Kishkindha Kanda Sarga 4 – kiṣkindhākāṇḍa caturthaḥ sargaḥ (4)


|| sugrīvasamīpagamanam ||

tataḥ prahr̥ṣṭō hanumān kr̥tyavāniti tadvacaḥ |
śrutvā madhurasambhāṣaṁ sugrīvaṁ manasā gataḥ || 1 ||

bhavyō rājyāgamastasya sugrīvasya mahātmanaḥ |
yadayaṁ kr̥tyavān prāptaḥ kr̥tyaṁ caitadupāgatam || 2 ||

tataḥ paramasaṁhr̥ṣṭō hanumān plavagarṣabhaḥ |
pratyuvāca tatō vākyaṁ rāmaṁ vākyaviśāradaḥ || 3 ||

kimarthaṁ tvaṁ vanaṁ ghōraṁ pampākānanamaṇḍitam |
āgataḥ sānujō durgaṁ nānāvyālamr̥gāyutam || 4 ||

tasya tadvacanaṁ śrutvā lakṣmaṇō rāmacōditaḥ |
ācacakṣē mahātmānaṁ rāmaṁ daśarathātmajam || 5 ||

rājā daśarathō nāma dyutimān dharmavatsalaḥ |
cāturvarṇyaṁ svadharmēṇa nityamēvābhyapālayat || 6 ||

na dvēṣṭā vidyatē tasya na ca sa dvēṣṭi kañcana |
sa ca sarvēṣu bhūtēṣu pitāmaha ivāparaḥ || 7 ||

agniṣṭōmādibhiryajñairiṣṭavānāptadakṣiṇaiḥ |
tasyāyaṁ pūrvajaḥ putrō rāmō nāma janaiḥ śrutaḥ || 8 ||

śaraṇyaḥ sarvabhūtānāṁ piturnirdēśapāragaḥ |
vīrō daśarathasyāyaṁ putrāṇāṁ guṇavattamaḥ || 9 ||

rājalakṣaṇasampannaḥ samyuktō rājasampadā |
rājyādbhraṣṭō vanē vastuṁ mayā sārdhamihāgataḥ || 10 ||

bhāryayā ca mahātējāḥ sītayā:’nugatō vaśī |
dinakṣayē mahātējāḥ prabhayēva divākaraḥ || 11 ||

ahamasyāvarō bhrātā guṇairdāsyamupāgataḥ |
kr̥tajñasya bahujñasya lakṣmaṇō nāma nāmataḥ || 12 ||

sukhārhasya mahārhasya sarvabhūtahitātmanaḥ |
aiśvaryēṇa ca hīnasya vanavāsāśritasya ca || 13 ||

rakṣasā:’pahr̥tā bhāryā rahitē kāmarūpiṇā |
tacca na jñāyatē rakṣaḥ patnī yēnāsya sā hr̥tā || 14 ||

danurnāma ditēḥ putraḥ śāpādrākṣasatāṁ gataḥ |
ākhyātastēna sugrīvaḥ samarthō vānararṣabhaḥ || 15 ||

sa jñāsyati mahāvīryastava bhāryāpahāriṇam |
ēvamuktvā danuḥ svargaṁ bhrājamānō gataḥ sukham || 16 ||

ētattē sarvamākhyātaṁ yāthātathyēna pr̥cchataḥ |
ahaṁ caiva hi rāmaśca sugrīvaṁ śaraṇaṁ gatau || 17 ||

ēṣa dattvā ca vittāni prāpya cānuttamaṁ yaśaḥ |
lōkanāthaḥ purā bhūtvā sugrīvaṁ nāthamicchati || 18 ||

pitā yasya purā hyāsīccharaṇyō dharmavatsalaḥ |
tasya putraḥ śaraṇyaśca sugrīvaṁ śaraṇaṁ gataḥ || 19 ||

sarvalōkasya dharmātmā śaraṇyaḥ śaraṇaṁ purā |
gururmē rāghavaḥ sō:’yaṁ sugrīvaṁ śaraṇaṁ gataḥ || 20 ||

yasya prasādē satataṁ prasīdēyurimāḥ prajāḥ |
sa rāmō vānarēndasya prasādamabhikāṅkṣatē || 21 ||

yēna sarvaguṇōpētāḥ pr̥thivyāṁ sarvapārthivāḥ |
mānitāḥ satataṁ rājñā sadā daśarathēna vai || 22 ||

tasyāyaṁ pūrvajaḥ putrastriṣu lōkēṣu viśrutaḥ |
sugrīvaṁ vānarēndraṁ tu rāmaḥ śaraṇamāgataḥ || 23 ||

śōkābhibhūtē rāmē tu śōkārtē śaraṇaṁ gatē |
kartumarhati sugrīvaḥ prasādaṁ hariyūthapaḥ || 24 ||

ēvaṁ bruvāṇaṁ saumitriṁ karuṇaṁ sāśrulōcanam |
hanumān pratyuvācēdaṁ vākyaṁ vākyaviśāradaḥ || 25 ||

īdr̥śā buddhisampannā jitakrōdhā jitēndriyāḥ |
draṣṭavyā vānarēndrēṇa diṣṭyā darśanamāgatāḥ || 26 ||

sa hi rājyātparibhraṣṭaḥ kr̥tavairaśca vālinā |
hr̥tadārō vanē tyaktō bhrātrā vinikr̥tō bhr̥śam || 27 ||

kariṣyati sa sāhāyyaṁ yuvayōrbhāskarātmajaḥ |
sugrīvaḥ saha cāsmābhiḥ sītāyāḥ parimārgaṇē || 28 ||

ityēvamuktvā hanumān ślakṣṇaṁ madhurayā girā |
babhāṣē sō:’bhigacchēma sugrīvamiti rāghavam || 29 ||

ēvaṁ bruvāṇaṁ dharmātmā hanumantaṁ sa lakṣmaṇaḥ |
pratipūjya yathānyāyamidaṁ prōvāca rāghavam || 30 ||

kapiḥ kathayatē hr̥ṣṭō yathā:’yaṁ mārutātmajaḥ |
kr̥tyavān sō:’pi samprāptaḥ kr̥takr̥tyō:’si rāghava || 31 ||

prasannamukhavarṇaśca vyaktaṁ hr̥ṣṭaśca bhāṣatē |
nānr̥taṁ vakṣyatē dhīrō hanumān mārutātmajaḥ || 32 ||

tataḥ sa tu mahāprājñō hanumānmārutātmajaḥ |
jagāmādāya tau vīrau harirājāya rāghavau || 33 ||

bhikṣurūpaṁ parityajya vānaraṁ rūpamāsthitaḥ |
pr̥ṣṭhamārōpya tau vīrau jagāma kapikuñjaraḥ || 34 ||

sa tu vipulayaśāḥ kapipravīraḥ
pavanasutaḥ kr̥takr̥tyavatprahr̥ṣṭaḥ |
girivaramuruvikramaḥ prayātaḥ
suśubhamatiḥ saha rāmalakṣmaṇābhyām || 35 ||

ityārṣē śrīmadrāmāyaṇē vālmīkīyē ādikāvyē kiṣkindhākāṇḍē caturthaḥ sargaḥ || 4 ||


గమనిక: ఉగాది నుండి మొదలయ్యే వసంత నవరాత్రుల కోసం "శ్రీ లలితా స్తోత్రనిధి" పారాయణ గ్రంథము అందుబాటులో ఉంది.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments
error: Not allowed