Kishkindha Kanda Sarga 1 – kiṣkindhākāṇḍa prathamaḥ sargaḥ (1)


|| rāmavipralambhāvēśaḥ ||

sa tāṁ puṣkariṇīṁ gatvā padmōtpalajhaṣākulām |
rāmaḥ saumitrisahitō vilalāpākulēndriyaḥ || 1 ||

tasya dr̥ṣṭvaiva tāṁ harṣādindriyāṇi cakampirē |
sa kāmavaśamāpannaḥ saumitrimidamabravīt || 2 ||

saumitrē śōbhatē pampā vaiḍūryavimalōdakā |
phullapadmōtpalavatī śōbhitā vividhairdrumaiḥ || 3 ||

saumitrē paśya pampāyāḥ kānanaṁ śubhadarśanam |
yatra rājanti śailābhā drumāḥ saśikharā iva || 4 ||

māṁ tu śōkābhisantaptaṁ mādhavaḥ pīḍayanniva |
bharatasya ca duḥkhēna vaidēhyā haraṇēna ca || 5 ||

śōkārtasyāpi mē pampā śōbhatē citrakānanā |
vyavakīrṇā bahuvidhaiḥ puṣpaiḥ śītōdakā śivā || 6 ||

nalinairapi sañchannā hyatyarthaṁ śubhadarśanā |
sarpavyālānucaritā mr̥gadvijasamākulā || 7 ||

adhikaṁ pratibhātyētannīlapītaṁ tu śādvalam |
drumāṇāṁ vividhaiḥ puṣpaiḥ paristōmairivārpitam || 8 ||

puṣpabhārasamr̥ddhāni śikharāṇi samantataḥ |
latābhiḥ puṣpitāgrābhirupagūḍhāni sarvataḥ || 9 ||

sukhānilō:’yaṁ saumitrē kālaḥ pracuramanmathaḥ |
gandhavān surabhirmāsō jātapuṣpaphaladrumaḥ || 10 ||

paśya rūpāṇi saumitrē vanānāṁ puṣpaśālinām |
sr̥jatāṁ puṣpavarṣāṇi tōyaṁ tōyamucāmiva || 11 ||

prastarēṣu ca ramyēṣu vividhāḥ kānanadrumāḥ |
vāyuvēgapracalitāḥ puṣpairavakiranti gām || 12 ||

patitaiḥ patamānaiśca pādapasthaiśca mārutaḥ |
kusumaiḥ paśya saumitrē krīḍanniva samantataḥ || 13 ||

vikṣipan vividhāḥ śākhā nagānāṁ kusumōtkacāḥ |
mārutaścalitasthānaiḥ ṣaṭpadairanugīyatē || 14 ||

mattakōkilasannādairnartayanniva pādapān |
śailakandaraniṣkrāntaḥ pragīta iva cānilaḥ || 15 ||

tēna vikṣipatātyarthaṁ pavanēna samantataḥ |
amī saṁsaktaśākhāgrā grathitā iva pādapāḥ || 16 ||

sa ēṣa sukhasaṁsparśō vāti candanaśītalaḥ |
gandhamabhyāvahan puṇyaṁ śramāpanayanō:’nilaḥ || 17 ||

amī pavanavikṣiptā vinadantīva pādapāḥ |
ṣaṭpadairanukūjantō vanēṣu madhugandhiṣu || 18 ||

giriprasthēṣu ramyēṣu puṣpavadbhirmanōramaiḥ |
saṁsaktaśikharāḥ śailā virājantē mahādrumaiḥ || 19 ||

puṣpasañchannaśikharā mārutōtkṣēpacañcalā |
amī madhukarōttaṁsāḥ pragīta iva pādapāḥ || 20 ||

puṣpitāgrāṁstu paśyēmān karṇikārān samantataḥ |
hāṭakapratisañchannān narān pītāmbarāniva || 21 ||

ayaṁ vasantaḥ saumitrē nānāvihaganāditaḥ |
sītayā viprahīṇasya śōkasandīpanō mama || 22 ||

māṁ hi śōkasamākrāntaṁ santāpayati manmathaḥ |
hr̥ṣṭaḥ pravadamānaśca māmāhvayati kōkilaḥ || 23 ||

