaścāsya maryādā yaṁ draṣṭā śvō:’smi vānaram |
bahuvarṣasahasrāṇi sa vai śailō bhaviṣyati || 58 ||

tatastē vānarāḥ śrutvā giraṁ munisamīritām |
niścakramurvanāttasmāttān dr̥ṣṭvā vālirabravīt || 59 ||

kiṁ bhavantaḥ samastāśca mataṅgavanavāsinaḥ |
matsamīpamanuprāptā api svasti vanaukasām || 60 ||

tatastē kāraṇaṁ sarvaṁ tadā śāpaṁ ca vālinaḥ |
śaśaṁsurvānarāḥ sarvē vālinē hēmamālinē || 61 ||

ētacchrutvā tadā vālī vacanaṁ vānarēritam |
sa maharṣiṁ tadāsādya yācatē sma kr̥tāñjaliḥ || 62 ||

maharṣistamanādr̥tya pravivēśāśramaṁ tadā |
śāpadhāraṇabhītastu vālī vihvalatāṁ gataḥ || 63 ||

tataḥ śāpabhayādbhīta r̥śyamūkaṁ mahāgirim |
pravēṣṭuṁ nēcchati harirdraṣṭuṁ vāpi narēśvara || 64 ||

tasyāpravēśaṁ jñātvā:’hamidaṁ rāma mahāvanam |
vicarāmi sahāmātyō viṣādēna vivarjitaḥ || 65 ||

ēṣō:’sthinicayastasya dundubhēḥ samprakāśatē |
vīryōtsēkānnirastasya girikūṭōpamō mahān || 66 ||

imē ca vipulāḥ sālāḥ sapta śākhāvalambinaḥ |
yatraikaṁ ghaṭatē vālī niṣpatrayitumōjasā || 67 ||

ētadasyāsamaṁ vīryaṁ mayā rāma prakīrtitam |
kathaṁ taṁ vālinaṁ hantuṁ samarē śakṣyasē nr̥pa || 68 ||

tathā bruvāṇaṁ sugrīvaṁ prahasaṁllakṣmaṇō:’bravīt |
kasmin karmaṇi nirvr̥ttē śraddadhyā vālinō vadham || 69 ||

tamuvācātha sugrīvaḥ sapta sālānimān purā |
ēvamēkaikaśō vālī vivyādhātha sa cāsakr̥t || 70 ||

rāmō:’pi dārayēdēṣāṁ bāṇēnaikēna cēddrumam |
vālinaṁ nihataṁ manyē dr̥ṣṭvā rāmasya vikramam || 71 ||

hatasya mahiṣasyāsthi pādēnaikēna lakṣmaṇa |
udyamyātha prakṣipēccēttarasā dvē dhanuḥśatē || 72 ||

ēvamuktvā tu sugrīvō rāmaṁ raktāntalōcanam |
dhyātvā muhūrtaṁ kākutsthaṁ punarēva vacō:’bravīt || 73 ||

śūraśca śūraghātī ca prakhyātabalapauruṣaḥ |
balavān vānarō vālī samyugēṣvaparājitaḥ || 74 ||

dr̥śyantē cāsya karmāṇi duṣkarāṇi surairapi |
yāni sañcintya bhītō:’hamr̥śyamūkaṁ samāśritaḥ || 75 ||

tamajayyamadhr̥ṣyaṁ ca vānarēndramamarṣaṇam |
vicintayanna muñcāmi r̥śyamūkamahaṁ tvimam || 76 ||

udvignaḥ śaṅkitaścāpi vicarāmi mahāvanē |
anuraktaiḥ sahāmātyairhanumat pramukhairvaraiḥ || 77 ||

upalabdhaṁ ca mē ślāghyaṁ sanmitraṁ mitravatsala |
tvāmahaṁ puruṣavyāghra himavantamivāśritaḥ || 78 ||

kintu tasya balajñō:’haṁ durbhrāturbalaśālinaḥ |
apratyakṣaṁ tu mē vīryaṁ samarē tava rāghava || 79 ||

na khalvahaṁ tvāṁ tulayē nāvamanyē na bhīṣayē |
karmabhistasya bhīmaistu kātaryaṁ janitaṁ mama || 80 ||

kāmaṁ rāghava tē vāṇī pramāṇaṁ dhairyamākr̥tiḥ |
sūcayanti paraṁ tējō bhasmacchannamivānalam || 81 ||

tasya tadvacanaṁ śrutvā sugrīvasya mahātmanaḥ |
smitapūrvamathō rāmaḥ pratyuvāca hariṁ prabhuḥ || 82 ||

yadi na pratyayō:’smāsu vikramē tava vānara |
pratyayaṁ samarē ślāghyamahamutpādayāmi tē || 83 ||

ēvamuktvā tu sugrīvaṁ sāntvaṁ lakṣmaṇapūrvajaḥ |
rāghavō dundubhēḥ kāyaṁ pādāṅguṣṭhēna līlayā || 84 ||

tōlayitvā mahābāhuścikṣēpa daśayōjanam |
asurasya tanuṁ śuṣkaṁ pādāṅguṣṭhēna vīryavān || 85 ||

kṣiptaṁ dr̥ṣṭvā tataḥ kāyaṁ sugrīvaḥ punarabravīt |
lakṣmaṇasyāgratō rāmamidaṁ vacanamarthavat || 86 || [-mabravīt]

harīṇāmagratō vīraṁ tapantamiva bhāskaram |
ārdraḥ samāṁsaḥ pratyagraḥ kṣiptaḥ kāyaḥ purā sakhē || 87 ||

laghuḥ samprati nirmāṁsastr̥ṇabhūtaśca rāghava |
kṣiptamēvaṁ praharṣēṇa bhavatā raghunandana || 88 ||

nātra śakyaṁ balaṁ jñātuṁ tava vā tasya vā:’dhikam |
ārdraṁ śuṣkamiti hyētatsumahadrāghavāntaram || 89 ||

sa ēva saṁśayastāta tava tasya ca yadbalē |
sālamēkaṁ tu nirbhindyā bhavēdvyaktirbalābalē || 90 ||

kr̥tvēdaṁ kārmukaṁ sajyaṁ hastihastamivātatam |
ākarṇapūrṇamāyamya visr̥jasva mahāśaram || 91 ||

imaṁ hi sālaṁ sahitastvayā śarō
na saṁśayō:’trāsti vidārayiṣyati |
alaṁ vimarśēna mama priyaṁ dhruvaṁ
kuruṣva rājātmaja śāpitō mayā || 92 ||

yathā hi tējaḥsu varaḥ sadā ravi-
-ryathā hi śailō himavān mahādriṣu |
yathā catuṣpātsu ca kēsarī vara-
-stathā narāṇāmasi vikramē varaḥ || 93 ||

ityārṣē śrīmadrāmāyaṇē vālmīkīyē ādikāvyē kiṣkindhākāṇḍē ēkādaśaḥ sargaḥ || 11 ||


గమనిక: ఉగాది నుండి మొదలయ్యే వసంత నవరాత్రుల కోసం "శ్రీ లలితా స్తోత్రనిధి" పారాయణ గ్రంథము అందుబాటులో ఉంది.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments
error: Not allowed