Kishkindha Kanda Sarga 8 – kiṣkindhākāṇḍa aṣṭamaḥ sargaḥ (8)


|| vālivadhapratijñā ||

parituṣṭastu sugrīvastēna vākyēna vānaraḥ |
lakṣmaṇasyāgratō rāmamidaṁ vacanamabravīt || 1 ||

sarvathā:’hamanugrāhyō dēvatānāmasaṁśayaḥ |
upapannaguṇōpētaḥ sakhā yasya bhavānmama || 2 ||

śakyaṁ khalu bhavēdrāma sahāyēna tvayā:’nagha |
surarājyamapi prāptuṁ svarājyaṁ kiṁ punaḥ prabhō || 3 ||

sō:’haṁ sabhājyō bandhūnāṁ suhr̥dāṁ caiva rāghava |
yasyāgnisākṣikaṁ mitraṁ labdhaṁ rāghavavaṁśajam || 4 ||

ahamapyanurūpastē vayasyō jñāsyasē śanaiḥ |
na tu vaktuṁ samarthō:’haṁ svayamātmagatān guṇān || 5 ||

mahātmanāṁ tu bhūyiṣṭhaṁ tvadvidhānāṁ kr̥tātmanām |
niścalā bhavati prītirdhairyamātmavatāmiva || 6 ||

rajataṁ vā suvarṇaṁ vā vastrāṇyābharaṇāni ca |
avibhaktāni sādhūnāmavagacchanti sādhavaḥ || 7 ||

āḍhyō vāpi daridrō vā duḥkhitaḥ sukhitō:’pi vā |
nirdōṣō vā sadōṣō vā vayasyaḥ paramā gatiḥ || 8 ||

dhanatyāgaḥ sukhatyāgō dēhatyāgō:’pi vā punaḥ |
vayasyārthē pravartantē snēhaṁ dr̥ṣṭvā tathāvidham || 9 ||

tattathētyabravīdrāmaḥ sugrīvaṁ priyavādinam |
lakṣmaṇasyāgratō lakṣmyā vāsavasyēva dhīmataḥ || 10 ||

tatō rāmaṁ sthitaṁ dr̥ṣṭvā lakṣmaṇaṁ ca mahābalam |
sugrīvaḥ sarvataścakṣurvanē lōlamapātayat || 11 ||

sa dadarśa tataḥ sālamavidūrē harīśvaraḥ |
supuṣpamīṣatpatrāḍhyaṁ bhramarairupaśōbhitam || 12 ||

tasyaikāṁ parṇabahulāṁ bhaṅktvā śākhāṁ supuṣpitām |
sālasyāstīrya sugrīvō niṣasāda sarāghavaḥ || 13 ||

tāvāsīnau tatō dr̥ṣṭvā hanūmānapi lakṣmaṇam |
sālaśākhāṁ samutpāṭya vīnītamupavēśayat || 14 ||

sukhōpaviṣṭaṁ rāmaṁ tu prasannamudadhiṁ yathā |
phalapuṣpasamākīrṇē tasmin girivarōttamē || 15 ||

tataḥ prahr̥ṣṭaḥ sugrīvaḥ ślakṣṇaṁ madhurayā girā |
uvāca praṇayādrāmaṁ harṣavyākulitākṣaram || 16 ||

ahaṁ vinikr̥tō bhrātrā carāmyēṣa bhayārditaḥ |
r̥śyamūkaṁ girivaraṁ hr̥tabhāryaḥ suduḥkhitaḥ || 17 ||

sō:’haṁ trastō bhayē magnō vasāmyudbhrāntacētanaḥ |
vālinā nikr̥tō bhrātrā kr̥tavairaśca rāghava || 18 ||

vālinō mē bhayārtasya sarvalōkabhayaṅkara |
mamāpi tvamanāthasya prasādaṁ kartumarhasi || 19 ||

ēvamuktastu tējasvī dharmajñō dharmavatsalaḥ |
pratyuvāca sa kākutsthaḥ sugrīvaṁ prahasanniva || 20 ||

upakāraphalaṁ mitramapakārō:’rilakṣaṇam |
adyaiva taṁ haniṣyāmi tava bhāryāpahāriṇam || 21 ||

imē hi mē mahāvēgāḥ patriṇastigmatējasaḥ |
kārtikēyavanōdbhūtāḥ śarā hēmavibhūṣitāḥ || 22 ||

kaṅkapatrapraticchannā mahēndrāśanisannibhāḥ |
suparvāṇaḥ sutīkṣṇāgrāḥ sarōṣā iva pannagāḥ || 23 ||

bhrātr̥sañjñamamitraṁ tē vālinaṁ kr̥takilbiṣam |
śarairvinihataṁ paśya vikīrṇamiva parvatam || 24 ||

