Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
|| vālibalāviṣkaraṇam ||
rāmasya vacanaṁ śrutvā harṣapauruṣavardhanam |
sugrīvaḥ pūjayāñcakrē rāghavaṁ praśaśaṁsa ca || 1 ||
asaṁśayaṁ prajvalitaistīkṣṇairmarmātigaiḥ śaraiḥ |
tvaṁ dahēḥ kupitō lōkān yugānta iva bhāskaraḥ || 2 ||
vālinaḥ pauruṣaṁ yattadyacca vīryaṁ dhr̥tiśca yā |
tanmamaikamanāḥ śrutvā vidhatsva yadanantaram || 3 ||
samudrātpaścimātpūrvaṁ dakṣiṇādapi cōttaram |
krāmatyanuditē sūryē vālī vyapagataklamaḥ || 4 ||
agrāṇyāruhya śailānāṁ śikharāṇi mahāntyapi |
ūrdhvamutkṣipya tarasā pratigr̥hṇāti vīryavān || 5 ||
bahavaḥ sāravantaśca vanēṣu vividhā drumāḥ |
vālinā tarasā bhagnā balaṁ prathayatā:’:’tmanaḥ || 6 ||
mahiṣō dundubhirnāma kailāsaśikharaprabhaḥ |
balaṁ nāgasahasrasya dhārayāmāsa vīryavān || 7 ||
vīryōtsēkēna duṣṭātmā varadānācca mōhitaḥ |
jagāma sumahākāyaḥ samudraṁ saritāṁ patim || 8 ||
ūrmimantamatikramya sāgaraṁ ratnasañcayam |
mahyaṁ yuddhaṁ prayacchēti tamuvāca mahārṇavam || 9 ||
tataḥ samudrō dharmātmā samutthāya mahābalaḥ |
abravīdvacanaṁ rājannasuraṁ kālacōditam || 10 ||
samarthō nāsmi tē dātuṁ yuddhaṁ yuddhaviśārada |
śrūyatāṁ cābhidhāsyāmi yastē yuddhaṁ pradāsyati || 11 ||
śailarājō mahāraṇyē tapasviśaraṇaṁ param |
śaṅkaraśvaśurō nāmnā himavāniti viśrutaḥ || 12 ||
guhāprasravaṇōpētō bahukandaranirdaraḥ |
sa samarthastava prītimatulāṁ kartumāhavē || 13 ||
taṁ bhīta iti vijñāya samudramasurōttamaḥ |
himavadvanamāgacchaccharaścāpādiva cyutaḥ || 14 ||
tatastasya girēḥ śvētā gajēndravipulāḥ śilāḥ |
cikṣēpa bahudhā bhūmau dundubhirvinanāda ca || 15 ||
tataḥ śvētāmbudākāraḥ saumyaḥ prītikarākr̥tiḥ |
himavānabravīdvākyaṁ sva ēva śikharē sthitaḥ || 16 ||
klēṣṭumarhasi māṁ na tvaṁ dundubhē dharmavatsala |
raṇakarmasvakuśalastapasviśaraṇaṁ hyaham || 17 ||
tasya tadvacanaṁ śrutvā girirājasya dhīmataḥ |
uvāca dundubhirvākyaṁ rōṣātsaṁraktalōcanaḥ || 18 ||
yadi yuddhē:’samarthastvaṁ madbhayādvā nirudyamaḥ |
tamācakṣva pradadyānmē yō:’dya yuddhaṁ yuyutsataḥ || 19 ||
himavānabravīdvākyaṁ śrutvā vākyaviśāradaḥ |
anuktapūrvaṁ dharmātmā krōdhāttamasurōttamam || 20 ||
vālī nāma mahāprājñaḥ śakratulyaparākramaḥ |
adhyāstē vānaraḥ śrīmān kiṣkandhāmatulaprabhām || 21 ||
sa samarthō mahāprājñastava yuddhaviśāradaḥ |
dvandvayuddhaṁ mahaddātuṁ namucēriva vāsavaḥ || 22 ||
taṁ śīghramabhigaccha tvaṁ yadi yuddhamihēcchasi |
sa hi durdharṣaṇō nityaṁ śūraḥ samarakarmaṇi || 23 ||
śrutvā himavatō vākyaṁ krōdhāviṣṭaḥ sa dundubhiḥ |
jagāma tāṁ purīṁ tasya kiṣkindhāṁ vālinastadā || 24 ||