ēṣa natyūhakō hr̥ṣṭō ramyē māṁ vananirjharē |
praṇadanmanmathāviṣṭaṁ śōcayiṣyati lakṣmaṇa || 24 ||

śrutvaitasya purā śabdamāśramasthā mama priyā |
māmāhūya pramuditā paramaṁ pratyanandata || 25 ||

ēvaṁ vicitrāḥ patagā nānārāvavirāviṇaḥ |
vr̥kṣagulmalatāḥ paśya sampatanti tatastataḥ || 26 ||

vimiśrā vihagāḥ pumbhirātmavyūhābhinanditāḥ |
bhr̥ṅgarājapramuditāḥ saumitrē madhurasvarāḥ || 27 ||

tasyāḥ kūlē pramuditāḥ śakunāḥ saṅghaśastviha |
nātyūharutavikrandaiḥ puṁskōkilarutairapi || 28 ||

svananti pādapāścēmē mamānaṅgapradīpanāḥ |
aśōkastabakāṅgāraḥ ṣaṭpadasvananiḥsvanaḥ || 29 ||

māṁ hi pallavatāmrārcirvasantāgniḥ pradhakṣyati |
na hi tāṁ sūkṣmapakṣmākṣīṁ sukēśīṁ mr̥dubhāṣiṇīm || 30 ||

apaśyatō mē saumitrē jīvitē:’sti prayōjanam |
ayaṁ hi dayitastasyāḥ kālō rucirakānanaḥ || 31 ||

kōkilākulasīmāntō dayitāyā mamānagha |
manmathāyāsasambhūtō vasantaguṇavardhitaḥ || 32 ||

ayaṁ māṁ dhakṣyati kṣipraṁ śōkāgnirna cirādiva |
apaśyatastāṁ dayitāṁ paśyatō ruciradrumān || 33 ||

mamāyamātmaprabhavō bhūyastvamupayāsyati |
adr̥śyamānā vaidēhī śōkaṁ vardhayatē mama || 34 ||

dr̥śyamānō vasantaśca svēdasaṁsargadūṣakaḥ |
māṁ hr̥dya mr̥gaśābākṣī cintāśōkabalātkr̥tam || 35 ||

santāpayati saumitrē krūraścaitrō vanānilaḥ |
amī mayūrāḥ śōbhantē pranr̥tyantastatastataḥ || 36 ||

svaiḥ pakṣaiḥ pavanōddhūtairgavākṣaiḥ sphāṭikairiva |
śikhinībhiḥ parivr̥tāsta ētē madamūrchitāḥ || 37 ||

manmathābhiparītasya mama manmathavardhanāḥ |
paśya lakṣmaṇa nr̥tyantaṁ mayūramupanr̥tyati || 38 ||

śikhinī manmathārtaiṣā bhartāraṁ girisānuṣu |
tāmēva manasā rāmāṁ mayurō:’pyupadhāvati || 39 ||

vitatya rucirau pakṣau rutairupahasanniva |
mayūrasya vanē nūnaṁ rakṣasā na hr̥tā priyā || 40 ||

tasmānnr̥tyati ramyēṣu vanēṣu saha kāntayā |
mama tvayaṁ vinā vāsaḥ puṣpamāsē suduḥsahaḥ || 41 ||

paśya lakṣmaṇa saṁrāgaṁ tiryagyōnigatēṣvapi |
yadēṣā śikhinī kāmādbhartāraṁ ramatē:’ntikē || 42 ||

mamāpyēvaṁ viśālākṣī jānakī jātasambhramā |
madanēnābhivartēta yadi nāpahr̥tā bhavēt || 43 ||

paśya lakṣmaṇa puṣpāṇi niṣphalāni bhavanti mē |
puṣpabhārasamr̥ddhānāṁ vanānāṁ śiśirātyayē || 44 ||

rucirāṇyapi puṣpāṇi pādapānāmatiśriyā |
niṣphalāni mahīṁ yānti samaṁ madhukarōtkaraiḥ || 45 ||