rāghavasya vacaḥ śrutvā sugrīvō vāhinīpatiḥ |
praharṣamatulaṁ lēbhē sādhu sādhviti cābravīt || 25 ||

rāma śōkābhibhūtō:’haṁ śōkārtānāṁ bhavān gatiḥ |
vayasya iti kr̥tvā hi tvayyahaṁ paridēvayē || 26 ||

tvaṁ hi pāṇipradānēna vayasyō mē:’gnisākṣikam |
kr̥taḥ prāṇairbahumataḥ satyēnāpi śapāmi tē || 27 ||

vayasya iti kr̥tvā ca visrabdhaṁ pravadāmyaham |
duḥkhamantargataṁ yanmē manō harati nityaśaḥ || 28 ||

ētāvaduktvā vacanaṁ bāṣpadūṣitalōcanaḥ |
bāṣpōpahatayā vācā nōccaiḥ śaknōti bhāṣitum || 29 ||

bāṣpavēgaṁ tu sahasā nadīvēgamivāgatam |
dhārayāmāsa dhairyēṇa sugrīvō rāmasannidhau || 30 ||

sa nigr̥hya tu taṁ bāṣpaṁ pramr̥jya nayanē śubhē |
viniḥśvasya ca tējasvī rāghavaṁ vākyamabravīt || 31 ||

purāhaṁ vālinā rāma rājyāt svādavarōpitaḥ |
paruṣāṇi ca saṁśrāvya nirdhūtō:’smi balīyasā || 32 ||

hr̥tā bhāryā ca mē tēna prāṇēbhyō:’pi garīyasī |
suhr̥daśca madīyā yē samyatā bandhanēṣu tē || 33 ||

yatnavāṁśca suduṣṭātmā madvināśāya rāghava |
bahuśastatprayuktāśca vānarā nihatā mayā || 34 ||

śaṅkayā tvētayā cēha dr̥ṣṭvā tvāmapi rāghava |
nōpasarpāmyahaṁ bhītō bhayē sarvē hi bibhyati || 35 ||

kēvalaṁ hi sahāyā mē hanūmatpramukhāstvimē |
atō:’haṁ dhārayāmyadya prāṇān kr̥cchragatō:’pi san || 36 ||

ētē hi kapayaḥ snigdhā māṁ rakṣanti samantataḥ |
saha gacchanti gantavyē nityaṁ tiṣṭhanti ca sthitē || 37 ||

saṅkṣēpastvēṣa tē rāma kimuktvā vistaraṁ hi tē |
sa mē jyēṣṭhō ripurbhrātā vālī viśrutapauruṣaḥ || 38 ||

tadvināśāddhi mē duḥkhaṁ pranaṣṭaṁ syādanantaram |
sukhaṁ mē jīvitaṁ caiva tadvināśanibandhanam || 39 ||

ēṣa mē rāma śōkāntaḥ śōkārtēna nivēditaḥ |
duḥkhitaḥ sukhitō vā:’pi sakhyurnityaṁ sakhā gatiḥ || 40 ||

śrutvaitadvacanaṁ rāmaḥ sugrīvamidamabravīt |
kiṁ nimittamabhūdvairaṁ śrōtumicchāmi tattvataḥ || 41 ||

ahaṁ hi kāraṇaṁ śrutvā vairasya tava vānara | [sukhaṁ]
ānantaryaṁ vidhāsyāmi sampradhārya balābalam || 42 ||

balavān hi mamāmarṣaḥ śrutvā tvāmavamānitam |
vardhatē hr̥dayōtkampī prāvr̥ḍvēga ivāmbhasaḥ || 43 ||

hr̥ṣṭaḥ kathaya visrabdhō yāvadārōpyatē dhanuḥ |
sr̥ṣṭaścēddhi mayā bāṇō nirastaśca ripustava || 44 ||

ēvamuktastu sugrīvaḥ kākutsthēna mahātmanā |
praharṣamatulaṁ lēbhē caturbhiḥ saha vānaraiḥ || 45 ||

tataḥ prahr̥ṣṭavadanaḥ sugrīvō lakṣmaṇāgrajē |
vairasya kāraṇaṁ tattvamākhyātumupacakramē || 46 ||

ityārṣē śrīmadrāmāyaṇē vālmīkīyē ādikāvyē kiṣkindhākāṇḍē aṣṭamaḥ sargaḥ || 8 ||


గమనిక: ఉగాది నుండి మొదలయ్యే వసంత నవరాత్రుల కోసం "శ్రీ లలితా స్తోత్రనిధి" పారాయణ గ్రంథము అందుబాటులో ఉంది.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments
error: Not allowed