dhārayan māhiṣaṁ rūpaṁ tīkṣṇaśr̥ṅgō bhayāvahaḥ |
prāvr̥ṣīva mahāmēghastōyapūrṇō nabhastalē || 25 ||
tatastaddvāramāgamya kiṣkindhāyā mahābalaḥ |
nanarda kampayan bhūmiṁ dundubhirdundubhiryathā || 26 ||
samīpasthān drumān bhañjan vasudhāṁ dārayan khuraiḥ |
viṣāṇēnōllikhan darpāt taddvāraṁ dviradō yathā || 27 ||
antaḥpuragatō vālī śrutvā śabdamamarṣaṇaḥ |
niṣpapāta saha strībhistārābhiriva candramāḥ || 28 ||
mitaṁ vyaktākṣarapadaṁ tamuvācātha dundubhim |
harīṇāmīśvarō vālī sarvēṣāṁ vanacāriṇām || 29 ||
kimarthaṁ nagaradvāramidaṁ ruddhvā vinardasi |
dundubhē viditō mē:’si rakṣa prāṇān mahābala || 30 ||
tasya tadvacanaṁ śrutvā vānarēndrasya dhīmataḥ |
uvāca dundubhirvākyaṁ rōṣāt saṁraktalōcanaḥ || 31 ||
na tvaṁ strīsannidhau vīra vacanaṁ vaktumarhasi |
mama yuddhaṁ prayacchādya tatō jñāsyāmi tē balam || 32 ||
athavā dhārayiṣyāmi krōdhamadya niśāmimām |
gr̥hyatāmudayaḥ svairaṁ kāmabhōgēṣu vānara || 33 ||
dīyatāṁ sampradānaṁ ca pariṣvajya ca vānarān |
sarvaśākhāmr̥gēndrastvaṁ saṁsādaya suhr̥jjanān || 34 ||
sudr̥ṣṭāṁ kuru kiṣkindhāṁ kuruṣvātmasamaṁ purē |
krīḍasva ca saha strībhirahaṁ tē darpanāśanaḥ || 35 ||
yō hi mattaṁ pramattaṁ vā suptaṁ vā rahitaṁ bhr̥śam |
hanyātsa bhrūṇahā lōkē tvadvidhaṁ madamōhitam || 36 ||
sa prahasyābravīnmandaṁ krōdhāttamasurōttamam |
visr̥jya tāḥ striyaḥ sarvāstārāprabhr̥tikāstadā || 37 ||
mattō:’yamiti mā maṁsthā yadyabhītō:’si samyugē |
madō:’yaṁ samprahārē:’smin vīrapānaṁ samarthyatām || 38 ||
tamēvamuktvā saṅkruddhō mālāmutkṣipya kāñcanīm |
pitrā dattāṁ mahēndrēṇa yuddhāya vyavatiṣṭhata || 39 ||
viṣāṇayōrgr̥hītvā taṁ dundubhiṁ girisannibham |
āvidhyata tadā vālī vinadan kapikuñjaraḥ || 40 ||
vālī vyāpātayāñcakrē nanarda ca mahāsvanam |
śrōtrābhyāmatha raktaṁ tu tasya susrāva pātyataḥ || 41 ||
tayōstu krōdhasaṁrambhātparasparajayaiṣiṇōḥ |
yuddhaṁ samabhavadghōraṁ dundubhērvānarasya ca || 42 ||
ayudhyata tadā vālī śakratulyaparākramaḥ |
muṣṭibhirjānubhiścaiva śilābhiḥ pādapaistathā || 43 ||
parasparaṁ ghnatōstatra vānarāsurayōstadā |
āsīdadasurō yuddhē śakrasūnurvyavardhata || 44 ||
vyāpāravīryadhairyaiśca parikṣīṇaṁ parākramaiḥ |
taṁ tu dundubhimutpāṭya dharaṇyāmabhyapātayat || 45 ||
yuddhē prāṇaharē tasmin niṣpiṣṭō dundubhistadā |
papāta ca mahākāyaḥ kṣitau pañcatvamāgataḥ || 46 ||
taṁ tōlayitvā bāhubhyāṁ gatasattvamacētanam |
cikṣēpa balavān vālī vēgēnaikēna yōjanam || 47 ||
tasya vēgapraviddhasya vaktrāt kṣatajabindavaḥ |
prapēturmārutōtkṣiptā mataṅgasyāśramaṁ prati || 48 ||
tān dr̥ṣṭvā patitāṁstasya muniḥ śōṇitavipruṣaḥ |
