Kishkindha Kanda Sarga 2 – kiṣkindhākāṇḍa dvitīyaḥ sargaḥ (2)


|| sugrīvamantraḥ ||

tau tu dr̥ṣṭvā mahātmānau bhrātarau rāmalakṣmaṇau |
varāyudhadharau vīrau sugrīvaḥ śaṅkitō:’bhavat || 1 ||

udvignahr̥dayaḥ sarvāḥ diśaḥ samavalōkayan |
na vyatiṣṭhata kasmiṁściddēśē vānarapuṅgavaḥ || 2 ||

naiva cakrē manaḥ sthānē vīkṣamāṇō mahābalau |
kapēḥ paramabhītasya cittaṁ vyavasasāda ha || 3 ||

cintayitvā sa dharmātmā vimr̥śya gurulāghavam |
sugrīvaḥ paramōdvignaḥ sarvairanucaraiḥ saha || 4 ||

tataḥ sa sacivēbhyastu sugrīvaḥ plavagādhipaḥ |
śaśaṁsa paramōdvignaḥ paśyaṁstau rāmalakṣmaṇau || 5 ||

ētau vanamidaṁ durgaṁ vālipraṇihitau dhruvam |
chadmanā cīravasanau pracarantāvihāgatau || 6 ||

tataḥ sugrīvasacivā dr̥ṣṭvā paramadhanvinau |
jagmurgiritaṭāttasmādanyacchikharamuttamam || 7 ||

tē kṣipramadhigamyātha yūthapā yūthaparṣabham |
harayō vānaraśrēṣṭhaṁ parivāryōpatasthirē || 8 ||

ēvamēkāyanagatāḥ plavamānā girērgirim |
prakampayantō vēgēna girīṇāṁ śikharāṇyapi || 9 ||

tataḥ śākhāmr̥gāḥ sarvē plavamānā mahābalāḥ |
babhañjuśca nagāṁstatra puṣpitān durgasaṁśritān || 10 ||

āplavantō harivarāḥ sarvatastaṁ mahāgirim |
mr̥gamārjāraśārdūlāṁstrāsayantō yayustadā || 11 ||

tataḥ sugrīvasacivāḥ parvatēndraṁ samāśritāḥ |
saṅgamya kapimukhyēna sarvē prāñjalayaḥ sthitāḥ || 12 ||

tatastaṁ bhayasaṁvignaṁ vālikilbiṣaśaṅkitam |
uvāca hanumānvākyaṁ sugrīvaṁ vākyakōvidaḥ || 13 ||

sambhramastyajyatāmēṣaḥ sarvairvālikr̥tē mahān |
malayō:’yaṁ girivarō bhayaṁ nēhāsti vālinaḥ || 14 ||

yasmādudvignacētāstvaṁ pradrutō haripuṅgava |
taṁ krūradarśanaṁ krūraṁ nēha paśyāmi vālinam || 15 ||

yasmāttava bhayaṁ saumya pūrvajāt pāpakarmaṇaḥ |
sa nēha vālī duṣṭātmā na tē paśyāmyahaṁ bhayam || 16 ||

ahō śākhāmr̥gatvaṁ tē vyaktamēva plavaṅgama |
laghucittatayā:’:’tmānaṁ na sthāpayasi yō matau || 17 ||

buddhivijñānasampannaḥ iṅgitaiḥ sarvamācara |
na hyabuddhiṁ gatō rājā sarvabhūtāni śāsti hi || 18 ||

sugrīvastu śubhaṁ vākyaṁ śrutvā sarvaṁ hanūmataḥ |
tataḥ śubhataraṁ vākyaṁ hanūmantamuvāca ha || 19 ||

dīrghabāhū viśālākṣau śaracāpāsidhāriṇau |
kasya na syādbhayaṁ dr̥ṣṭvā hyētau surasutōpamau || 20 ||

vālipraṇihitāvētau śaṅkē:’haṁ puruṣōttamau |
rājānō bahumitrāśca viśvāsō nātra hi kṣamaḥ || 21 ||

arayaśca manuṣyēṇa vijñēyāśchannacāriṇaḥ |
viśvastānāmaviśvastā randhrēṣu praharanti hi || 22 ||

kr̥tyēṣu vālī mēdhāvī rājānō bahudarśanāḥ |
bhavanti parahantārastē jñēyāḥ prākr̥tairnaraiḥ || 23 ||

tau tvayā prākr̥tēnaiva gatvā jñēyau plavaṅgama |
iṅgitānāṁ prakāraiśca rūpavyābhāṣaṇēna ca || 24 ||

lakṣayasva tayōrbhāvaṁ prahr̥ṣṭamanasau yadi |
viśvāsayan praśaṁsābhiriṅgitaiśca punaḥ punaḥ || 25 ||

mamaivābhimukhaṁ sthitvā pr̥ccha tvaṁ haripuṅgava |
prayōjanaṁ pravēśasya vanasyāsya dhanurdharau || 26 ||

śuddhātmānau yadi tvētau jānīhi tvaṁ plavaṅgama |
vyābhāṣitairvā vijñēyā syādduṣṭāduṣṭatā tayōḥ || 27 ||

ityēvaṁ kapirājēna sandiṣṭō mārutātmajaḥ |
cakāra gamanē buddhiṁ yatra tau rāmalakṣmaṇau || 28 ||

tathēti sampūjya vacastu tasya tat
kapēḥ subhīmasya durāsadasya ca |
mahānubhāvō hanumānyayau tadā
sa yatra rāmō:’tibalaśca lakṣmaṇaḥ || 29 ||

ityārṣē śrīmadrāmāyaṇē vālmīkīyē ādikāvyē kiṣkindhakāṇḍē dvitīyaḥ sargaḥ || 2 ||


గమనిక: ఉగాది నుండి మొదలయ్యే వసంత నవరాత్రుల కోసం "శ్రీ లలితా స్తోత్రనిధి" పారాయణ గ్రంథము అందుబాటులో ఉంది.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments
error: Not allowed