Kishkindha Kanda Sarga 5 – kiṣkindhākāṇḍa pañcamaḥ sargaḥ (5)


|| sugrīvasakhyam ||

r̥śyamūkāttu hanumān gatvā tu malayaṁ girim |
ācacakṣē tadā vīrau kapirājāya rāghavau || 1 ||

ayaṁ rāmō mahāprājñaḥ samprāptō dr̥ḍhavikramaḥ |
lakṣmaṇēna saha bhrātrā rāmō:’yaṁ satyavikramaḥ || 2 ||

ikṣvākūṇāṁ kulē jātō rāmō daśarathātmajaḥ |
dharmē nigaditaścaiva piturnirdēśapāragaḥ || 3 ||

tasyāsya vasatō:’raṇyē niyatasya mahātmanaḥ |
rāvaṇēna hr̥tā bhāryā sa tvāṁ śaraṇamāgataḥ || 4 ||

rājasūyāśvamēdhaiśca vahniryēnābhitarpitaḥ |
dakṣiṇāśca tathōtsr̥ṣṭā gāvaḥ śatasahasraśaḥ || 5 ||

tapasā satyavākyēna vasudhā yēna pālitā |
strīhētōstasya putrō:’yaṁ rāmastvāṁ śaraṇaṁ gataḥ || 6 ||

bhavatā sakhyakāmau tau bhrātarau rāmalakṣmaṇau |
pratigr̥hyārcayasvaitau pūjanīyatamāvubhau || 7 ||

śrutvā hanumatō vākyaṁ sugrīvō hr̥ṣṭamānasaḥ |
bhayaṁ ca rāghavādghōraṁ prajahau vigatajvaraḥ || 8 ||

sa kr̥tvā mānuṣaṁ rūpaṁ sugrīvaḥ plavagarṣabhaḥ |
darśanīyatamō bhūtvā prītyā prōvāca rāghavam || 9 ||

bhavān dharmavinītaśca vikrāntaḥ sarvavatsalaḥ |
ākhyātā vāyuputrēṇa tattvatō mē bhavadguṇāḥ || 10 ||

tanmayaivaiṣa satkārō lābhaścaivōttamaḥ prabhō |
yattvamicchasi sauhārdaṁ vānarēṇa mayā saha || 11 ||

rōcatē yadi vā sakhyaṁ bāhurēṣa prasāritaḥ |
gr̥hyatāṁ pāṇinā pāṇirmaryādā badhyatāṁ dhruvā || 12 ||

ētattu vacanaṁ śrutvā sugrīvēṇa subhāṣitam |
sa prahr̥ṣṭamanā hastaṁ pīḍayāmāsa pāṇinā || 13 ||

hr̥dyaṁ sauhr̥damālambya paryaṣvajata pīḍitam |
tatō hanūmān santyajya bhikṣurūpamarindamaḥ || 14 ||

kāṣṭhayōḥ svēna rūpēṇa janayāmāsa pāvakam |
dīpyamānaṁ tatō vahniṁ puṣpairabhyarcya satkr̥tam || 15 ||

tayōrmadhyē:’tha suprītō nidadhē susamāhitaḥ |
tatō:’gniṁ dīpyamānaṁ tau cakratuśca pradakṣiṇam || 16 ||

sugrīvō rāghavaścaiva vayasyatvamupāgatau |
tataḥ suprītamanasau tāvubhau harirāghavau || 17 ||

anyōnyamabhivīkṣantau na tr̥ptimupajagmatuḥ |
tvaṁ vayasyō:’si mē hr̥dyō hyēkaṁ duḥkhaṁ sukhaṁ ca nau || 18 ||

sugrīvaṁ rāghavō vākyamityuvāca prahr̥ṣṭavat |
tataḥ sa parṇabahulāṁ chittvā śākhāṁ supuṣpitām || 19 ||

sālasyāstīrya sugrīvō niṣasāda sarāghavaḥ |
lakṣmaṇāyātha saṁhr̥ṣṭō hanumān plavagarṣabhaḥ || 20 ||

śākhāṁ candanavr̥kṣasya dadau paramapuṣpitām |
tataḥ prahr̥ṣṭaḥ sugrīvaḥ ślakṣṇaṁ madhurayā girā || 21 ||

pratyuvāca tadā rāmaṁ harṣavyākulalōcanaḥ |
ahaṁ vinikr̥tō rāma carāmīha bhayārditaḥ || 22 ||

hr̥tabhāryō vanē trastō durgamē tadupāśritaḥ |
sō:’haṁ trastō vanē bhītō vasāmyudbhrāntacētanaḥ || 23 ||

vālinā nikr̥tō bhrātrā kr̥tavairaśca rāghava |
vālinō mē mahābhāga bhayārtasyābhayaṁ kuru || 24 ||

kartumarhasi kākutstha bhayaṁ mē na bhavēdyathā |
ēvamuktastu tējasvī dharmajñō dharmavatsalaḥ || 25 ||

pratyabhāṣata kākutsthaḥ sugrīvaṁ prahasanniva |
upakāraphalaṁ mitraṁ viditaṁ mē mahākapē || 26 ||

vālinaṁ taṁ vadhiṣyāmi tava bhāryāpahāriṇam |
amōghāḥ sūryasaṅkāśā mamaitē niśitāḥ śarāḥ || 27 ||

tasmin vālini durvr̥ttē nipatiṣyanti vēgitāḥ |
kaṅkapatrapraticchannā mahēndrāśanisannibhāḥ || 28 ||

tīkṣṇāgrā r̥juparvāṇāḥ sarōṣā bhujagā iva |
tamadya vālinaṁ paśya krūrairāśīviṣōpamaiḥ || 29 ||

śarairvinihataṁ bhūmau vikīrṇamiva parvatam |
sa tu tadvacanaṁ śrutvā rāghavasyātmanō hitam |
sugrīvaḥ paramaprītaḥ sumahadvākyamabravīt || 30 ||

tava prasādēna nr̥siṁha rāghava
priyāṁ ca rājyaṁ ca samāpnuyāmaham |
tathā kuru tvaṁ naradēva vairiṇaṁ
yathā na hiṁsyāt sa punarmamāgrajaḥ || 31 ||

sītākapīndrakṣaṇadācarāṇāṁ
rājīvahēmajvalanōpamāni |
sugrīvarāmapraṇayaprasaṅgē
vāmāni nētrāṇi samaṁ sphuranti || 32 ||

ityārṣē śrīmadrāmāyaṇē vālmīkīyē ādikāvyē kiṣkindhākāṇḍē pañcamaḥ sargaḥ || 5 ||


గమనిక: ఉగాది నుండి మొదలయ్యే వసంత నవరాత్రుల కోసం "శ్రీ లలితా స్తోత్రనిధి" పారాయణ గ్రంథము అందుబాటులో ఉంది.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments
error: Not allowed