Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
|| rāmavipralambhāvēśaḥ ||
sa tāṁ puṣkariṇīṁ gatvā padmōtpalajhaṣākulām |
rāmaḥ saumitrisahitō vilalāpākulēndriyaḥ || 1 ||
tasya dr̥ṣṭvaiva tāṁ harṣādindriyāṇi cakampirē |
sa kāmavaśamāpannaḥ saumitrimidamabravīt || 2 ||
saumitrē śōbhatē pampā vaiḍūryavimalōdakā |
phullapadmōtpalavatī śōbhitā vividhairdrumaiḥ || 3 ||
saumitrē paśya pampāyāḥ kānanaṁ śubhadarśanam |
yatra rājanti śailābhā drumāḥ saśikharā iva || 4 ||
māṁ tu śōkābhisantaptaṁ mādhavaḥ pīḍayanniva |
bharatasya ca duḥkhēna vaidēhyā haraṇēna ca || 5 ||
śōkārtasyāpi mē pampā śōbhatē citrakānanā |
vyavakīrṇā bahuvidhaiḥ puṣpaiḥ śītōdakā śivā || 6 ||
nalinairapi sañchannā hyatyarthaṁ śubhadarśanā |
sarpavyālānucaritā mr̥gadvijasamākulā || 7 ||
adhikaṁ pratibhātyētannīlapītaṁ tu śādvalam |
drumāṇāṁ vividhaiḥ puṣpaiḥ paristōmairivārpitam || 8 ||
puṣpabhārasamr̥ddhāni śikharāṇi samantataḥ |
latābhiḥ puṣpitāgrābhirupagūḍhāni sarvataḥ || 9 ||
sukhānilō:’yaṁ saumitrē kālaḥ pracuramanmathaḥ |
gandhavān surabhirmāsō jātapuṣpaphaladrumaḥ || 10 ||
paśya rūpāṇi saumitrē vanānāṁ puṣpaśālinām |
sr̥jatāṁ puṣpavarṣāṇi tōyaṁ tōyamucāmiva || 11 ||
prastarēṣu ca ramyēṣu vividhāḥ kānanadrumāḥ |
vāyuvēgapracalitāḥ puṣpairavakiranti gām || 12 ||
patitaiḥ patamānaiśca pādapasthaiśca mārutaḥ |
kusumaiḥ paśya saumitrē krīḍanniva samantataḥ || 13 ||
vikṣipan vividhāḥ śākhā nagānāṁ kusumōtkacāḥ |
mārutaścalitasthānaiḥ ṣaṭpadairanugīyatē || 14 ||
mattakōkilasannādairnartayanniva pādapān |
śailakandaraniṣkrāntaḥ pragīta iva cānilaḥ || 15 ||
tēna vikṣipatātyarthaṁ pavanēna samantataḥ |
amī saṁsaktaśākhāgrā grathitā iva pādapāḥ || 16 ||
sa ēṣa sukhasaṁsparśō vāti candanaśītalaḥ |
gandhamabhyāvahan puṇyaṁ śramāpanayanō:’nilaḥ || 17 ||
amī pavanavikṣiptā vinadantīva pādapāḥ |
ṣaṭpadairanukūjantō vanēṣu madhugandhiṣu || 18 ||
giriprasthēṣu ramyēṣu puṣpavadbhirmanōramaiḥ |
saṁsaktaśikharāḥ śailā virājantē mahādrumaiḥ || 19 ||
puṣpasañchannaśikharā mārutōtkṣēpacañcalā |
amī madhukarōttaṁsāḥ pragīta iva pādapāḥ || 20 ||
puṣpitāgrāṁstu paśyēmān karṇikārān samantataḥ |
hāṭakapratisañchannān narān pītāmbarāniva || 21 ||
ayaṁ vasantaḥ saumitrē nānāvihaganāditaḥ |
sītayā viprahīṇasya śōkasandīpanō mama || 22 ||
māṁ hi śōkasamākrāntaṁ santāpayati manmathaḥ |
