Sri Rahu Ashtottara Shatanamavali – śrī rāhu aṣṭōttaraśatanāmāvalī


ōṁ rāhavē namaḥ |
ōṁ saiṁhikēyāya namaḥ |
ōṁ vidhuntudāya namaḥ |
ōṁ suraśatravē namaḥ |
ōṁ tamasē namaḥ |
ōṁ phaṇinē namaḥ |
ōṁ gārgyāyaṇāya namaḥ |
ōṁ surāgavē namaḥ |
ōṁ nīlajīmūtasaṅkāśāya namaḥ | 9

ōṁ caturbhujāya namaḥ |
ōṁ khaḍgakhēṭakadhāriṇē namaḥ |
ōṁ varadāyakahastakāya namaḥ |
ōṁ śūlāyudhāya namaḥ |
ōṁ mēghavarṇāya namaḥ |
ōṁ kr̥ṣṇadhvajapatākavatē namaḥ |
ōṁ dakṣiṇāśāmukharatāya namaḥ |
ōṁ tīkṣṇadaṁṣṭradharāya namaḥ |
ōṁ śūrpākārāsanasthāya namaḥ | 18

ōṁ gōmēdābharaṇapriyāya namaḥ |
ōṁ māṣapriyāya namaḥ |
ōṁ kaśyaparṣinandanāya namaḥ |
ōṁ bhujagēśvarāya namaḥ |
ōṁ ulkāpātajanayē namaḥ |
ōṁ śūlinē namaḥ |
ōṁ nidhipāya namaḥ |
ōṁ kr̥ṣṇasarparājē namaḥ |
ōṁ viṣajvalāvr̥tāsyāya namaḥ | 27

ōṁ ardhaśarīrāya namaḥ |
ōṁ jādyasampradāya namaḥ |
ōṁ ravīndubhīkarāya namaḥ |
ōṁ chāyāsvarūpiṇē namaḥ |
ōṁ kaṭhināṅgakāya namaḥ |
ōṁ dviṣaccakracchēdakāya namaḥ |
ōṁ karālāsyāya namaḥ |
ōṁ bhayaṅkarāya namaḥ |
ōṁ krūrakarmaṇē namaḥ | 36

ōṁ tamōrūpāya namaḥ |
ōṁ śyāmātmanē namaḥ |
ōṁ nīlalōhitāya namaḥ |
ōṁ kirīṭiṇē namaḥ |
ōṁ nīlavasanāya namaḥ |
ōṁ śanisāmāntavartmagāya namaḥ |
ōṁ cāṇḍālavarṇāya namaḥ |
ōṁ aśvyarkṣabhavāya namaḥ |
ōṁ mēṣabhavāya namaḥ | 45

ōṁ śanivatphaladāya namaḥ |
ōṁ śūrāya namaḥ |
ōṁ apasavyagatayē namaḥ |
ōṁ uparāgakarāya namaḥ |
ōṁ sūryahimāṁśucchavihārakāya namaḥ |
ōṁ nīlapuṣpavihārāya namaḥ |
ōṁ grahaśrēṣṭhāya namaḥ |
ōṁ aṣṭamagrahāya namaḥ |
ōṁ kabandhamātradēhāya namaḥ | 54

ōṁ yātudhānakulōdbhavāya namaḥ |
ōṁ gōvindavarapātrāya namaḥ |
ōṁ dēvajātipraviṣṭakāya namaḥ |
ōṁ krūrāya namaḥ |
ōṁ ghōrāya namaḥ |
ōṁ śanērmitrāya namaḥ |
ōṁ śukramitrāya namaḥ |
ōṁ agōcarāya namaḥ |
ōṁ mānē gaṅgāsnānadātrē namaḥ | 63

ōṁ svagr̥hē prabalāḍhyakāya namaḥ |
ōṁ sadgr̥hē:’nyabaladhr̥tē namaḥ |
ōṁ caturthē mātr̥nāśakāya namaḥ |
ōṁ candrayuktē caṇḍālajanmasūcakāya namaḥ |
ōṁ siṁhējanmāya namaḥ |
ōṁ rājyadātrē namaḥ |
ōṁ mahākāyāya namaḥ |
ōṁ janmakartrē namaḥ |
ōṁ vidhuripavē namaḥ | 72

ōṁ mattakāya namaḥ |
ōṁ jñānadāya namaḥ |
ōṁ janmakanyārājyadātrē namaḥ |
ōṁ janmahānidāya namaḥ |
ōṁ navamē pitr̥hantrē namaḥ |
ōṁ pañcamē śōkadāyakāya namaḥ |
ōṁ dyūnē kalatrahantrē namaḥ |
ōṁ saptamē kalahapradāya namaḥ |
ōṁ ṣaṣṭhē vittadātrē namaḥ | 81

ōṁ caturthē vairadāyakāya namaḥ |
ōṁ navamē pāpadātrē namaḥ |
ōṁ daśamē śōkadāyakāya namaḥ |
ōṁ ādau yaśaḥ pradātrē namaḥ |
ōṁ antē vairapradāyakāya namaḥ |
ōṁ kālātmanē namaḥ |
ōṁ gōcarācārāya namaḥ |
ōṁ dhanē kakutpradāya namaḥ |
ōṁ pañcamē dhiṣaṇāśr̥ṅgadāya namaḥ | 90

ōṁ svarbhānavē namaḥ |
ōṁ balinē namaḥ |
ōṁ mahāsaukhyapradāyinē namaḥ |
ōṁ candravairiṇē namaḥ |
ōṁ śāśvatāya namaḥ |
ōṁ suraśatravē namaḥ |
ōṁ pāpagrahāya namaḥ |
ōṁ śāmbhavāya namaḥ |
ōṁ pūjyakāya namaḥ | 99

ōṁ pāṭīrapūraṇāya namaḥ |
ōṁ paiṭhīnasakulōdbhavāya namaḥ |
ōṁ dīrgha kr̥ṣṇāya namaḥ |
ōṁ atanavē namaḥ |
ōṁ viṣṇunētrāya namaḥ |
ōṁ dēvadānavau arayē |
ōṁ bhaktarakṣāya namaḥ |
ōṁ rāhumūrtayē namaḥ |
ōṁ sarvābhīṣṭaphalapradāya namaḥ | 108

iti śrī rāhu aṣṭōttaraśatanāmāvalī |


See more navagraha stōtrāṇi for chanting.


గమనిక: ఉగాది నుండి మొదలయ్యే వసంత నవరాత్రుల కోసం "శ్రీ లలితా స్తోత్రనిధి" పారాయణ గ్రంథము అందుబాటులో ఉంది.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments

Leave a Reply

error: Not allowed