Kishkindha Kanda Sarga 10 – kiṣkindhākāṇḍa daśamaḥ sargaḥ (10)


|| rājyanirvāsakathanam ||

tataḥ krōdhasamāviṣṭaṁ saṁrabdhaṁ tamupāgatam |
ahaṁ prasādayāñcakrē bhrātaraṁ priyakāmyayā || 1 ||

diṣṭyā:’si kuśalī prāptō diṣṭyāpi nihatō ripuḥ |
anāthasya hi mē nāthastvamēkō:’nāthanandanaḥ || 2 ||

idaṁ bahuśalākaṁ tē pūrṇacandramivōditam |
chatraṁ savālavyajanaṁ pratīcchasva mayōdyatam || 3 ||

ārtaścātha biladvāri sthitaḥ saṁvatsaraṁ nr̥pa |
dr̥ṣṭvāhaṁ śōṇitaṁ dvāri bilāccāpi samutthitam || 4 ||

śōkasaṁvignahr̥dayō bhr̥śaṁ vyākulitēndriyaḥ |
apidhāya biladvāraṁ giriśr̥ṅgēṇa tattathā || 5 ||

tasmāddēśādapākramya kiṣkindhāṁ prāviśaṁ punaḥ |
viṣādāttviha māṁ dr̥ṣṭvā paurairmantribhirēva ca || 6 ||

abhiṣiktō na kāmēna tanmē tvaṁ kṣantumarhasi |
tvamēva rājā mānārhaḥ sadā cāhaṁ yathāpuram || 7 ||

rājabhāvaniyōgō:’yaṁ mayā tvadvirahātkr̥taḥ |
sāmātyapauranagaraṁ sthitaṁ nihatakaṇṭakam || 8 ||

nyāsabhūtamidaṁ rājyaṁ tava niryātayāmyaham |
mā ca rōṣaṁ kr̥thāḥ saumya mayi śatrunibarhaṇa || 9 ||

yācē tvāṁ śirasā rājan mayā baddhō:’yamañjaliḥ |
balādasmi samāgamya mantribhiḥ puravāsibhiḥ || 10 ||

rājabhāvē niyuktō:’haṁ śūnyadēśajigīṣayā |
snigdhamēvaṁ bruvāṇaṁ māṁ sa tu nirbhartsya vānaraḥ || 11 ||

dhik tvāmiti ca māmuktvā bahu tattaduvāca ha |
prakr̥tīśca samānīya mantriṇaścaiva sammatān || 12 ||

māmāha suhr̥dāṁ madhyē vākyaṁ paramagarhitam |
viditaṁ vō yathā rātrau māyāvī sa mahāsuraḥ || 13 ||

māṁ samāhvayata krūrō yuddhakāṅkṣī sudurmatiḥ |
tasya tadgarjitaṁ śrutvā niḥsr̥tō:’haṁ nr̥pālayāt || 14 ||

anuyātaśca māṁ tūrṇamayaṁ bhrātā sudāruṇaḥ |
sa tu dr̥ṣṭaiva māṁ rātrau sadvitīyaṁ mahābalaḥ || 15 ||

prādravadbhayasantrastō vīkṣyāvāṁ tamanudrutau |
anudrutaśca vēgēna pravivēśa mahābilam || 16 ||

taṁ praviṣṭaṁ viditvā tu sughōraṁ sumahadbilam |
ayamuktō:’tha mē bhrātā mayā tu krūradarśanaḥ || 17 ||

ahatvā nāsti mē śaktiḥ pratigantumitaḥ purīm |
biladvāri pratīkṣa tvaṁ yāvadēnaṁ nihanmyaham || 18 ||

sthitō:’yamiti matvā tu praviṣṭō:’haṁ durāsadam |
taṁ ca mē mārgamāṇasya gataḥ saṁvatsarastadā || 19 ||

sa tu dr̥ṣṭō mayā śatruranirvēdādbhayāvahaḥ |
nihataśca mayā tatra sō:’surō bandhubhiḥ saha || 20 ||

tasyāsyāttu pravr̥ttēna rudhiraughēṇa tadbilam |
pūrṇamāsīddurākrāmaṁ stanatastasya bhūtalē || 21 ||

sūdayitvā tu taṁ śatruṁ vikrāntaṁ taṁ mahāsuram |
niṣkrāmannaiva paśyāmi bilasyāpihitaṁ mukham || 22 ||

vikrōśamānasya tu mē sugrīvēti punaḥ punaḥ |
yadā prativacō nāsti tatō:’haṁ bhr̥śaduḥkhitaḥ || 23 ||

pādaprahāraistu mayā bahubhistadvidāritam |
tatō:’haṁ tēna niṣkramya pathā puramupāgataḥ || 24 ||

atrānēnāsmi saṁruddhō rājyaṁ prārthayatā:’:’tmanaḥ |
sugrīvēṇa nr̥śaṁsēna vismr̥tya bhrātr̥sauhr̥dam || 25 ||

ēvamuktvā tu māṁ tatra vastrēṇaikēna vānaraḥ |
tadā nirvāsayāmāsa vālī vigatasādhvasaḥ || 26 ||

tēnāhamapaviddhaśca hr̥tadāraśca rāghava |
tadbhayācca mahī kr̥tsnā krāntēyaṁ savanārṇavā || 27 ||

r̥śyamūkaṁ girivaraṁ bhāryāharaṇaduḥkhitaḥ |
praviṣṭō:’smi durādharṣaṁ vālinaḥ kāraṇāntarē || 28 ||

ētattē sarvamākhyātaṁ vairānukathanaṁ mahat |
anāgasā mayā prāptaṁ vyasanaṁ paśya rāghava || 29 ||

vālinastu bhayārtasya sarvalōkābhayaṅkara |
kartumarhasi mē vīra prasādaṁ tasya nigrahāt || 30 ||

ēvamuktastu tējasvī dharmajñō dharmasaṁhitam |
vacanaṁ vaktumārēbhē sugrīvaṁ prahasanniva || 31 ||

amōghāḥ sūryasaṅkāśā mamaitē niśitāḥ śarāḥ |
tasmin vālini durvr̥ttē nipatiṣyanti vēgitāḥ || 32 ||

yāvattaṁ nābhipaśyāmi tava bhāryāpahāriṇam |
tāvatsa jīvēt pāpātmā vālī cāritradūṣakaḥ || 33 ||

ātmānumānāt paśyāmi magnaṁ tvāṁ śōkasāgarē |
tvāmahaṁ tārayiṣyāmi kāmaṁ prāpsyasi puṣkalam || 34 ||

tasya tadvacanaṁ śrutvā rāghavasyātmanō hitam |
sugrivaḥ paramaprītaḥ sumahadvākyamabravīt || 35 ||

ityārṣē śrīmadrāmāyaṇē vālmīkīyē ādikāvyē kiṣkindhākāṇḍē daśamaḥ sargaḥ || 10 ||


గమనిక: ఉగాది నుండి మొదలయ్యే వసంత నవరాత్రుల కోసం "శ్రీ లలితా స్తోత్రనిధి" పారాయణ గ్రంథము అందుబాటులో ఉంది.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments
error: Not allowed