hr̥ṣṭaḥ pravadamānaśca māmāhvayati kōkilaḥ || 23 ||
ēṣa natyūhakō hr̥ṣṭō ramyē māṁ vananirjharē |
praṇadanmanmathāviṣṭaṁ śōcayiṣyati lakṣmaṇa || 24 ||
śrutvaitasya purā śabdamāśramasthā mama priyā |
māmāhūya pramuditā paramaṁ pratyanandata || 25 ||
ēvaṁ vicitrāḥ patagā nānārāvavirāviṇaḥ |
vr̥kṣagulmalatāḥ paśya sampatanti tatastataḥ || 26 ||
vimiśrā vihagāḥ pumbhirātmavyūhābhinanditāḥ |
bhr̥ṅgarājapramuditāḥ saumitrē madhurasvarāḥ || 27 ||
tasyāḥ kūlē pramuditāḥ śakunāḥ saṅghaśastviha |
nātyūharutavikrandaiḥ puṁskōkilarutairapi || 28 ||
svananti pādapāścēmē mamānaṅgapradīpanāḥ |
aśōkastabakāṅgāraḥ ṣaṭpadasvananiḥsvanaḥ || 29 ||
māṁ hi pallavatāmrārcirvasantāgniḥ pradhakṣyati |
na hi tāṁ sūkṣmapakṣmākṣīṁ sukēśīṁ mr̥dubhāṣiṇīm || 30 ||
apaśyatō mē saumitrē jīvitē:’sti prayōjanam |
ayaṁ hi dayitastasyāḥ kālō rucirakānanaḥ || 31 ||
kōkilākulasīmāntō dayitāyā mamānagha |
manmathāyāsasambhūtō vasantaguṇavardhitaḥ || 32 ||
ayaṁ māṁ dhakṣyati kṣipraṁ śōkāgnirna cirādiva |
apaśyatastāṁ dayitāṁ paśyatō ruciradrumān || 33 ||
mamāyamātmaprabhavō bhūyastvamupayāsyati |
adr̥śyamānā vaidēhī śōkaṁ vardhayatē mama || 34 ||
dr̥śyamānō vasantaśca svēdasaṁsargadūṣakaḥ |
māṁ hr̥dya mr̥gaśābākṣī cintāśōkabalātkr̥tam || 35 ||
santāpayati saumitrē krūraścaitrō vanānilaḥ |
amī mayūrāḥ śōbhantē pranr̥tyantastatastataḥ || 36 ||
svaiḥ pakṣaiḥ pavanōddhūtairgavākṣaiḥ sphāṭikairiva |
śikhinībhiḥ parivr̥tāsta ētē madamūrchitāḥ || 37 ||
manmathābhiparītasya mama manmathavardhanāḥ |
paśya lakṣmaṇa nr̥tyantaṁ mayūramupanr̥tyati || 38 ||
śikhinī manmathārtaiṣā bhartāraṁ girisānuṣu |
tāmēva manasā rāmāṁ mayurō:’pyupadhāvati || 39 ||
vitatya rucirau pakṣau rutairupahasanniva |
mayūrasya vanē nūnaṁ rakṣasā na hr̥tā priyā || 40 ||
tasmānnr̥tyati ramyēṣu vanēṣu saha kāntayā |
mama tvayaṁ vinā vāsaḥ puṣpamāsē suduḥsahaḥ || 41 ||
paśya lakṣmaṇa saṁrāgaṁ tiryagyōnigatēṣvapi |
yadēṣā śikhinī kāmādbhartāraṁ ramatē:’ntikē || 42 ||
mamāpyēvaṁ viśālākṣī jānakī jātasambhramā |
madanēnābhivartēta yadi nāpahr̥tā bhavēt || 43 ||
paśya lakṣmaṇa puṣpāṇi niṣphalāni bhavanti mē |
puṣpabhārasamr̥ddhānāṁ vanānāṁ śiśirātyayē || 44 ||
rucirāṇyapi puṣpāṇi pādapānāmatiśriyā |
niṣphalāni mahīṁ yānti samaṁ madhukarōtkaraiḥ || 45 ||
vadanti rāvaṁ muditāḥ śakunāḥ saṅghaśaḥ kalam |
