stōtranidhi → navagraha stōtrāṇi → śrī kētu pañcaviṁśatināma stōtram kētuḥ kālaḥ kalayitā dhūmrakēturvivarṇakaḥ | lōkakēturmahākētuḥ sarvakēturbhayapradaḥ || 1...
stōtranidhi → navagraha stōtrāṇi → śrī kētu ṣōḍaśanāma stōtram skanda uvāca | mr̥tyuputraḥ śikhī kētuścānalōtpātarūpadhr̥k | bahurūpaśca dhūmrābhaḥ śvētaḥ...
stōtranidhi → navagraha stōtrāṇi → navagraha bīja mantrāḥ - saṅkhyā pāṭhaḥ - ravēḥ saptasahasrāṇi candrasyaikādaśa smr̥tāḥ | bhaumē daśasahasrāṇi budhē...
stōtranidhi → navagraha stōtrāṇi → ēkaślōkī navagraha stōtram ārōgyaṁ pradadātu nō dinakaraḥ candrō yaśō nirmalaṁ bhūtiṁ bhūmisutaḥ sudhāṁśutanayaḥ prajñāṁ...
stōtranidhi → navagraha stōtrāṇi → navagraha stōtram (vādirājayati kr̥tam) bhāsvānmē bhāsayēttattvaṁ candraścāhlādakr̥dbhavēt | maṅgalō maṅgalaṁ dadyādbudhaśca...
stōtranidhi → navagraha stōtrāṇi → śrī śani vajrapañjara kavacam brahmōvāca | śr̥ṇudhvamr̥ṣayaḥ sarvē śanipīḍāharaṁ mahat | kavacaṁ śanirājasya...
stōtranidhi → navagraha stōtrāṇi → navagraha prārthanā ārōgyaṁ padmabandhurvitaratu nitarāṁ sampadaṁ śītaraśmiḥ | bhūlābhaṁ bhūmiputraḥ sakalaguṇayutāṁ...
stōtranidhi → navagraha stōtrāṇi → śrī candra kavacam asya śrīcandra kavacastōtra mahāmantrasya gautama r̥ṣiḥ, anuṣṭup chandaḥ, sōmō dēvatā, raṁ bījaṁ, saṁ...
stōtranidhi → navagraha stōtrāṇi → śrī aṅgāraka kavacam asya śrīaṅgāraka kavacastōtra mantrasya virūpākṣa r̥ṣiḥ, anuṣṭup chandaḥ, aṅgārakō dēvatā, aṁ...
stōtranidhi → navagraha stōtrāṇi → śrī budha kavacam asya śrī budha kavacastōtrasya kātyāyana r̥ṣiḥ, anuṣṭup chandaḥ, budhō dēvatā, yaṁ bījaṁ, klīṁ śaktiḥ,...
stōtranidhi → navagraha stōtrāṇi → śrī br̥haspati kavacam asya śrībr̥haspati kavacastōtramantrasya īśvara r̥ṣiḥ, anuṣṭup chandaḥ, br̥haspatirdēvatā, gaṁ bījaṁ,...
stōtranidhi → navagraha stōtrāṇi → śrī śukra kavacam asya śrīśukrakavacastōtramahāmantrasya bharadvāja r̥ṣiḥ anuṣṭup chandaḥ śukrō dēvatā aṁ bījaṁ gaṁ...
stōtranidhi → navagraha stōtrāṇi → śrī rāhu kavacam asya śrīrāhu kavacastōtrasya candramā r̥ṣiḥ, anuṣṭup chandaḥ, rāhurdēvatā, rāṁ bījaṁ, namaḥ śaktiḥ,...
stōtranidhi → navagraha stōtrāṇi → śrī kētu kavacam asya śrī kētukavacastōtrasya tryambaka r̥ṣiḥ, anuṣṭup chandaḥ, kēturdēvatā, kaṁ bījaṁ, namaḥ śaktiḥ,...
stōtranidhi → navagraha stōtrāṇi → navagraha sūktam oṃ śuklāmbaradharaṃ viṣṇuṃ śaśivarṇaṃ caturbhujam | prasannavadanam dhyāyetsarva vighnopaśāntaye || oṃ bhūḥ...
stōtranidhi → navagraha stōtrāṇi → śrī kētu aṣṭōttaraśatanāmāvalī ōṁ kētavē namaḥ | ōṁ sthūlaśirasē namaḥ | ōṁ śirōmātrāya namaḥ | ōṁ dhvajākr̥tayē...
stōtranidhi → navagraha stōtrāṇi → śrī rāhu aṣṭōttaraśatanāmāvalī ōṁ rāhavē namaḥ | ōṁ saiṁhikēyāya namaḥ | ōṁ vidhuntudāya namaḥ | ōṁ suraśatravē...
stōtranidhi → navagraha stōtrāṇi → śrī śani aṣṭōttaraśatanāmāvalī 1 ōṁ śanaiścarāya namaḥ | ōṁ śāntāya namaḥ | ōṁ sarvābhīṣṭapradāyinē namaḥ | ōṁ...
stōtranidhi → navagraha stōtrāṇi → śrī śukra aṣṭōttaraśatanāmāvalī ōṁ śukrāya namaḥ | ōṁ śucayē namaḥ | ōṁ śubhaguṇāya namaḥ | ōṁ śubhadāya namaḥ |...
stōtranidhi → navagraha stōtrāṇi → śrī br̥haspati aṣṭōttaraśatanāmāvalī ōṁ guravē namaḥ | ōṁ guṇavarāya namaḥ | ōṁ gōptrē namaḥ | ōṁ gōcarāya namaḥ |...
stōtranidhi → navagraha stōtrāṇi → śrī budha aṣṭōttaraśatanāmāvalī ōṁ budhāya namaḥ | ōṁ budhārcitāya namaḥ | ōṁ saumyāya namaḥ | ōṁ saumyacittāya namaḥ |...
stōtranidhi → navagraha stōtrāṇi → śrī aṅgāraka aṣṭōttaraśatanāmāvalī ōṁ mahīsutāya namaḥ | ōṁ mahābhāgāya namaḥ | ōṁ maṅgalāya namaḥ | ōṁ...
stōtranidhi → navagraha stōtrāṇi → śrī candra aṣṭōttaraśatanāmāvalī ōṁ śrīmatē namaḥ | ōṁ śaśadharāya namaḥ | ōṁ candrāya namaḥ | ōṁ tārādhīśāya...
stōtranidhi → navagraha stōtrāṇi → navagraha kavacam śirō mē pātu mārtāṇḍō kapālaṁ rōhiṇīpatiḥ | mukhamaṅgārakaḥ pātu kaṇṭhaśca śaśinandanaḥ || 1 ||...