Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
|| hanūmatprēṣaṇam ||
vacō vijñāya hanumān sugrīvasya mahātmanaḥ |
parvatādr̥śyamūkāttu pupluvē yatra rāghavau || 1 ||
kapirūpaṁ parityajya hanumān mārutātmajaḥ |
bhikṣurūpaṁ tatō bhējē śaṭhabuddhitayā kapiḥ || 2 ||
tataḥ sa hanumān vācā ślakṣṇayā sumanōjñayā |
vinītavadupāgamya rāghavau praṇipatya ca || 3 ||
ābabhāṣē tadā vīrau yathāvat praśaśaṁsa ca |
sampūjya vidhivadvīrō hanumān mārutātmajaḥ || 4 ||
uvāca kāmatō vākyaṁ mr̥du satyaparākramau |
rājarṣidēvapratimau tāpasau saṁśitavratau || 5 ||
dēśaṁ kathamimaṁ prāptau bhavantau varavarṇinau |
trāsayantau mr̥gagaṇānanyāṁśca vanacāriṇaḥ || 6 ||
pampātīraruhān vr̥kṣān vīkṣamāṇau samantataḥ |
imāṁ nadīṁ śubhajalāṁ śōbhayantau tapasvinau || 7 ||
dhairyavantau suvarṇābhau kau yuvāṁ cīravāsasau |
niḥśvasantau varabhujau pīḍayantāvimāḥ prajāḥ || 8 ||
siṁhaviprēkṣitau vīrau siṁhātibalavikramau |
śakracāpanibhē cāpē gr̥hītvā śatrusūdanau || 9 ||
śrīmantau rūpasampannau vr̥ṣabhaśrēṣṭhavikramau |
hastihastōpamabhujau dyutimantau nararṣabhau || 10 ||
prabhayā parvatēndrō:’yaṁ yuvayōravabhāsitaḥ |
rājyārhāvamaraprakhyau kathaṁ dēśamihāgatau || 11 ||
padmapatrēkṣaṇau vīrau jaṭāmaṇḍaladhāriṇau |
anyōnyasadr̥śau vīrau dēvalōkādivāgatau || 12 ||
yadr̥cchayēva samprāptau candrasūryau vasundharām |
viśālavakṣasau vīrau mānuṣau dēvarūpiṇau || 13 ||
siṁhaskandhau mahōtsāhau samadāviva gōvr̥ṣau |
āyatāśca suvr̥ttāśca bāhavaḥ parighōpamāḥ || 14 ||
sarvabhūṣaṇabhūṣārhāḥ kimarthaṁ na vibhūṣitāḥ |
ubhau yōgyāvahaṁ manyē rakṣituṁ pr̥thivīmimām || 15 ||
sasāgaravanāṁ kr̥tsnāṁ vindhyamēruvibhūṣitām |
imē ca dhanuṣī citrē ślakṣṇē citrānulēpanē || 16 ||
prakāśētē yathēndrasya vajrē hēmavibhūṣitē |
sampūrṇā niśitairbāṇaistūṇāśca śubhadarśanāḥ || 17 ||
jīvitāntakarairghōraiḥ śvasadbhiriva pannagaiḥ |
mahāpramāṇau vistīrṇau taptahāṭakabhūṣitau || 18 ||
khaḍgāvētau virājētē nirmuktāviva pannāgau |
ēvaṁ māṁ paribhāṣantaṁ kasmādvai nābhibhāṣathaḥ || 19 ||
sugrīvō nāma dharmātmā kaścidvānarayūthapaḥ |
vīrō vinikr̥tō bhrātrā jagadbhramati duḥkhitaḥ || 20 ||
prāptō:’haṁ prēṣitastēna sugrīvēṇa mahātmanā |
rājñā vānaramukhyānāṁ hanūmānnāma vānaraḥ || 21 ||