āhvayanta ivānyōnyaṁ kāmōnmādakarā mama || 46 ||
vasantō yadi tatrāpi yatra mē vasati priyā |
nūnaṁ paravaśā sītā sā:’pi śōcatyahaṁ yathā || 47 ||
nūnaṁ na tu vasantō:’yaṁ dēśaṁ spr̥śati yatra sā |
kathaṁ hyasitapadmākṣī vartayētsā mayā vinā || 48 ||
athavā vartatē tatra vasantō yatra mē priyā |
kiṁ kariṣyati suśrōṇī sā tu nirbhartsitā paraiḥ || 49 ||
śyāmā padmapalāśākṣī mr̥dupūrvābhibhāṣiṇī |
nūnaṁ vasantamāsādya parityakṣyati jīvitam || 50 ||
dr̥ḍhaṁ hi hr̥dayē buddhirmama samprati vartatē |
nālaṁ vartayituṁ sītā sādhvī madvirahaṁ gatā || 51 ||
mayi bhāvastu vaidēhyāstattvatō vinivēśitaḥ |
mamāpi bhāvaḥ sītāyāṁ sarvathā vinivēśitaḥ || 52 ||
ēṣa puṣpavahō vāyuḥ sukhasparśō himāvahaḥ |
tāṁ vicintayataḥ kāntāṁ pāvakapratimō mama || 53 ||
sadā sukhamahaṁ manyē yaṁ purā saha sītāyā |
mārutaḥ sa vinā sītāṁ śōkaṁ vardhayatē mama || 54 ||
tāṁ vinā sa vihaṅgō yaḥ pakṣī praṇaditastadā |
vāyasaḥ pādapagataḥ prahr̥ṣṭamabhinardati || 55 ||
ēṣa vai tatra vaidēhyā vihagaḥ pratihārakaḥ |
pakṣī māṁ tu viśālākṣyāḥ samīpamupanēṣyati || 56 ||
śr̥ṇu lakṣmaṇa sannādaṁ vanē madavivardhanam |
puṣpitāgrēṣu vr̥kṣēṣu dvijānāmupakūjatām || 57 ||
vikṣiptāṁ pavanēnaitāmasau tilakamañjarīm |
ṣaṭpadaḥ sahasā:’bhyēti madōddhūtāmiva priyām || 58 ||
kāmināmayamatyantamaśōkaḥ śōkavardhanaḥ |
stabakaiḥ pavanōtkṣiptaistarjayanniva māṁ sthitaḥ || 59 ||
amī lakṣmaṇa dr̥śyantē cūtāḥ kusumaśālinaḥ |
vibhramōtsiktamanasaḥ sāṅgarāgā narā iva || 60 ||
saumitrē paśya pampāyāścitrāsu vanarājiṣu |
kinnarā naraśārdūla vicaranti tatastataḥ || 61 ||
imāni śubhagandhīni paśya lakṣmaṇa sarvaśaḥ |
nalināni prakāśantē jalē taruṇasūryavat || 62 ||
ēṣā prasannasalilā padmanīlōtpalāyutā |
haṁsakāraṇḍavākīrṇā pampā saugandhikānvitā || 63 ||
jalē taruṇasūryābhaiḥ ṣaṭpadāhatakēsaraiḥ |
paṅkajaiḥ śōbhatē pampā samantādabhisaṁvr̥tā || 64 ||
cakravākayutā nityaṁ citraprasthavanāntarā |
mātaṅgamr̥gayūthaiśca śōbhatē salilārthibhiḥ || 65 ||
pavanāhitavēgābhirūrmibhirvimalē:’mbhasi |
paṅkajāni virājantē tāḍyamānāni lakṣmaṇa || 66 ||
padmapatraviśālākṣīṁ satataṁ paṅkajapriyām |
apaśyatō mē vaidēhīṁ jīvitaṁ nābhirōcatē || 67 ||
ahō kāmasya vāmatvaṁ yō gatāmapi durlabhām |
smārayiṣyati kalyāṇīṁ kalyāṇataravādinīm || 68 ||
śakyō dhārayituṁ kāmō bhavēdadyāgatō mayā |
