Kishkindha Kanda Sarga 3 – kiṣkindhākāṇḍa tr̥tīyaḥ sargaḥ (3)


|| hanūmatprēṣaṇam ||

vacō vijñāya hanumān sugrīvasya mahātmanaḥ |
parvatādr̥śyamūkāttu pupluvē yatra rāghavau || 1 ||

kapirūpaṁ parityajya hanumān mārutātmajaḥ |
bhikṣurūpaṁ tatō bhējē śaṭhabuddhitayā kapiḥ || 2 ||

tataḥ sa hanumān vācā ślakṣṇayā sumanōjñayā |
vinītavadupāgamya rāghavau praṇipatya ca || 3 ||

ābabhāṣē tadā vīrau yathāvat praśaśaṁsa ca |
sampūjya vidhivadvīrō hanumān mārutātmajaḥ || 4 ||

uvāca kāmatō vākyaṁ mr̥du satyaparākramau |
rājarṣidēvapratimau tāpasau saṁśitavratau || 5 ||

dēśaṁ kathamimaṁ prāptau bhavantau varavarṇinau |
trāsayantau mr̥gagaṇānanyāṁśca vanacāriṇaḥ || 6 ||

pampātīraruhān vr̥kṣān vīkṣamāṇau samantataḥ |
imāṁ nadīṁ śubhajalāṁ śōbhayantau tapasvinau || 7 ||

dhairyavantau suvarṇābhau kau yuvāṁ cīravāsasau |
niḥśvasantau varabhujau pīḍayantāvimāḥ prajāḥ || 8 ||

siṁhaviprēkṣitau vīrau siṁhātibalavikramau |
śakracāpanibhē cāpē gr̥hītvā śatrusūdanau || 9 ||

śrīmantau rūpasampannau vr̥ṣabhaśrēṣṭhavikramau |
hastihastōpamabhujau dyutimantau nararṣabhau || 10 ||

prabhayā parvatēndrō:’yaṁ yuvayōravabhāsitaḥ |
rājyārhāvamaraprakhyau kathaṁ dēśamihāgatau || 11 ||

padmapatrēkṣaṇau vīrau jaṭāmaṇḍaladhāriṇau |
anyōnyasadr̥śau vīrau dēvalōkādivāgatau || 12 ||

yadr̥cchayēva samprāptau candrasūryau vasundharām |
viśālavakṣasau vīrau mānuṣau dēvarūpiṇau || 13 ||

siṁhaskandhau mahōtsāhau samadāviva gōvr̥ṣau |
āyatāśca suvr̥ttāśca bāhavaḥ parighōpamāḥ || 14 ||

sarvabhūṣaṇabhūṣārhāḥ kimarthaṁ na vibhūṣitāḥ |
ubhau yōgyāvahaṁ manyē rakṣituṁ pr̥thivīmimām || 15 ||

sasāgaravanāṁ kr̥tsnāṁ vindhyamēruvibhūṣitām |
imē ca dhanuṣī citrē ślakṣṇē citrānulēpanē || 16 ||

prakāśētē yathēndrasya vajrē hēmavibhūṣitē |
sampūrṇā niśitairbāṇaistūṇāśca śubhadarśanāḥ || 17 ||

jīvitāntakarairghōraiḥ śvasadbhiriva pannagaiḥ |
mahāpramāṇau vistīrṇau taptahāṭakabhūṣitau || 18 ||

khaḍgāvētau virājētē nirmuktāviva pannāgau |
ēvaṁ māṁ paribhāṣantaṁ kasmādvai nābhibhāṣathaḥ || 19 ||

sugrīvō nāma dharmātmā kaścidvānarayūthapaḥ |
vīrō vinikr̥tō bhrātrā jagadbhramati duḥkhitaḥ || 20 ||

prāptō:’haṁ prēṣitastēna sugrīvēṇa mahātmanā |
rājñā vānaramukhyānāṁ hanūmānnāma vānaraḥ || 21 ||

yuvābhyāṁ saha dharmātmā sugrīvaḥ sakhyamicchati |
tasya māṁ sacivaṁ viddhi vānaraṁ pavanātmajam || 22 || [vittaṁ]

bhikṣurūpapraticchannaṁ sugrīvapriyakāmyayā |
r̥śyamūkādiha prāptaṁ kāmagaṁ kāmarūpiṇam || 23 ||