vadanti rāvaṁ muditāḥ śakunāḥ saṅghaśaḥ kalam |
āhvayanta ivānyōnyaṁ kāmōnmādakarā mama || 46 ||

vasantō yadi tatrāpi yatra mē vasati priyā |
nūnaṁ paravaśā sītā sā:’pi śōcatyahaṁ yathā || 47 ||

nūnaṁ na tu vasantō:’yaṁ dēśaṁ spr̥śati yatra sā |
kathaṁ hyasitapadmākṣī vartayētsā mayā vinā || 48 ||

athavā vartatē tatra vasantō yatra mē priyā |
kiṁ kariṣyati suśrōṇī sā tu nirbhartsitā paraiḥ || 49 ||

śyāmā padmapalāśākṣī mr̥dupūrvābhibhāṣiṇī |
nūnaṁ vasantamāsādya parityakṣyati jīvitam || 50 ||

dr̥ḍhaṁ hi hr̥dayē buddhirmama samprati vartatē |
nālaṁ vartayituṁ sītā sādhvī madvirahaṁ gatā || 51 ||

mayi bhāvastu vaidēhyāstattvatō vinivēśitaḥ |
mamāpi bhāvaḥ sītāyāṁ sarvathā vinivēśitaḥ || 52 ||

ēṣa puṣpavahō vāyuḥ sukhasparśō himāvahaḥ |
tāṁ vicintayataḥ kāntāṁ pāvakapratimō mama || 53 ||

sadā sukhamahaṁ manyē yaṁ purā saha sītāyā |
mārutaḥ sa vinā sītāṁ śōkaṁ vardhayatē mama || 54 ||

tāṁ vinā sa vihaṅgō yaḥ pakṣī praṇaditastadā |
vāyasaḥ pādapagataḥ prahr̥ṣṭamabhinardati || 55 ||

ēṣa vai tatra vaidēhyā vihagaḥ pratihārakaḥ |
pakṣī māṁ tu viśālākṣyāḥ samīpamupanēṣyati || 56 ||

śr̥ṇu lakṣmaṇa sannādaṁ vanē madavivardhanam |
puṣpitāgrēṣu vr̥kṣēṣu dvijānāmupakūjatām || 57 ||

vikṣiptāṁ pavanēnaitāmasau tilakamañjarīm |
ṣaṭpadaḥ sahasā:’bhyēti madōddhūtāmiva priyām || 58 ||

kāmināmayamatyantamaśōkaḥ śōkavardhanaḥ |
stabakaiḥ pavanōtkṣiptaistarjayanniva māṁ sthitaḥ || 59 ||

amī lakṣmaṇa dr̥śyantē cūtāḥ kusumaśālinaḥ |
vibhramōtsiktamanasaḥ sāṅgarāgā narā iva || 60 ||

saumitrē paśya pampāyāścitrāsu vanarājiṣu |
kinnarā naraśārdūla vicaranti tatastataḥ || 61 ||

imāni śubhagandhīni paśya lakṣmaṇa sarvaśaḥ |
nalināni prakāśantē jalē taruṇasūryavat || 62 ||

ēṣā prasannasalilā padmanīlōtpalāyutā |
haṁsakāraṇḍavākīrṇā pampā saugandhikānvitā || 63 ||

jalē taruṇasūryābhaiḥ ṣaṭpadāhatakēsaraiḥ |
paṅkajaiḥ śōbhatē pampā samantādabhisaṁvr̥tā || 64 ||

cakravākayutā nityaṁ citraprasthavanāntarā |
mātaṅgamr̥gayūthaiśca śōbhatē salilārthibhiḥ || 65 ||

pavanāhitavēgābhirūrmibhirvimalē:’mbhasi |
paṅkajāni virājantē tāḍyamānāni lakṣmaṇa || 66 ||

padmapatraviśālākṣīṁ satataṁ paṅkajapriyām |
apaśyatō mē vaidēhīṁ jīvitaṁ nābhirōcatē || 67 ||

ahō kāmasya vāmatvaṁ yō gatāmapi durlabhām |
smārayiṣyati kalyāṇīṁ kalyāṇataravādinīm || 68 ||