yadi bhūyō vasantō māṁ na hanyātpuṣpitadrumaḥ || 69 ||
yāni sma ramaṇīyāni tayā saha bhavanti mē |
tānyēvāramaṇīyāni jāyantē mē tayā vinā || 70 ||
padmakōśapalāśāni dr̥ṣṭvā dr̥ṣṭirhi manyatē |
sītāyā nētrakōśābhyāṁ sadr̥śānīti lakṣmaṇa || 71 ||
padmakēsarasaṁsr̥ṣṭō vr̥kṣāntaraviniḥsr̥taḥ |
niḥśvāsa iva sītāyā vāti vāyurmanōharaḥ || 72 ||
saumitrē paśya pampāyā dakṣiṇē girisānuni |
puṣpitāṁ karṇikārasya yaṣṭiṁ paramaśōbhanām || 73 ||
adhikaṁ śailarājō:’yaṁ dhātubhiḥ suvibhūṣitaḥ |
vicitraṁ sr̥jatē rēṇuṁ vāyuvēgavighaṭ-ṭitam || 74 ||
giriprasthāstu saumitrē sarvataḥ samprapuṣpitaiḥ |
niṣpatraiḥ sarvatō ramyaiḥ pradīptā iva kiṁśukaiḥ || 75 ||
pampātīraruhāścēmē saṁsaktā madhugandhinaḥ |
mālatīmallikāṣaṇḍāḥ karavīrāśca puṣpitāḥ || 76 ||
kētakyaḥ sindhuvārāśca vāsantyaśca supuṣpitāḥ |
mādhavyō gandhapūrṇāśca kundagulmāśca sarvaśaḥ || 77 ||
ciribilvā madhūkāśca vañjulā vakulāstathā |
campakāstilakāścaiva nāgavr̥kṣāḥ supuṣpitāḥ || 78 ||
nīpāśca varaṇāścaiva kharjūrāśca supuṣpitāḥ |
padmakāścōpaśōbhantē nīlāśōkāśca puṣpitāḥ || 79 ||
lōdhrāśca giripr̥ṣṭhēṣu siṁhakēsarapiñjarāḥ |
aṅkōlāśca kuraṇṭāśca pūrṇakāḥ pāribhadrakāḥ || 80 ||
cūtāḥ pāṭalayaścaiva kōvidārāśca puṣpitāḥ |
muculindārjunāścaiva dr̥śyantē girisānuṣu || 81 ||
kētakōddālakāścaiva śirīṣāḥ śiṁśupā dhavāḥ |
śālmalyaḥ kiṁśukāścaiva raktāḥ kuravakāstathā || 82 ||
tiniśā naktamālāśca candanāḥ spandanāstathā |
puṣpitān puṣpitāgrābhirlatābhiḥ parivēṣṭitān || 83 ||
drumān paśyēha saumitrē pampāyā rucirān bahūn |
vātavikṣiptaviṭapān yathā:’:’sannān drumānimān || 84 ||
latāḥ samanuvartantē mattā iva varastriyaḥ |
pādapātpādapaṁ gacchan śailācchailaṁ vanādvanam || 85 ||
vāti naikarasāsvādaḥ sammōdita ivānilaḥ |
kēcitparyāptakusumāḥ pādapā madhugandhinaḥ || 86 ||
kēcinmukulasaṁvītāḥ śyāmavarṇā ivābabhuḥ |
idaṁ mr̥ṣṭamidaṁ svādu praphullamidamityapi || 87 ||
rāgamattō madhukaraḥ kusumēṣvavalīyatē |
nilīya punarutpatya sahasā:’nyatra gacchati || 88 ||
madhulubdhō madhukaraḥ pampātīradrumēṣvasau |
iyaṁ kusumasaṅghātairupastīrṇā sukhākr̥tā || 89 ||
svayaṁ nipatitairbhūmiḥ śayanaprastarairiva |
vividhā vividhaiḥ puṣpaistairēva nagasānuṣu || 90 ||
vikīrṇaiḥ pītaraktā hi saumitrē prastarāḥ kr̥tāḥ |
himāntē paśya saumitrē vr̥kṣāṇāṁ puṣpasambhavam || 91 ||
puṣpamāsē hi taravaḥ saṅgharṣādiva puṣpitāḥ |