ēvamuktvā tu hanumāṁstau vīrau rāmalakṣmaṇau |
vākyajñau vākyakuśalaḥ punarnōvāca kiñcana || 24 ||

ētacchrutvā vacastasya rāmō lakṣmaṇamabravīt |
prahr̥ṣṭavadanaḥ śrīmān bhrātaraṁ pārśvataḥ sthitam || 25 ||

sacivō:’yaṁ kapīndrasya sugrīvasya mahātmanaḥ |
tamēva kāṅkṣamāṇasya mamāntikamupāgataḥ || 26 ||

tamabhyabhāṣa saumitrē sugrīvasacivaṁ kapim |
vākyajñaṁ madhurairvākyaiḥ snēhayuktamarindama || 27 ||

nānr̥gvēdavinītasya nāyajurvēdadhāriṇaḥ |
nāsāmavēdaviduṣaḥ śakyamēvaṁ prabhāṣitum || 28 ||

nūnaṁ vyākaraṇaṁ kr̥tsnamanēna bahudhā śrutam |
bahu vyāharatānēna na kiñcidapaśabditam || 29 ||

na mukhē nētrayōrvā:’pi lalāṭē ca bhruvōstathā |
anyēṣvapi ca gātrēṣu dōṣaḥ saṁviditaḥ kvacit || 30 ||

avistaramasandigdhamavilambitamadrutam |
uraḥsthaṁ kaṇṭhagaṁ vākyaṁ vartatē madhyamē svarē || 31 ||

saṁskārakramasampannāmadrutāmavilambitām |
uccārayati kalyāṇīṁ vācaṁ hr̥dayahāriṇīm || 32 ||

anayā citrayā vācā tristhānavyañjanasthayā |
kasya nārādhyatē cittamudyatāsērarērapi || 33 ||

ēvaṁvidhō yasya dūtō na bhavētpārthivasya tu |
sidhyanti hi kathaṁ tasya kāryāṇāṁ gatayō:’nagha || 34 ||

ēvaṁ guṇagaṇairyuktā yasya syuḥ kāryasādhakāḥ |
tasya sidhyanti sarvārthā dūtavākyapracōditāḥ || 35 ||

ēvamuktastu saumitriḥ sugrīvasacivaṁ kapim |
abhyabhāṣata vākyajñō vākyajñaṁ pavanātmajam || 36 ||

viditā nau guṇā vidvan sugrīvasya mahātmanaḥ |
tamēva cāvāṁ mārgāvaḥ sugrīvaṁ plavagēśvaram || 37 ||

yathā bravīṣi hanuman sugrīvavacanādiha |
tattathā hi kariṣyāvō vacanāttava sattama || 38 ||

tattasya vākyaṁ nipuṇaṁ niśamya
prahr̥ṣṭarūpaḥ pavanātmajaḥ kapiḥ |
manaḥ samādhāya jayōpapattau
sakhyaṁ tadā kartumiyēṣa tābhyām || 39 ||

ityārṣē śrīmadrāmāyaṇē vālmīkīyē ādikāvyē kiṣkindhākāṇḍē tr̥tīyaḥ sargaḥ || 3 ||


గమనిక: ఉగాది నుండి మొదలయ్యే వసంత నవరాత్రుల కోసం "శ్రీ లలితా స్తోత్రనిధి" పారాయణ గ్రంథము అందుబాటులో ఉంది.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments
error: Not allowed