śakyō dhārayituṁ kāmō bhavēdadyāgatō mayā |
yadi bhūyō vasantō māṁ na hanyātpuṣpitadrumaḥ || 69 ||

yāni sma ramaṇīyāni tayā saha bhavanti mē |
tānyēvāramaṇīyāni jāyantē mē tayā vinā || 70 ||

padmakōśapalāśāni dr̥ṣṭvā dr̥ṣṭirhi manyatē |
sītāyā nētrakōśābhyāṁ sadr̥śānīti lakṣmaṇa || 71 ||

padmakēsarasaṁsr̥ṣṭō vr̥kṣāntaraviniḥsr̥taḥ |
niḥśvāsa iva sītāyā vāti vāyurmanōharaḥ || 72 ||

saumitrē paśya pampāyā dakṣiṇē girisānuni |
puṣpitāṁ karṇikārasya yaṣṭiṁ paramaśōbhanām || 73 ||

adhikaṁ śailarājō:’yaṁ dhātubhiḥ suvibhūṣitaḥ |
vicitraṁ sr̥jatē rēṇuṁ vāyuvēgavighaṭ-ṭitam || 74 ||

giriprasthāstu saumitrē sarvataḥ samprapuṣpitaiḥ |
niṣpatraiḥ sarvatō ramyaiḥ pradīptā iva kiṁśukaiḥ || 75 ||

pampātīraruhāścēmē saṁsaktā madhugandhinaḥ |
mālatīmallikāṣaṇḍāḥ karavīrāśca puṣpitāḥ || 76 ||

kētakyaḥ sindhuvārāśca vāsantyaśca supuṣpitāḥ |
mādhavyō gandhapūrṇāśca kundagulmāśca sarvaśaḥ || 77 ||

ciribilvā madhūkāśca vañjulā vakulāstathā |
campakāstilakāścaiva nāgavr̥kṣāḥ supuṣpitāḥ || 78 ||

nīpāśca varaṇāścaiva kharjūrāśca supuṣpitāḥ |
padmakāścōpaśōbhantē nīlāśōkāśca puṣpitāḥ || 79 ||

lōdhrāśca giripr̥ṣṭhēṣu siṁhakēsarapiñjarāḥ |
aṅkōlāśca kuraṇṭāśca pūrṇakāḥ pāribhadrakāḥ || 80 ||

cūtāḥ pāṭalayaścaiva kōvidārāśca puṣpitāḥ |
muculindārjunāścaiva dr̥śyantē girisānuṣu || 81 ||

kētakōddālakāścaiva śirīṣāḥ śiṁśupā dhavāḥ |
śālmalyaḥ kiṁśukāścaiva raktāḥ kuravakāstathā || 82 ||

tiniśā naktamālāśca candanāḥ spandanāstathā |
puṣpitān puṣpitāgrābhirlatābhiḥ parivēṣṭitān || 83 ||

drumān paśyēha saumitrē pampāyā rucirān bahūn |
vātavikṣiptaviṭapān yathā:’:’sannān drumānimān || 84 ||

latāḥ samanuvartantē mattā iva varastriyaḥ |
pādapātpādapaṁ gacchan śailācchailaṁ vanādvanam || 85 ||

vāti naikarasāsvādaḥ sammōdita ivānilaḥ |
kēcitparyāptakusumāḥ pādapā madhugandhinaḥ || 86 ||

kēcinmukulasaṁvītāḥ śyāmavarṇā ivābabhuḥ |
idaṁ mr̥ṣṭamidaṁ svādu praphullamidamityapi || 87 ||

rāgamattō madhukaraḥ kusumēṣvavalīyatē |
nilīya punarutpatya sahasā:’nyatra gacchati || 88 ||

madhulubdhō madhukaraḥ pampātīradrumēṣvasau |
iyaṁ kusumasaṅghātairupastīrṇā sukhākr̥tā || 89 ||

svayaṁ nipatitairbhūmiḥ śayanaprastarairiva |
vividhā vividhaiḥ puṣpaistairēva nagasānuṣu || 90 ||

vikīrṇaiḥ pītaraktā hi saumitrē prastarāḥ kr̥tāḥ |
himāntē paśya saumitrē vr̥kṣāṇāṁ puṣpasambhavam || 91 ||

