Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
|| sugrīvasakhyam ||
r̥śyamūkāttu hanumān gatvā tu malayaṁ girim |
ācacakṣē tadā vīrau kapirājāya rāghavau || 1 ||
ayaṁ rāmō mahāprājñaḥ samprāptō dr̥ḍhavikramaḥ |
lakṣmaṇēna saha bhrātrā rāmō:’yaṁ satyavikramaḥ || 2 ||
ikṣvākūṇāṁ kulē jātō rāmō daśarathātmajaḥ |
dharmē nigaditaścaiva piturnirdēśapāragaḥ || 3 ||
tasyāsya vasatō:’raṇyē niyatasya mahātmanaḥ |
rāvaṇēna hr̥tā bhāryā sa tvāṁ śaraṇamāgataḥ || 4 ||
rājasūyāśvamēdhaiśca vahniryēnābhitarpitaḥ |
dakṣiṇāśca tathōtsr̥ṣṭā gāvaḥ śatasahasraśaḥ || 5 ||
tapasā satyavākyēna vasudhā yēna pālitā |
strīhētōstasya putrō:’yaṁ rāmastvāṁ śaraṇaṁ gataḥ || 6 ||
bhavatā sakhyakāmau tau bhrātarau rāmalakṣmaṇau |
pratigr̥hyārcayasvaitau pūjanīyatamāvubhau || 7 ||
śrutvā hanumatō vākyaṁ sugrīvō hr̥ṣṭamānasaḥ |
bhayaṁ ca rāghavādghōraṁ prajahau vigatajvaraḥ || 8 ||
sa kr̥tvā mānuṣaṁ rūpaṁ sugrīvaḥ plavagarṣabhaḥ |
darśanīyatamō bhūtvā prītyā prōvāca rāghavam || 9 ||
bhavān dharmavinītaśca vikrāntaḥ sarvavatsalaḥ |
ākhyātā vāyuputrēṇa tattvatō mē bhavadguṇāḥ || 10 ||
tanmayaivaiṣa satkārō lābhaścaivōttamaḥ prabhō |
yattvamicchasi sauhārdaṁ vānarēṇa mayā saha || 11 ||
rōcatē yadi vā sakhyaṁ bāhurēṣa prasāritaḥ |
gr̥hyatāṁ pāṇinā pāṇirmaryādā badhyatāṁ dhruvā || 12 ||
ētattu vacanaṁ śrutvā sugrīvēṇa subhāṣitam |
sa prahr̥ṣṭamanā hastaṁ pīḍayāmāsa pāṇinā || 13 ||
hr̥dyaṁ sauhr̥damālambya paryaṣvajata pīḍitam |
tatō hanūmān santyajya bhikṣurūpamarindamaḥ || 14 ||
kāṣṭhayōḥ svēna rūpēṇa janayāmāsa pāvakam |
dīpyamānaṁ tatō vahniṁ puṣpairabhyarcya satkr̥tam || 15 ||
tayōrmadhyē:’tha suprītō nidadhē susamāhitaḥ |
tatō:’gniṁ dīpyamānaṁ tau cakratuśca pradakṣiṇam || 16 ||
sugrīvō rāghavaścaiva vayasyatvamupāgatau |
tataḥ suprītamanasau tāvubhau harirāghavau || 17 ||
anyōnyamabhivīkṣantau na tr̥ptimupajagmatuḥ |
tvaṁ vayasyō:’si mē hr̥dyō hyēkaṁ duḥkhaṁ sukhaṁ ca nau || 18 ||
sugrīvaṁ rāghavō vākyamityuvāca prahr̥ṣṭavat |
tataḥ sa parṇabahulāṁ chittvā śākhāṁ supuṣpitām || 19 ||
sālasyāstīrya sugrīvō niṣasāda sarāghavaḥ |
lakṣmaṇāyātha saṁhr̥ṣṭō hanumān plavagarṣabhaḥ || 20 ||
śākhāṁ candanavr̥kṣasya dadau paramapuṣpitām |
tataḥ prahr̥ṣṭaḥ sugrīvaḥ ślakṣṇaṁ madhurayā girā || 21 ||
pratyuvāca tadā rāmaṁ harṣavyākulalōcanaḥ |
ahaṁ vinikr̥tō rāma carāmīha bhayārditaḥ || 22 ||
hr̥tabhāryō vanē trastō durgamē tadupāśritaḥ |
sō:’haṁ trastō vanē bhītō vasāmyudbhrāntacētanaḥ || 23 ||
vālinā nikr̥tō bhrātrā kr̥tavairaśca rāghava |
vālinō mē mahābhāga bhayārtasyābhayaṁ kuru || 24 ||
kartumarhasi kākutstha bhayaṁ mē na bhavēdyathā |
ēvamuktastu tējasvī dharmajñō dharmavatsalaḥ || 25 ||
pratyabhāṣata kākutsthaḥ sugrīvaṁ prahasanniva |
upakāraphalaṁ mitraṁ viditaṁ mē mahākapē || 26 ||
vālinaṁ taṁ vadhiṣyāmi tava bhāryāpahāriṇam |
amōghāḥ sūryasaṅkāśā mamaitē niśitāḥ śarāḥ || 27 ||
tasmin vālini durvr̥ttē nipatiṣyanti vēgitāḥ |
kaṅkapatrapraticchannā mahēndrāśanisannibhāḥ || 28 ||
tīkṣṇāgrā r̥juparvāṇāḥ sarōṣā bhujagā iva |
tamadya vālinaṁ paśya krūrairāśīviṣōpamaiḥ || 29 ||
śarairvinihataṁ bhūmau vikīrṇamiva parvatam |
sa tu tadvacanaṁ śrutvā rāghavasyātmanō hitam |
sugrīvaḥ paramaprītaḥ sumahadvākyamabravīt || 30 ||
tava prasādēna nr̥siṁha rāghava
priyāṁ ca rājyaṁ ca samāpnuyāmaham |
tathā kuru tvaṁ naradēva vairiṇaṁ
yathā na hiṁsyāt sa punarmamāgrajaḥ || 31 ||
sītākapīndrakṣaṇadācarāṇāṁ
rājīvahēmajvalanōpamāni |
sugrīvarāmapraṇayaprasaṅgē
vāmāni nētrāṇi samaṁ sphuranti || 32 ||
ityārṣē śrīmadrāmāyaṇē vālmīkīyē ādikāvyē kiṣkindhākāṇḍē pañcamaḥ sargaḥ || 5 ||
See more śrī rāma stōtrāṇi for chanting.
See more vālmīki rāmāyaṇam for chanting.
See more vālmīki rāmāyaṇē araṇyakāṇḍa for chanting.
గమనిక: ఇటివలి ప్రచురణలు "శ్రీ కృష్ణ స్తోత్రనిధి" మరియు "శ్రీ ఆంజనేయ స్తోత్రనిధి"
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.