Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
|| vālivadhapratijñā ||
parituṣṭastu sugrīvastēna vākyēna vānaraḥ |
lakṣmaṇasyāgratō rāmamidaṁ vacanamabravīt || 1 ||
sarvathā:’hamanugrāhyō dēvatānāmasaṁśayaḥ |
upapannaguṇōpētaḥ sakhā yasya bhavānmama || 2 ||
śakyaṁ khalu bhavēdrāma sahāyēna tvayā:’nagha |
surarājyamapi prāptuṁ svarājyaṁ kiṁ punaḥ prabhō || 3 ||
sō:’haṁ sabhājyō bandhūnāṁ suhr̥dāṁ caiva rāghava |
yasyāgnisākṣikaṁ mitraṁ labdhaṁ rāghavavaṁśajam || 4 ||
ahamapyanurūpastē vayasyō jñāsyasē śanaiḥ |
na tu vaktuṁ samarthō:’haṁ svayamātmagatān guṇān || 5 ||
mahātmanāṁ tu bhūyiṣṭhaṁ tvadvidhānāṁ kr̥tātmanām |
niścalā bhavati prītirdhairyamātmavatāmiva || 6 ||
rajataṁ vā suvarṇaṁ vā vastrāṇyābharaṇāni ca |
avibhaktāni sādhūnāmavagacchanti sādhavaḥ || 7 ||
āḍhyō vāpi daridrō vā duḥkhitaḥ sukhitō:’pi vā |
nirdōṣō vā sadōṣō vā vayasyaḥ paramā gatiḥ || 8 ||
dhanatyāgaḥ sukhatyāgō dēhatyāgō:’pi vā punaḥ |
vayasyārthē pravartantē snēhaṁ dr̥ṣṭvā tathāvidham || 9 ||
tattathētyabravīdrāmaḥ sugrīvaṁ priyavādinam |
lakṣmaṇasyāgratō lakṣmyā vāsavasyēva dhīmataḥ || 10 ||
tatō rāmaṁ sthitaṁ dr̥ṣṭvā lakṣmaṇaṁ ca mahābalam |
sugrīvaḥ sarvataścakṣurvanē lōlamapātayat || 11 ||
sa dadarśa tataḥ sālamavidūrē harīśvaraḥ |
supuṣpamīṣatpatrāḍhyaṁ bhramarairupaśōbhitam || 12 ||
tasyaikāṁ parṇabahulāṁ bhaṅktvā śākhāṁ supuṣpitām |
sālasyāstīrya sugrīvō niṣasāda sarāghavaḥ || 13 ||
tāvāsīnau tatō dr̥ṣṭvā hanūmānapi lakṣmaṇam |
sālaśākhāṁ samutpāṭya vīnītamupavēśayat || 14 ||
sukhōpaviṣṭaṁ rāmaṁ tu prasannamudadhiṁ yathā |
phalapuṣpasamākīrṇē tasmin girivarōttamē || 15 ||
tataḥ prahr̥ṣṭaḥ sugrīvaḥ ślakṣṇaṁ madhurayā girā |
uvāca praṇayādrāmaṁ harṣavyākulitākṣaram || 16 ||
ahaṁ vinikr̥tō bhrātrā carāmyēṣa bhayārditaḥ |
r̥śyamūkaṁ girivaraṁ hr̥tabhāryaḥ suduḥkhitaḥ || 17 ||
sō:’haṁ trastō bhayē magnō vasāmyudbhrāntacētanaḥ |
vālinā nikr̥tō bhrātrā kr̥tavairaśca rāghava || 18 ||
vālinō mē bhayārtasya sarvalōkabhayaṅkara |
mamāpi tvamanāthasya prasādaṁ kartumarhasi || 19 ||
ēvamuktastu tējasvī dharmajñō dharmavatsalaḥ |
pratyuvāca sa kākutsthaḥ sugrīvaṁ prahasanniva || 20 ||
upakāraphalaṁ mitramapakārō:’rilakṣaṇam |
adyaiva taṁ haniṣyāmi tava bhāryāpahāriṇam || 21 ||
imē hi mē mahāvēgāḥ patriṇastigmatējasaḥ |
kārtikēyavanōdbhūtāḥ śarā hēmavibhūṣitāḥ || 22 ||
kaṅkapatrapraticchannā mahēndrāśanisannibhāḥ |
suparvāṇaḥ sutīkṣṇāgrāḥ sarōṣā iva pannagāḥ || 23 ||
bhrātr̥sañjñamamitraṁ tē vālinaṁ kr̥takilbiṣam |
śarairvinihataṁ paśya vikīrṇamiva parvatam || 24 ||
rāghavasya vacaḥ śrutvā sugrīvō vāhinīpatiḥ |