puṣpamāsē hi taravaḥ saṅgharṣādiva puṣpitāḥ |
āhvayanta ivānyōnyaṁ nagāḥ ṣaṭpadanāditāḥ || 92 ||

kusumōttaṁsaviṭapāḥ śōbhantē bahu lakṣmaṇa |
ēṣa kāraṇḍavaḥ pakṣī vigāhya salilaṁ śubham || 93 ||

ramatē kāntāyā sārdhaṁ kāmamuddīpayanmama |
mandakinyāstu yadidaṁ rūpamēva manōharam || 94 ||

sthānē jagati vikhyātā guṇāstasyā manōramāḥ |
yadi dr̥śyēta sā sādhvī yadi cēha vasēmahi || 95 ||

spr̥hayēyaṁ na śakrāya nāyōdhyāyai raghūttama |
na hyēvaṁ ramaṇīyēṣu śādvalēṣu tayā saha || 96 ||

ramatō mē bhavēccintā na spr̥hānyēṣu vā bhavēt |
amī hi vividhaiḥ puṣpaistaravō ruciracchadāḥ || 97 ||

kānanē:’smin vinā kāntāṁ cittamunmādayanti mē |
paśya śītajalāṁ cēmāṁ saumitrē puṣkarāyutām || 98 ||

cakravākānucaritāṁ kāraṇḍavaniṣēvitām |
plavaiḥ krauñcaiśca sampūrṇāṁ varāhamr̥gasēvitām || 99 ||

adhikaṁ śōbhatē pampā vikūjadbhirvihaṅgamaiḥ |
dīpayantīva mē kāmaṁ vividhā muditā dvijāḥ || 100 ||

śyāmāṁ candramukhīṁ smr̥tvā priyāṁ padmanibhēkṣaṇām |
paśya sānuṣu citrēṣu mr̥gībhiḥ sahitān mr̥gān || 101 ||

māṁ punarmr̥gaśābākṣyā vaidēhyā virahīkr̥tam |
vyathayantīva mē cittaṁ sañcarantastatastataḥ || 102 ||

asmin sānuni ramyē hi mattadvijagaṇāyutē |
paśyēyaṁ yadi tāṁ kantāṁ tataḥ svasti bhavēnmama || 103 ||

jīvēyaṁ khalu saumitrē mayā saha sumadhyamā |
sēvatē yadi vaidēhī pampāyāḥ pavanaṁ sukham || 104 ||

padmasaugandhikavahaṁ śivaṁ śōkavināśanam |
dhanyā lakṣmaṇa sēvantē pampōpavanamārutam || 105 ||

śyāmā padmapalāśākṣī priyā virahitā mayā |
kathaṁ dhārayati prāṇān vivaśā janakātmajā || 106 ||

kiṁ nu vakṣyāmi rājānaṁ dharmajñaṁ satyavādinam |
sītāyā janakaṁ pr̥ṣṭaḥ kuśalaṁ janasaṁsadi || 107 ||

yā māmanugatā mandaṁ pitrā pravrājitaṁ vanam |
sītā satpathamāsthāya kva nu sā vartatē priyā || 108 ||

tayā vihīnaḥ kr̥paṇaḥ kathaṁ lakṣmaṇa dhārayē |
yā māmanugatā rājyādbhraṣṭaṁ vigatacētasam || 109 ||

taccārvañcitapakṣmākṣaṁ sugandhi śubhamavraṇam |
apaśyatō mukhaṁ tasyāḥ sīdatīva manō mama || 110 ||

smitahāsyāntarayutaṁ guṇavanmadhuraṁ hitam |
vaidēhyā vākyamatulaṁ kadā śrōṣyāmi lakṣmaṇa || 111 ||

prāpya duḥkhaṁ vanē śyāmā sā māṁ manmathakarśitam |
naṣṭaduḥkhēva hr̥ṣṭēva sādhvī sādhvabhyabhāṣata || 112 ||

kiṁ nu vakṣyāmi kausalyāmayōdhyāyāṁ nr̥pātmaja |
kva sā snuṣēti pr̥cchantīṁ kathaṁ cātimanasvinīm || 113 ||