kruddhastatra mahābhāgaścintayāmāsa kō nvayam || 49 ||
yēnāhaṁ sahasā spr̥ṣṭaḥ śōṇitēna durātmanā |
kō:’yaṁ durātmā durbaddhirakr̥tātmā ca bāliśaḥ || 50 ||
ityuktvātha viniṣkramya dadarśa munipuṅgavaḥ |
mahiṣaṁ parvatākāraṁ gatāsuṁ patitaṁ bhuvi || 51 ||
sa tu vijñāya tapasā vānarēṇa kr̥taṁ hi tat |
utsasarja mahāśāpaṁ kṣēptāraṁ vālinaṁ prati || 52 ||
iha tēnāpravēṣṭavyaṁ praviṣṭasya vadhō bhavēt |
vanaṁ matsaṁśrayaṁ yēna dūṣitaṁ rudhirasravaiḥ || 53 ||
sambhagnāḥ pādapāścēmē kṣipatēhāsurīṁ tanum |
samantādyōjanaṁ pūrṇamāśramaṁ māmakaṁ yadi || 54 ||
āgamiṣyati durbuddhirvyaktaṁ sa na bhaviṣyati |
yē cāpi sacivāstasya saṁśritā māmakaṁ vanam || 55 ||
na ca tairiha vastavyaṁ śrutvā yāntu yathāsukham |
yadi tē:’pīha tiṣṭhanti śapiṣyē tānapi dhruvam || 56 ||
vanē:’smin māmakē:’tyarthaṁ putravat paripālitē |
patrāṅkuravināśāya phalamūlābhavāya ca || 57 ||
divasaścāsya maryādā yaṁ draṣṭā śvō:’smi vānaram |
bahuvarṣasahasrāṇi sa vai śailō bhaviṣyati || 58 ||
tatastē vānarāḥ śrutvā giraṁ munisamīritām |
niścakramurvanāttasmāttān dr̥ṣṭvā vālirabravīt || 59 ||
kiṁ bhavantaḥ samastāśca mataṅgavanavāsinaḥ |
matsamīpamanuprāptā api svasti vanaukasām || 60 ||
tatastē kāraṇaṁ sarvaṁ tadā śāpaṁ ca vālinaḥ |
śaśaṁsurvānarāḥ sarvē vālinē hēmamālinē || 61 ||
ētacchrutvā tadā vālī vacanaṁ vānarēritam |
sa maharṣiṁ tadāsādya yācatē sma kr̥tāñjaliḥ || 62 ||
maharṣistamanādr̥tya pravivēśāśramaṁ tadā |
śāpadhāraṇabhītastu vālī vihvalatāṁ gataḥ || 63 ||
tataḥ śāpabhayādbhīta r̥śyamūkaṁ mahāgirim |
pravēṣṭuṁ nēcchati harirdraṣṭuṁ vāpi narēśvara || 64 ||
tasyāpravēśaṁ jñātvā:’hamidaṁ rāma mahāvanam |
vicarāmi sahāmātyō viṣādēna vivarjitaḥ || 65 ||
ēṣō:’sthinicayastasya dundubhēḥ samprakāśatē |
vīryōtsēkānnirastasya girikūṭōpamō mahān || 66 ||
imē ca vipulāḥ sālāḥ sapta śākhāvalambinaḥ |
yatraikaṁ ghaṭatē vālī niṣpatrayitumōjasā || 67 ||
ētadasyāsamaṁ vīryaṁ mayā rāma prakīrtitam |
kathaṁ taṁ vālinaṁ hantuṁ samarē śakṣyasē nr̥pa || 68 ||
tathā bruvāṇaṁ sugrīvaṁ prahasaṁllakṣmaṇō:’bravīt |
kasmin karmaṇi nirvr̥ttē śraddadhyā vālinō vadham || 69 ||
tamuvācātha sugrīvaḥ sapta sālānimān purā |
ēvamēkaikaśō vālī vivyādhātha sa cāsakr̥t || 70 ||
rāmō:’pi dārayēdēṣāṁ bāṇēnaikēna cēddrumam |
vālinaṁ nihataṁ manyē dr̥ṣṭvā rāmasya vikramam || 71 ||
hatasya mahiṣasyāsthi pādēnaikēna lakṣmaṇa |
udyamyātha prakṣipēccēttarasā dvē dhanuḥśatē || 72 ||
ēvamuktvā tu sugrīvō rāmaṁ raktāntalōcanam |
dhyātvā muhūrtaṁ kākutsthaṁ punarēva vacō:’bravīt || 73 ||