yuvābhyāṁ saha dharmātmā sugrīvaḥ sakhyamicchati |
tasya māṁ sacivaṁ viddhi vānaraṁ pavanātmajam || 22 || [vittaṁ]
bhikṣurūpapraticchannaṁ sugrīvapriyakāmyayā |
r̥śyamūkādiha prāptaṁ kāmagaṁ kāmarūpiṇam || 23 ||
ēvamuktvā tu hanumāṁstau vīrau rāmalakṣmaṇau |
vākyajñau vākyakuśalaḥ punarnōvāca kiñcana || 24 ||
ētacchrutvā vacastasya rāmō lakṣmaṇamabravīt |
prahr̥ṣṭavadanaḥ śrīmān bhrātaraṁ pārśvataḥ sthitam || 25 ||
sacivō:’yaṁ kapīndrasya sugrīvasya mahātmanaḥ |
tamēva kāṅkṣamāṇasya mamāntikamupāgataḥ || 26 ||
tamabhyabhāṣa saumitrē sugrīvasacivaṁ kapim |
vākyajñaṁ madhurairvākyaiḥ snēhayuktamarindama || 27 ||
nānr̥gvēdavinītasya nāyajurvēdadhāriṇaḥ |
nāsāmavēdaviduṣaḥ śakyamēvaṁ prabhāṣitum || 28 ||
nūnaṁ vyākaraṇaṁ kr̥tsnamanēna bahudhā śrutam |
bahu vyāharatānēna na kiñcidapaśabditam || 29 ||
na mukhē nētrayōrvā:’pi lalāṭē ca bhruvōstathā |
anyēṣvapi ca gātrēṣu dōṣaḥ saṁviditaḥ kvacit || 30 ||
avistaramasandigdhamavilambitamadrutam |
uraḥsthaṁ kaṇṭhagaṁ vākyaṁ vartatē madhyamē svarē || 31 ||
saṁskārakramasampannāmadrutāmavilambitām |
uccārayati kalyāṇīṁ vācaṁ hr̥dayahāriṇīm || 32 ||
anayā citrayā vācā tristhānavyañjanasthayā |
kasya nārādhyatē cittamudyatāsērarērapi || 33 ||
ēvaṁvidhō yasya dūtō na bhavētpārthivasya tu |
sidhyanti hi kathaṁ tasya kāryāṇāṁ gatayō:’nagha || 34 ||
ēvaṁ guṇagaṇairyuktā yasya syuḥ kāryasādhakāḥ |
tasya sidhyanti sarvārthā dūtavākyapracōditāḥ || 35 ||
ēvamuktastu saumitriḥ sugrīvasacivaṁ kapim |
abhyabhāṣata vākyajñō vākyajñaṁ pavanātmajam || 36 ||
viditā nau guṇā vidvan sugrīvasya mahātmanaḥ |
tamēva cāvāṁ mārgāvaḥ sugrīvaṁ plavagēśvaram || 37 ||
yathā bravīṣi hanuman sugrīvavacanādiha |
tattathā hi kariṣyāvō vacanāttava sattama || 38 ||
tattasya vākyaṁ nipuṇaṁ niśamya
prahr̥ṣṭarūpaḥ pavanātmajaḥ kapiḥ |
manaḥ samādhāya jayōpapattau
sakhyaṁ tadā kartumiyēṣa tābhyām || 39 ||
ityārṣē śrīmadrāmāyaṇē vālmīkīyē ādikāvyē kiṣkindhākāṇḍē tr̥tīyaḥ sargaḥ || 3 ||
See more śrī rāma stōtrāṇi for chanting.
See more vālmīki rāmāyaṇam for chanting.
See more vālmīki rāmāyaṇē araṇyakāṇḍa for chanting.
గమనిక: ఇటివలి ప్రచురణలు "శ్రీ కృష్ణ స్తోత్రనిధి" మరియు "శ్రీ ఆంజనేయ స్తోత్రనిధి"
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.