Kishkindha Kanda Sarga 6 – kiṣkindhākāṇḍa ṣaṣṭhaḥ sargaḥ (6)


|| bhūṣaṇapratyabhijñānam ||

punarēvābravīt prītō rāghavaṁ raghunandanam |
ayamākhyāti mē rāma sacivō mantrisattamaḥ || 1 ||

hanumān yannimittaṁ tvaṁ nirjanaṁ vanamāgataḥ |
lakṣmaṇēna saha bhrātrā vasataśca vanē tava || 2 ||

rakṣasā:’pahr̥tā bhāryā maithilī janakātmajā |
tvayā viyuktā rudatī lakṣmaṇēna ca dhīmatā || 3 ||

antaraprēpsunā tēna hatvā gr̥dhraṁ jaṭāyuṣam |
bhāryāviyōgajaṁ duḥkhamacirāttvaṁ vimōkṣyasē || 4 ||

ahaṁ tāmānayiṣyāmi naṣṭāṁ vēdaśrutīmiva |
rasātalē vā vartantīṁ vartantīṁ vā nabhastalē || 5 ||

ahamānīya dāsyāmi tava bhāryāmarindama |
idaṁ tathyaṁ mama vacastvamavēhi ca rāghava || 6 ||

na śakyā sā jarayitumapi sēndraiḥ surāsuraiḥ |
tava bhāryā mahābāhō bhakṣyaṁ viṣakr̥taṁ yathā || 7 ||

tyaja śōkaṁ mahābāhō tāṁ kāntāmānayāmi tē |
anumānāttu jānāmi maithilī sā na saṁśayaḥ || 8 ||

hriyamāṇā mayā dr̥ṣṭā rakṣasā krūrakarmaṇā |
krōśantī rāma rāmēti lakṣmaṇēti ca visvaram || 9 ||

sphurantī rāvaṇasyāṅkē pannagēndravadhūryathā |
ātmanā pañcamaṁ māṁ hi dr̥ṣṭvā śailataṭē sthitam || 10 ||

uttarīyaṁ tayā tyaktaṁ śubhānyābharaṇāni ca |
tānyasmābhirgr̥hītāni nihitāni ca rāghava || 11 ||

ānayiṣyāmyahaṁ tāni pratyabhijñātumarhasi |
tamabravīttatō rāmaḥ sugrīvaṁ priyavādinam || 12 ||

ānayasva sakhē śīghraṁ kimarthaṁ pravilambasē |
ēvamuktastu sugrīvaḥ śailasya gahanāṁ guhām || 13 ||

pravivēśa tataḥ śīghraṁ rāghavapriyakāmyayā |
uttarīyaṁ gr̥hītvā tu śubhānyābharaṇāni ca || 14 ||

idaṁ paśyēti rāmāya darśayāmāsa vānaraḥ |
tatō gr̥hītvā tadvāsaḥ śubhānyābharaṇāni ca || 15 ||

abhavadbāṣpasaṁruddhō nīhārēṇēva candramāḥ |
sītāsnēhapravr̥ttēna sa tu bāṣpēṇa dūṣitaḥ || 16 ||

hā priyēti rudan dhairyamutsr̥jya nyapatat kṣitau |
hr̥di kr̥tvā tu bahuśastamalaṅkāramuttamam || 17 ||

niśaśvāsa bhr̥śaṁ sarpō bilastha iva rōṣitaḥ |
avicchinnāśruvēgastu saumitriṁ vīkṣya pārśvataḥ || 18 ||

paridēvayituṁ dīnaṁ rāmaḥ samupacakramē |
paśya lakṣmaṇa vaidēhyā santyaktaṁ hriyamāṇayā || 19 ||

uttarīyamidaṁ bhūmau śarīrādbhūṣaṇāni ca |
śādvalinyāṁ dhruvaṁ bhūmyāṁ sītayā hriyamāṇayā || 20 ||

utsr̥ṣṭaṁ bhūṣaṇamidaṁ tathārūpaṁ hi dr̥śyatē |
ēvamuktastu rāmēṇa lakṣmaṇō vākyamabravīt || 21 ||

nāhaṁ jānāmi kēyūrē nāhaṁ jānāmi kuṇḍalē |
nūpurē tvabhijānāmi nityaṁ pādābhivandanāt || 22 ||

tataḥ sa rāghavō dīnaḥ sugrīvamidamabravīt |
brūhi sugrīva kaṁ dēśaṁ hriyantī lakṣitā tvayā || 23 ||

rakṣasā raudrarūpēṇa mama prāṇaiḥ priyā priyā |
kva vā vasati tadrakṣō mahadvyasanadaṁ mama || 24 ||

yannimittamahaṁ sarvānnāśayiṣyāmi rākṣasān |
haratā maithilīṁ yēna māṁ ca rōṣayatā bhr̥śam |
ātmanō jīvitāntāya mr̥tyudvāramapāvr̥tam || 25 ||

mama dayitatarā hr̥tā vanāntā-
-drajanicarēṇa vimathya yēna sā |
kathaya mama ripuṁ tvamadya vai
plavagapatē yamasannidhiṁ nayāmi || 26 ||

ityārṣē śrīmadrāmāyaṇē vālmīkīyē ādikāvyē kiṣkindhākāṇḍē ṣaṣṭhaḥ sargaḥ || 6 ||


గమనిక: ఉగాది నుండి మొదలయ్యే వసంత నవరాత్రుల కోసం "శ్రీ లలితా స్తోత్రనిధి" పారాయణ గ్రంథము అందుబాటులో ఉంది.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments
error: Not allowed