śūraśca śūraghātī ca prakhyātabalapauruṣaḥ |
balavān vānarō vālī samyugēṣvaparājitaḥ || 74 ||
dr̥śyantē cāsya karmāṇi duṣkarāṇi surairapi |
yāni sañcintya bhītō:’hamr̥śyamūkaṁ samāśritaḥ || 75 ||
tamajayyamadhr̥ṣyaṁ ca vānarēndramamarṣaṇam |
vicintayanna muñcāmi r̥śyamūkamahaṁ tvimam || 76 ||
udvignaḥ śaṅkitaścāpi vicarāmi mahāvanē |
anuraktaiḥ sahāmātyairhanumat pramukhairvaraiḥ || 77 ||
upalabdhaṁ ca mē ślāghyaṁ sanmitraṁ mitravatsala |
tvāmahaṁ puruṣavyāghra himavantamivāśritaḥ || 78 ||
kintu tasya balajñō:’haṁ durbhrāturbalaśālinaḥ |
apratyakṣaṁ tu mē vīryaṁ samarē tava rāghava || 79 ||
na khalvahaṁ tvāṁ tulayē nāvamanyē na bhīṣayē |
karmabhistasya bhīmaistu kātaryaṁ janitaṁ mama || 80 ||
kāmaṁ rāghava tē vāṇī pramāṇaṁ dhairyamākr̥tiḥ |
sūcayanti paraṁ tējō bhasmacchannamivānalam || 81 ||
tasya tadvacanaṁ śrutvā sugrīvasya mahātmanaḥ |
smitapūrvamathō rāmaḥ pratyuvāca hariṁ prabhuḥ || 82 ||
yadi na pratyayō:’smāsu vikramē tava vānara |
pratyayaṁ samarē ślāghyamahamutpādayāmi tē || 83 ||
ēvamuktvā tu sugrīvaṁ sāntvaṁ lakṣmaṇapūrvajaḥ |
rāghavō dundubhēḥ kāyaṁ pādāṅguṣṭhēna līlayā || 84 ||
tōlayitvā mahābāhuścikṣēpa daśayōjanam |
asurasya tanuṁ śuṣkaṁ pādāṅguṣṭhēna vīryavān || 85 ||
kṣiptaṁ dr̥ṣṭvā tataḥ kāyaṁ sugrīvaḥ punarabravīt |
lakṣmaṇasyāgratō rāmamidaṁ vacanamarthavat || 86 || [-mabravīt]
harīṇāmagratō vīraṁ tapantamiva bhāskaram |
ārdraḥ samāṁsaḥ pratyagraḥ kṣiptaḥ kāyaḥ purā sakhē || 87 ||
laghuḥ samprati nirmāṁsastr̥ṇabhūtaśca rāghava |
kṣiptamēvaṁ praharṣēṇa bhavatā raghunandana || 88 ||
nātra śakyaṁ balaṁ jñātuṁ tava vā tasya vā:’dhikam |
ārdraṁ śuṣkamiti hyētatsumahadrāghavāntaram || 89 ||
sa ēva saṁśayastāta tava tasya ca yadbalē |
sālamēkaṁ tu nirbhindyā bhavēdvyaktirbalābalē || 90 ||
kr̥tvēdaṁ kārmukaṁ sajyaṁ hastihastamivātatam |
ākarṇapūrṇamāyamya visr̥jasva mahāśaram || 91 ||
imaṁ hi sālaṁ sahitastvayā śarō
na saṁśayō:’trāsti vidārayiṣyati |
alaṁ vimarśēna mama priyaṁ dhruvaṁ
kuruṣva rājātmaja śāpitō mayā || 92 ||
yathā hi tējaḥsu varaḥ sadā ravi-
-ryathā hi śailō himavān mahādriṣu |
yathā catuṣpātsu ca kēsarī vara-
-stathā narāṇāmasi vikramē varaḥ || 93 ||
ityārṣē śrīmadrāmāyaṇē vālmīkīyē ādikāvyē kiṣkindhākāṇḍē ēkādaśaḥ sargaḥ || 11 ||
See more śrī rāma stōtrāṇi for chanting.
See more vālmīki rāmāyaṇam for chanting.
See more vālmīki rāmāyaṇē araṇyakāṇḍa for chanting.
గమనిక : రాబోయే మహాశివరాత్రి సందర్భంగా "శ్రీ శివ స్తోత్రనిధి" పుస్తకము కొనుగోలుకు అందుబాటులో ఉంది. Click here to buy.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.