āhvayanta ivānyōnyaṁ nagāḥ ṣaṭpadanāditāḥ || 92 ||
kusumōttaṁsaviṭapāḥ śōbhantē bahu lakṣmaṇa |
ēṣa kāraṇḍavaḥ pakṣī vigāhya salilaṁ śubham || 93 ||
ramatē kāntāyā sārdhaṁ kāmamuddīpayanmama |
mandakinyāstu yadidaṁ rūpamēva manōharam || 94 ||
sthānē jagati vikhyātā guṇāstasyā manōramāḥ |
yadi dr̥śyēta sā sādhvī yadi cēha vasēmahi || 95 ||
spr̥hayēyaṁ na śakrāya nāyōdhyāyai raghūttama |
na hyēvaṁ ramaṇīyēṣu śādvalēṣu tayā saha || 96 ||
ramatō mē bhavēccintā na spr̥hānyēṣu vā bhavēt |
amī hi vividhaiḥ puṣpaistaravō ruciracchadāḥ || 97 ||
kānanē:’smin vinā kāntāṁ cittamunmādayanti mē |
paśya śītajalāṁ cēmāṁ saumitrē puṣkarāyutām || 98 ||
cakravākānucaritāṁ kāraṇḍavaniṣēvitām |
plavaiḥ krauñcaiśca sampūrṇāṁ varāhamr̥gasēvitām || 99 ||
adhikaṁ śōbhatē pampā vikūjadbhirvihaṅgamaiḥ |
dīpayantīva mē kāmaṁ vividhā muditā dvijāḥ || 100 ||
śyāmāṁ candramukhīṁ smr̥tvā priyāṁ padmanibhēkṣaṇām |
paśya sānuṣu citrēṣu mr̥gībhiḥ sahitān mr̥gān || 101 ||
māṁ punarmr̥gaśābākṣyā vaidēhyā virahīkr̥tam |
vyathayantīva mē cittaṁ sañcarantastatastataḥ || 102 ||
asmin sānuni ramyē hi mattadvijagaṇāyutē |
paśyēyaṁ yadi tāṁ kantāṁ tataḥ svasti bhavēnmama || 103 ||
jīvēyaṁ khalu saumitrē mayā saha sumadhyamā |
sēvatē yadi vaidēhī pampāyāḥ pavanaṁ sukham || 104 ||
padmasaugandhikavahaṁ śivaṁ śōkavināśanam |
dhanyā lakṣmaṇa sēvantē pampōpavanamārutam || 105 ||
śyāmā padmapalāśākṣī priyā virahitā mayā |
kathaṁ dhārayati prāṇān vivaśā janakātmajā || 106 ||
kiṁ nu vakṣyāmi rājānaṁ dharmajñaṁ satyavādinam |
sītāyā janakaṁ pr̥ṣṭaḥ kuśalaṁ janasaṁsadi || 107 ||
yā māmanugatā mandaṁ pitrā pravrājitaṁ vanam |
sītā satpathamāsthāya kva nu sā vartatē priyā || 108 ||
tayā vihīnaḥ kr̥paṇaḥ kathaṁ lakṣmaṇa dhārayē |
yā māmanugatā rājyādbhraṣṭaṁ vigatacētasam || 109 ||
taccārvañcitapakṣmākṣaṁ sugandhi śubhamavraṇam |
apaśyatō mukhaṁ tasyāḥ sīdatīva manō mama || 110 ||
smitahāsyāntarayutaṁ guṇavanmadhuraṁ hitam |
vaidēhyā vākyamatulaṁ kadā śrōṣyāmi lakṣmaṇa || 111 ||
prāpya duḥkhaṁ vanē śyāmā sā māṁ manmathakarśitam |
naṣṭaduḥkhēva hr̥ṣṭēva sādhvī sādhvabhyabhāṣata || 112 ||
kiṁ nu vakṣyāmi kausalyāmayōdhyāyāṁ nr̥pātmaja |
kva sā snuṣēti pr̥cchantīṁ kathaṁ cātimanasvinīm || 113 ||
gaccha lakṣmaṇa paśya tvaṁ bharataṁ bhrātr̥vatsalam |
na hyahaṁ jīvituṁ śaktastāmr̥tē janakātmajām || 114 ||
