Kishkindha Kanda Sarga 7 – kiṣkindhākāṇḍa saptamaḥ sargaḥ (7)


|| rāmasamāśvāsanam ||

ēvamuktastu sugrīvō rāmēṇārtēna vānaraḥ |
abravīt prāñjalirvākyaṁ sabāṣpaṁ bāṣpagadgadaḥ || 1 ||

na jānē nilayaṁ tasya sarvathā pāparakṣasaḥ |
sāmarthyaṁ vikramaṁ vā:’pi dauṣkulēyasya vā kulam || 2 ||

satyaṁ tē pratijānāmi tyaja śōkamarindama |
kariṣyāmi tathā yatnaṁ yathā prāpyasi maithilīm || 3 ||

rāvaṇaṁ sagaṇaṁ hatvā paritōṣyātmapauruṣam |
tathā:’smi kartā na cirādyathā prītō bhaviṣyasi || 4 ||

alaṁ vaiklavyamālambya dhairyamātmagataṁ smara |
tvadvidhānāmasadr̥śamīdr̥śaṁ viddhi lāghavam || 5 ||

mayā:’pi vyasanaṁ prāptaṁ bhāryāharaṇajaṁ mahat |
na cāhamēvaṁ śōcāmi na ca dhairyaṁ parityajē || 6 ||

nāhaṁ tāmanuśōcāmi prākr̥tō vānarō:’pi san |
mahātmā ca vinītaśca kiṁ punardhr̥timān bhavān || 7 ||

bāṣpamāpatitaṁ dhairyānnigrahītuṁ tvamarhasi |
maryādāṁ sattvayuktānāṁ dhr̥tiṁ nōtsraṣṭumarhasi || 8 ||

vyasanē vārthakr̥cchrē vā bhayē vā jīvitāntakē |
vimr̥śan vai svayā buddhyā dhr̥timānnāvasīdati || 9 ||

bāliśastu narō nityaṁ vaiklavyaṁ yō:’nuvartatē |
sa majjatyavaśaḥ śōkē bhārākrāntēva naurjalē || 10 ||

ēṣō:’ñjalirmayā baddhaḥ praṇayāttvāṁ prasādayē |
pauruṣaṁ śraya śōkasya nāntaraṁ dātumarhasi || 11 ||

yē śōkamanuvartantē na tēṣāṁ vidyatē sukham |
tējaśca kṣīyatē tēṣāṁ na tvaṁ śōcitumarhasi || 12 ||

śōkēnābhiprapannasya jīvitē cāpi saṁśayaḥ |
sa śōkaṁ tyaja rājēndra dhairyamāśraya kēvalam || 13 ||

hitaṁ vayasyabhāvēna brūmi nōpadiśāmi tē |
vayasyatāṁ pūjayanmē na tvaṁ śōcitumarhasi || 14 ||

madhuraṁ sāntvitastēna sugrīvēṇa sa rāghavaḥ |
mukhamaśrupariklinnaṁ vastrāntēna pramārjayat || 15 ||

prakr̥tisthastu kākutsthaḥ sugrīvavacanāt prabhuḥ |
sampariṣvajya sugrīvamidaṁ vacanamabravīt || 16 ||

kartavyaṁ yadvayasyēna snigdhēna ca hitēna ca |
anurūpaṁ ca yuktaṁ ca kr̥taṁ sugrīva tattvayā || 17 ||

ēṣa ca prakr̥tisthō:’hamanunītastvayā sakhē |
durlabhō hīdr̥śō bandhurasmin kālē viśēṣataḥ || 18 ||

kiṁ tu yatnastvayā kāryō maithilyāḥ parimārgaṇē |
rākṣasasya ca raudrasya rāvaṇasya durātmanaḥ || 19 ||

mayā ca yadanuṣṭhēyaṁ visrabdhēna taducyatām |
varṣāsviva ca sukṣētrē sarvaṁ sampadyatē mayi || 20 ||

mayā ca yadidaṁ vākyamabhimānātsamīritam |
tattvayā hariśārdūla tattvamityupadhāryatām || 21 ||

anr̥taṁ nōktapūrvaṁ mē na ca vakṣyē kadācana |
ētattē pratijānāmi satyēnaiva ca tē śapē || 22 ||

tataḥ prahr̥ṣṭaḥ sugrīvō vānaraiḥ sacivaiḥ saha |
rāghavasya vacaḥ śrutvā pratijñātaṁ viśēṣataḥ || 23 ||

ēvamēkāntasampr̥ktau tatastau naravānarau |
ubhāvanyōnyasadr̥śaṁ sukhaṁ duḥkhaṁ prabhāṣatām || 24 ||

mahānubhāvasya vacō niśamya
harirnarāṇāmr̥ṣabhasya tasya |
kr̥taṁ sa mēnē harivīramukhya-
-stadā svakāryaṁ hr̥dayēna vidvān || 25 ||

ityārṣē śrīmadrāmāyaṇē vālmīkīyē ādikāvyē kiṣkindhākāṇḍē saptamaḥ sargaḥ || 7 ||


గమనిక: ఉగాది నుండి మొదలయ్యే వసంత నవరాత్రుల కోసం "శ్రీ లలితా స్తోత్రనిధి" పారాయణ గ్రంథము అందుబాటులో ఉంది.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments
error: Not allowed