praharṣamatulaṁ lēbhē sādhu sādhviti cābravīt || 25 ||
rāma śōkābhibhūtō:’haṁ śōkārtānāṁ bhavān gatiḥ |
vayasya iti kr̥tvā hi tvayyahaṁ paridēvayē || 26 ||
tvaṁ hi pāṇipradānēna vayasyō mē:’gnisākṣikam |
kr̥taḥ prāṇairbahumataḥ satyēnāpi śapāmi tē || 27 ||
vayasya iti kr̥tvā ca visrabdhaṁ pravadāmyaham |
duḥkhamantargataṁ yanmē manō harati nityaśaḥ || 28 ||
ētāvaduktvā vacanaṁ bāṣpadūṣitalōcanaḥ |
bāṣpōpahatayā vācā nōccaiḥ śaknōti bhāṣitum || 29 ||
bāṣpavēgaṁ tu sahasā nadīvēgamivāgatam |
dhārayāmāsa dhairyēṇa sugrīvō rāmasannidhau || 30 ||
sa nigr̥hya tu taṁ bāṣpaṁ pramr̥jya nayanē śubhē |
viniḥśvasya ca tējasvī rāghavaṁ vākyamabravīt || 31 ||
purāhaṁ vālinā rāma rājyāt svādavarōpitaḥ |
paruṣāṇi ca saṁśrāvya nirdhūtō:’smi balīyasā || 32 ||
hr̥tā bhāryā ca mē tēna prāṇēbhyō:’pi garīyasī |
suhr̥daśca madīyā yē samyatā bandhanēṣu tē || 33 ||
yatnavāṁśca suduṣṭātmā madvināśāya rāghava |
bahuśastatprayuktāśca vānarā nihatā mayā || 34 ||
śaṅkayā tvētayā cēha dr̥ṣṭvā tvāmapi rāghava |
nōpasarpāmyahaṁ bhītō bhayē sarvē hi bibhyati || 35 ||
kēvalaṁ hi sahāyā mē hanūmatpramukhāstvimē |
atō:’haṁ dhārayāmyadya prāṇān kr̥cchragatō:’pi san || 36 ||
ētē hi kapayaḥ snigdhā māṁ rakṣanti samantataḥ |
saha gacchanti gantavyē nityaṁ tiṣṭhanti ca sthitē || 37 ||
saṅkṣēpastvēṣa tē rāma kimuktvā vistaraṁ hi tē |
sa mē jyēṣṭhō ripurbhrātā vālī viśrutapauruṣaḥ || 38 ||
tadvināśāddhi mē duḥkhaṁ pranaṣṭaṁ syādanantaram |
sukhaṁ mē jīvitaṁ caiva tadvināśanibandhanam || 39 ||
ēṣa mē rāma śōkāntaḥ śōkārtēna nivēditaḥ |
duḥkhitaḥ sukhitō vā:’pi sakhyurnityaṁ sakhā gatiḥ || 40 ||
śrutvaitadvacanaṁ rāmaḥ sugrīvamidamabravīt |
kiṁ nimittamabhūdvairaṁ śrōtumicchāmi tattvataḥ || 41 ||
ahaṁ hi kāraṇaṁ śrutvā vairasya tava vānara | [sukhaṁ]
ānantaryaṁ vidhāsyāmi sampradhārya balābalam || 42 ||
balavān hi mamāmarṣaḥ śrutvā tvāmavamānitam |
vardhatē hr̥dayōtkampī prāvr̥ḍvēga ivāmbhasaḥ || 43 ||
hr̥ṣṭaḥ kathaya visrabdhō yāvadārōpyatē dhanuḥ |
sr̥ṣṭaścēddhi mayā bāṇō nirastaśca ripustava || 44 ||
ēvamuktastu sugrīvaḥ kākutsthēna mahātmanā |
praharṣamatulaṁ lēbhē caturbhiḥ saha vānaraiḥ || 45 ||
tataḥ prahr̥ṣṭavadanaḥ sugrīvō lakṣmaṇāgrajē |
vairasya kāraṇaṁ tattvamākhyātumupacakramē || 46 ||
ityārṣē śrīmadrāmāyaṇē vālmīkīyē ādikāvyē kiṣkindhākāṇḍē aṣṭamaḥ sargaḥ || 8 ||
See more śrī rāma stōtrāṇi for chanting.
See more vālmīki rāmāyaṇam for chanting.
See more vālmīki rāmāyaṇē araṇyakāṇḍa for chanting.
గమనిక: ఇటివలి ప్రచురణలు "శ్రీ కృష్ణ స్తోత్రనిధి" మరియు "శ్రీ ఆంజనేయ స్తోత్రనిధి"
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.