iti rāmaṁ mahātmānaṁ vilapantamanāthavat |
uvāca lakṣmaṇō bhrātā vacanaṁ yuktamavyayam || 115 ||
saṁsthambha rāma bhadraṁ tē mā śucaḥ puruṣōttama |
nēdr̥śānāṁ matirmandā bhavatyakaluṣātmanām || 116 ||
smr̥tvā viyōgajaṁ duḥkhaṁ tyaja snēhaṁ priyē janē |
atisnēhapariṣvaṅgādvartirārdrā:’pi dahyatē || 117 ||
yadi gacchati pātālaṁ tatō hyadhikamēva vā |
sarvathā rāvaṇastāvanna bhaviṣyati rāghava || 118 ||
pravr̥ttirlabhyatāṁ tāvattasya pāpasya rakṣasaḥ |
tatō hāsyati vā sītāṁ nidhanaṁ vā gamiṣyati || 119 ||
yadi yātyaditērgarbhaṁ rāvaṇaḥ saha sītayā |
tatrāpyēnaṁ haniṣyāmi na cēddāsyati maithilīm || 120 ||
svāsthyaṁ bhadraṁ bhajasvārya tyajyatāṁ kr̥paṇā matiḥ |
arthō hi naṣṭakāryārthairnāyatnēnādhigamyatē || 121 ||
utsāhō balavānārya nāstyutsāhātparaṁ balam |
sōtsāhasyāsti lōkē:’sminna kiñcidapi durlabham || 122 ||
utsāhavantaḥ puruṣā nāvasīdanti karmasu |
utsāhamātramāśritya sītāṁ pratilabhēmahi || 123 ||
tyajyatāṁ kāmavr̥ttatvaṁ śōkaṁ saṁnyasya pr̥ṣṭhataḥ |
mahātmānaṁ kr̥tātmānamātmānaṁ nāvabudhyasē || 124 ||
ēvaṁ sambōdhitastatra śōkōpahatacētanaḥ |
nyasya śōkaṁ ca mōhaṁ ca tatō dhairyamupāgamat || 125 ||
sō:’bhyatikrāmadavyagrastāmacintyaparākramaḥ |
rāmaḥ pampāṁ surucirāṁ ramyapāriplavadrumām || 126 ||
nirīkṣamāṇaḥ sahasā mahātmā
sarvaṁ vanaṁ nirjharakandarāṁśca |
udvignacētāḥ saha lakṣmaṇēna
vicārya duḥkhōpahataḥ pratasthē || 127 ||
taṁ mattamātaṅgavilāsagāmī
gacchantamavyagramanā mahātmā |
sa lakṣmaṇō rāghavamapramattō
rarakṣa dharmēṇa balēna caiva || 128 ||
tāvr̥śyamūkasya samīpacārī
caran dadarśādbhutadarśanīyau |
śākhāmr̥gāṇāmadhipastarasvī
vitatrasē naiva cicēṣṭa kiñcit || 129 ||
sa tau mahātmā gajamandagāmi
śākhāmr̥gastatra ciraṁ carantau |
dr̥ṣṭvā viṣādaṁ paramaṁ jagāma
cintāparītō bhayabhāramagnaḥ || 130 ||
tamāśramaṁ puṇyasukhaṁ śaraṇyaṁ
sadaiva śākhāmr̥gasēvitāntam |
trastāśca dr̥ṣṭvā harayō:’bhijagmuḥ
mahaujasau rāghavalakṣmaṇau tau || 131 ||
ityārṣē śrīmadrāmāyaṇē vālmīkiyē ādikāvyē kiṣkindhākāṇḍē prathamaḥ sargaḥ || 1 ||
See more śrī rāma stōtrāṇi for chanting.
See more vālmīki rāmāyaṇam for chanting.
See more vālmīki rāmāyaṇē araṇyakāṇḍa for chanting.
గమనిక: ఇటివలి ప్రచురణలు "శ్రీ కృష్ణ స్తోత్రనిధి" మరియు "శ్రీ ఆంజనేయ స్తోత్రనిధి"
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.