Kishkindha Kanda Sarga 9 – kiṣkindhākāṇḍa navamaḥ sargaḥ (9)


|| vairavr̥ttāntānukramaḥ ||

śrūyatāṁ rāma yadvr̥ttamāditaḥ prabhr̥ti tvayā |
yathā vairaṁ samudbhūtaṁ yathā cāhaṁ nirākr̥taḥ || 1 ||

vālī nāma mama bhrātā jyēṣṭhaḥ śatruniṣūdanaḥ |
piturbahumatō nityaṁ mamāpi ca tathā purā || 2 ||

pitaryuparatē:’smākaṁ jyēṣṭhō:’yamiti mantribhiḥ |
kapīnāmīśvarō rājyē kr̥taḥ paramasammataḥ || 3 ||

rājyaṁ praśāsatastasya pitr̥paitāmahaṁ mahat |
ahaṁ sarvēṣu kālēṣu praṇataḥ prēṣyavat sthitaḥ || 4 ||

māyāvī nāma tējasvī pūrvajō dundubhēḥ sutaḥ |
tēna tasya mahadvairaṁ strīkr̥taṁ viśrutaṁ purā || 5 ||

sa tu suptajanē rātrau kiṣkindhādvāramāgataḥ |
nardati sma susaṁrabdhō vālinaṁ cāhvayadraṇē || 6 ||

prasuptastu mama bhrātā narditaṁ bhairavasvanam |
śrutvā na mamr̥ṣē vālī niṣpapāta javāttadā || 7 ||

sa tu vai niḥsr̥taḥ krōdhāttaṁ hantumasurōttamam |
vāryamāṇastataḥ strībhirmayā ca praṇatātmanā || 8 ||

sa tu nirdhūya sarvānnō nirjagāma mahābalaḥ |
tatō:’hamapi sauhārdānniḥsr̥tō vālinā saha || 9 ||

sa tu mē bhrātaraṁ dr̥ṣṭvā māṁ ca dūrādavasthitam |
asurō jātasantrāsaḥ pradudrāva tatō bhr̥śam || 10 ||

tasmin dravati santrastē hyāvāṁ drutataraṁ gatau |
prakāśaśca kr̥tō mārgaścandrēṇōdgacchatā tadā || 11 ||

sa tr̥ṇairāvr̥taṁ durgaṁ dharaṇyā vivaraṁ mahat |
pravivēśāsurō vēgādāvāmāsādya viṣṭhitau || 12 ||

taṁ praviṣṭaṁ ripuṁ dr̥ṣṭvā bilaṁ rōṣavaśaṁ gataḥ |
māmuvāca tadā vālī vacanaṁ kṣubhitēndriyaḥ || 13 ||

iha tvaṁ tiṣṭha sugrīva biladvāri samāhitaḥ |
yāvadatra praviśyāhaṁ nihanmi sahasā ripum || 14 ||

mayā tvētadvacaḥ śrutvā yācitaḥ sa parantapaḥ |
śāpayitvā ca māṁ padbhyāṁ pravivēśa bilaṁ mahat || 15 ||

tasya praviṣṭasya bilaṁ sāgraḥ saṁvatsarō gataḥ |
sthitasya ca mama dvāri sa kālō:’pyatyavartata || 16 ||

ahaṁ tu naṣṭaṁ taṁ jñātvā snēhādāgatasambhramaḥ |
bhrātaraṁ tu na paśyāmi pāpāśaṅki ca mē manaḥ || 17 ||

atha dīrghasya kālasya bilāttasmādviniḥsr̥tam |
saphēnaṁ rudhiraṁ raktamahaṁ dr̥ṣṭvā suduḥkhitaḥ || 18 ||

nardatāmasurāṇāṁ ca dhvanirmē śrōtramāgataḥ |
nirastasya ca saṅgrāmē krōśatō niḥsvanō gurōḥ || 19 ||

ahaṁ tvavagatō buddhyā cihnaistairbhrātaraṁ hatam |
pidhāya ca biladvāraṁ śilayā girimātrayā || 20 ||

śōkārtaścōdakaṁ kr̥tvā kiṣkindhāmāgataḥ sakhē |
gūhamānasya mē tattvaṁ yatnatō mantribhiḥ śrutam || 21 ||

tatō:’haṁ taiḥ samāgamya sammatairabhiṣēcitaḥ |
rājyaṁ praśāsatastasya nyāyatō mama rāghava || 22 ||

ājagāma ripuṁ hatvā vālī tamasurōttamam |
abhiṣiktaṁ tu māṁ dr̥ṣṭvā vālī saṁraktalōcanaḥ || 23 ||

madīyān mantriṇō baddhvā paruṣaṁ vākyamabravīt |
nigrahē:’pi samarthasya taṁ pāpaṁ prati rāghava || 24 ||

na prāvartata mē buddhirbhrāturgauravayantritā |
hatvā śatruṁ sa mē bhrātā pravivēśa puraṁ tadā || 25 ||

mānayaṁstaṁ mahātmānaṁ yathāvaccābhyavādayam |
uktāśca nāśiṣastēna santuṣṭēnāntarātmanā || 26 ||

natvā pādāvahaṁ tasya mukuṭēnāspr̥śaṁ prabhō |
kr̥tāñjalirupāgamya sthitō:’haṁ tasya pārśvataḥ |
api vālī mama krōdhānna prasādaṁ cakāra saḥ || 27 ||

ityārṣē śrīmadrāmāyaṇē vālmīkīyē ādikāvyē kiṣkindhākāṇḍē navamaḥ sargaḥ || 9 ||


గమనిక: ఉగాది నుండి మొదలయ్యే వసంత నవరాత్రుల కోసం "శ్రీ లలితా స్తోత్రనిధి" పారాయణ గ్రంథము అందుబాటులో ఉంది.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments
error: Not allowed