gaccha lakṣmaṇa paśya tvaṁ bharataṁ bhrātr̥vatsalam |
na hyahaṁ jīvituṁ śaktastāmr̥tē janakātmajām || 114 ||

iti rāmaṁ mahātmānaṁ vilapantamanāthavat |
uvāca lakṣmaṇō bhrātā vacanaṁ yuktamavyayam || 115 ||

saṁsthambha rāma bhadraṁ tē mā śucaḥ puruṣōttama |
nēdr̥śānāṁ matirmandā bhavatyakaluṣātmanām || 116 ||

smr̥tvā viyōgajaṁ duḥkhaṁ tyaja snēhaṁ priyē janē |
atisnēhapariṣvaṅgādvartirārdrā:’pi dahyatē || 117 ||

yadi gacchati pātālaṁ tatō hyadhikamēva vā |
sarvathā rāvaṇastāvanna bhaviṣyati rāghava || 118 ||

pravr̥ttirlabhyatāṁ tāvattasya pāpasya rakṣasaḥ |
tatō hāsyati vā sītāṁ nidhanaṁ vā gamiṣyati || 119 ||

yadi yātyaditērgarbhaṁ rāvaṇaḥ saha sītayā |
tatrāpyēnaṁ haniṣyāmi na cēddāsyati maithilīm || 120 ||

svāsthyaṁ bhadraṁ bhajasvārya tyajyatāṁ kr̥paṇā matiḥ |
arthō hi naṣṭakāryārthairnāyatnēnādhigamyatē || 121 ||

utsāhō balavānārya nāstyutsāhātparaṁ balam |
sōtsāhasyāsti lōkē:’sminna kiñcidapi durlabham || 122 ||

utsāhavantaḥ puruṣā nāvasīdanti karmasu |
utsāhamātramāśritya sītāṁ pratilabhēmahi || 123 ||

tyajyatāṁ kāmavr̥ttatvaṁ śōkaṁ saṁnyasya pr̥ṣṭhataḥ |
mahātmānaṁ kr̥tātmānamātmānaṁ nāvabudhyasē || 124 ||

ēvaṁ sambōdhitastatra śōkōpahatacētanaḥ |
nyasya śōkaṁ ca mōhaṁ ca tatō dhairyamupāgamat || 125 ||

sō:’bhyatikrāmadavyagrastāmacintyaparākramaḥ |
rāmaḥ pampāṁ surucirāṁ ramyapāriplavadrumām || 126 ||

nirīkṣamāṇaḥ sahasā mahātmā
sarvaṁ vanaṁ nirjharakandarāṁśca |
udvignacētāḥ saha lakṣmaṇēna
vicārya duḥkhōpahataḥ pratasthē || 127 ||

taṁ mattamātaṅgavilāsagāmī
gacchantamavyagramanā mahātmā |
sa lakṣmaṇō rāghavamapramattō
rarakṣa dharmēṇa balēna caiva || 128 ||

tāvr̥śyamūkasya samīpacārī
caran dadarśādbhutadarśanīyau |
śākhāmr̥gāṇāmadhipastarasvī
vitatrasē naiva cicēṣṭa kiñcit || 129 ||

sa tau mahātmā gajamandagāmi
śākhāmr̥gastatra ciraṁ carantau |
dr̥ṣṭvā viṣādaṁ paramaṁ jagāma
cintāparītō bhayabhāramagnaḥ || 130 ||

tamāśramaṁ puṇyasukhaṁ śaraṇyaṁ
sadaiva śākhāmr̥gasēvitāntam |
trastāśca dr̥ṣṭvā harayō:’bhijagmuḥ
mahaujasau rāghavalakṣmaṇau tau || 131 ||

ityārṣē śrīmadrāmāyaṇē vālmīkiyē ādikāvyē kiṣkindhākāṇḍē prathamaḥ sargaḥ || 1 ||


గమనిక: ఉగాది నుండి మొదలయ్యే వసంత నవరాత్రుల కోసం "శ్రీ లలితా స్తోత్రనిధి" పారాయణ గ్రంథము అందుబాటులో ఉంది.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments
error: Not allowed