Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
|| rāmasamāśvāsanam ||
ēvamuktastu sugrīvō rāmēṇārtēna vānaraḥ |
abravīt prāñjalirvākyaṁ sabāṣpaṁ bāṣpagadgadaḥ || 1 ||
na jānē nilayaṁ tasya sarvathā pāparakṣasaḥ |
sāmarthyaṁ vikramaṁ vā:’pi dauṣkulēyasya vā kulam || 2 ||
satyaṁ tē pratijānāmi tyaja śōkamarindama |
kariṣyāmi tathā yatnaṁ yathā prāpyasi maithilīm || 3 ||
rāvaṇaṁ sagaṇaṁ hatvā paritōṣyātmapauruṣam |
tathā:’smi kartā na cirādyathā prītō bhaviṣyasi || 4 ||
alaṁ vaiklavyamālambya dhairyamātmagataṁ smara |
tvadvidhānāmasadr̥śamīdr̥śaṁ viddhi lāghavam || 5 ||
mayā:’pi vyasanaṁ prāptaṁ bhāryāharaṇajaṁ mahat |
na cāhamēvaṁ śōcāmi na ca dhairyaṁ parityajē || 6 ||
nāhaṁ tāmanuśōcāmi prākr̥tō vānarō:’pi san |
mahātmā ca vinītaśca kiṁ punardhr̥timān bhavān || 7 ||
bāṣpamāpatitaṁ dhairyānnigrahītuṁ tvamarhasi |
maryādāṁ sattvayuktānāṁ dhr̥tiṁ nōtsraṣṭumarhasi || 8 ||
vyasanē vārthakr̥cchrē vā bhayē vā jīvitāntakē |
vimr̥śan vai svayā buddhyā dhr̥timānnāvasīdati || 9 ||
bāliśastu narō nityaṁ vaiklavyaṁ yō:’nuvartatē |
sa majjatyavaśaḥ śōkē bhārākrāntēva naurjalē || 10 ||
ēṣō:’ñjalirmayā baddhaḥ praṇayāttvāṁ prasādayē |
pauruṣaṁ śraya śōkasya nāntaraṁ dātumarhasi || 11 ||
yē śōkamanuvartantē na tēṣāṁ vidyatē sukham |
tējaśca kṣīyatē tēṣāṁ na tvaṁ śōcitumarhasi || 12 ||
śōkēnābhiprapannasya jīvitē cāpi saṁśayaḥ |
sa śōkaṁ tyaja rājēndra dhairyamāśraya kēvalam || 13 ||
hitaṁ vayasyabhāvēna brūmi nōpadiśāmi tē |
vayasyatāṁ pūjayanmē na tvaṁ śōcitumarhasi || 14 ||
madhuraṁ sāntvitastēna sugrīvēṇa sa rāghavaḥ |
mukhamaśrupariklinnaṁ vastrāntēna pramārjayat || 15 ||
prakr̥tisthastu kākutsthaḥ sugrīvavacanāt prabhuḥ |
sampariṣvajya sugrīvamidaṁ vacanamabravīt || 16 ||
kartavyaṁ yadvayasyēna snigdhēna ca hitēna ca |
anurūpaṁ ca yuktaṁ ca kr̥taṁ sugrīva tattvayā || 17 ||
ēṣa ca prakr̥tisthō:’hamanunītastvayā sakhē |
durlabhō hīdr̥śō bandhurasmin kālē viśēṣataḥ || 18 ||
kiṁ tu yatnastvayā kāryō maithilyāḥ parimārgaṇē |
rākṣasasya ca raudrasya rāvaṇasya durātmanaḥ || 19 ||
mayā ca yadanuṣṭhēyaṁ visrabdhēna taducyatām |
varṣāsviva ca sukṣētrē sarvaṁ sampadyatē mayi || 20 ||
mayā ca yadidaṁ vākyamabhimānātsamīritam |
tattvayā hariśārdūla tattvamityupadhāryatām || 21 ||
anr̥taṁ nōktapūrvaṁ mē na ca vakṣyē kadācana |
ētattē pratijānāmi satyēnaiva ca tē śapē || 22 ||
tataḥ prahr̥ṣṭaḥ sugrīvō vānaraiḥ sacivaiḥ saha |
rāghavasya vacaḥ śrutvā pratijñātaṁ viśēṣataḥ || 23 ||
ēvamēkāntasampr̥ktau tatastau naravānarau |
ubhāvanyōnyasadr̥śaṁ sukhaṁ duḥkhaṁ prabhāṣatām || 24 ||
mahānubhāvasya vacō niśamya
harirnarāṇāmr̥ṣabhasya tasya |
kr̥taṁ sa mēnē harivīramukhya-
-stadā svakāryaṁ hr̥dayēna vidvān || 25 ||
ityārṣē śrīmadrāmāyaṇē vālmīkīyē ādikāvyē kiṣkindhākāṇḍē saptamaḥ sargaḥ || 7 ||
See more śrī rāma stōtrāṇi for chanting.
See more vālmīki rāmāyaṇam for chanting.
See more vālmīki rāmāyaṇē araṇyakāṇḍa for chanting.
గమనిక: ఇటివలి ప్రచురణలు "శ్రీ కృష్ణ స్తోత్రనిధి" మరియు "శ్రీ ఆంజనేయ స్తోత్రనిధి"
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.