Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
|| sugrīvamantraḥ ||
tau tu dr̥ṣṭvā mahātmānau bhrātarau rāmalakṣmaṇau |
varāyudhadharau vīrau sugrīvaḥ śaṅkitō:’bhavat || 1 ||
udvignahr̥dayaḥ sarvāḥ diśaḥ samavalōkayan |
na vyatiṣṭhata kasmiṁściddēśē vānarapuṅgavaḥ || 2 ||
naiva cakrē manaḥ sthānē vīkṣamāṇō mahābalau |
kapēḥ paramabhītasya cittaṁ vyavasasāda ha || 3 ||
cintayitvā sa dharmātmā vimr̥śya gurulāghavam |
sugrīvaḥ paramōdvignaḥ sarvairanucaraiḥ saha || 4 ||
tataḥ sa sacivēbhyastu sugrīvaḥ plavagādhipaḥ |
śaśaṁsa paramōdvignaḥ paśyaṁstau rāmalakṣmaṇau || 5 ||
ētau vanamidaṁ durgaṁ vālipraṇihitau dhruvam |
chadmanā cīravasanau pracarantāvihāgatau || 6 ||
tataḥ sugrīvasacivā dr̥ṣṭvā paramadhanvinau |
jagmurgiritaṭāttasmādanyacchikharamuttamam || 7 ||
tē kṣipramadhigamyātha yūthapā yūthaparṣabham |
harayō vānaraśrēṣṭhaṁ parivāryōpatasthirē || 8 ||
ēvamēkāyanagatāḥ plavamānā girērgirim |
prakampayantō vēgēna girīṇāṁ śikharāṇyapi || 9 ||
tataḥ śākhāmr̥gāḥ sarvē plavamānā mahābalāḥ |
babhañjuśca nagāṁstatra puṣpitān durgasaṁśritān || 10 ||
āplavantō harivarāḥ sarvatastaṁ mahāgirim |
mr̥gamārjāraśārdūlāṁstrāsayantō yayustadā || 11 ||
tataḥ sugrīvasacivāḥ parvatēndraṁ samāśritāḥ |
saṅgamya kapimukhyēna sarvē prāñjalayaḥ sthitāḥ || 12 ||
tatastaṁ bhayasaṁvignaṁ vālikilbiṣaśaṅkitam |
uvāca hanumānvākyaṁ sugrīvaṁ vākyakōvidaḥ || 13 ||
sambhramastyajyatāmēṣaḥ sarvairvālikr̥tē mahān |
malayō:’yaṁ girivarō bhayaṁ nēhāsti vālinaḥ || 14 ||
yasmādudvignacētāstvaṁ pradrutō haripuṅgava |
taṁ krūradarśanaṁ krūraṁ nēha paśyāmi vālinam || 15 ||
yasmāttava bhayaṁ saumya pūrvajāt pāpakarmaṇaḥ |
sa nēha vālī duṣṭātmā na tē paśyāmyahaṁ bhayam || 16 ||
ahō śākhāmr̥gatvaṁ tē vyaktamēva plavaṅgama |
laghucittatayā:’:’tmānaṁ na sthāpayasi yō matau || 17 ||
buddhivijñānasampannaḥ iṅgitaiḥ sarvamācara |
na hyabuddhiṁ gatō rājā sarvabhūtāni śāsti hi || 18 ||
sugrīvastu śubhaṁ vākyaṁ śrutvā sarvaṁ hanūmataḥ |
tataḥ śubhataraṁ vākyaṁ hanūmantamuvāca ha || 19 ||
dīrghabāhū viśālākṣau śaracāpāsidhāriṇau |
kasya na syādbhayaṁ dr̥ṣṭvā hyētau surasutōpamau || 20 ||
vālipraṇihitāvētau śaṅkē:’haṁ puruṣōttamau |
rājānō bahumitrāśca viśvāsō nātra hi kṣamaḥ || 21 ||
arayaśca manuṣyēṇa vijñēyāśchannacāriṇaḥ |
viśvastānāmaviśvastā randhrēṣu praharanti hi || 22 ||
kr̥tyēṣu vālī mēdhāvī rājānō bahudarśanāḥ |
bhavanti parahantārastē jñēyāḥ prākr̥tairnaraiḥ || 23 ||
tau tvayā prākr̥tēnaiva gatvā jñēyau plavaṅgama |
iṅgitānāṁ prakāraiśca rūpavyābhāṣaṇēna ca || 24 ||
lakṣayasva tayōrbhāvaṁ prahr̥ṣṭamanasau yadi |
viśvāsayan praśaṁsābhiriṅgitaiśca punaḥ punaḥ || 25 ||
mamaivābhimukhaṁ sthitvā pr̥ccha tvaṁ haripuṅgava |
prayōjanaṁ pravēśasya vanasyāsya dhanurdharau || 26 ||
śuddhātmānau yadi tvētau jānīhi tvaṁ plavaṅgama |
vyābhāṣitairvā vijñēyā syādduṣṭāduṣṭatā tayōḥ || 27 ||
ityēvaṁ kapirājēna sandiṣṭō mārutātmajaḥ |
cakāra gamanē buddhiṁ yatra tau rāmalakṣmaṇau || 28 ||
tathēti sampūjya vacastu tasya tat
kapēḥ subhīmasya durāsadasya ca |
mahānubhāvō hanumānyayau tadā
sa yatra rāmō:’tibalaśca lakṣmaṇaḥ || 29 ||
ityārṣē śrīmadrāmāyaṇē vālmīkīyē ādikāvyē kiṣkindhakāṇḍē dvitīyaḥ sargaḥ || 2 ||
See more śrī rāma stōtrāṇi for chanting.
See more vālmīki rāmāyaṇam for chanting.
See more vālmīki rāmāyaṇē araṇyakāṇḍa for chanting.
గమనిక: ఇటివలి ప్రచురణలు "శ్రీ కృష్ణ స్తోత్రనిధి" మరియు "శ్రీ ఆంజనేయ స్తోత్రనిధి"
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.