Sri Brihaspati Ashtottara Shatanamavali – śrī br̥haspati aṣṭōttaraśatanāmāvalī


ōṁ guravē namaḥ |
ōṁ guṇavarāya namaḥ |
ōṁ gōptrē namaḥ |
ōṁ gōcarāya namaḥ |
ōṁ gōpatipriyāya namaḥ |
ōṁ guṇinē namaḥ |
ōṁ guṇavatāṁ śrēṣṭhāya namaḥ |
ōṁ gurūṇāṁ guravē namaḥ |
ōṁ avyayāya namaḥ | 9

ōṁ jētrē namaḥ |
ōṁ jayantāya namaḥ |
ōṁ jayadāya namaḥ |
ōṁ jīvāya namaḥ |
ōṁ anantāya namaḥ |
ōṁ jayāvahāya namaḥ |
ōṁ āṅgīrasāya namaḥ |
ōṁ adhvarāsaktāya namaḥ |
ōṁ viviktāya namaḥ | 18

ōṁ adhvarakr̥tparāya namaḥ |
ōṁ vācaspatayē namaḥ |
ōṁ vaśinē namaḥ |
ōṁ vaśyāya namaḥ |
ōṁ variṣṭhāya namaḥ |
ōṁ vāgvicakṣaṇāya namaḥ |
ōṁ cittaśuddhikarāya namaḥ |
ōṁ śrīmatē namaḥ |
ōṁ caitrāya namaḥ | 27

ōṁ citraśikhaṇḍijāya namaḥ |
ōṁ br̥hadrathāya namaḥ |
ōṁ br̥hadbhānavē namaḥ |
ōṁ br̥haspatayē namaḥ |
ōṁ abhīṣṭadāya namaḥ |
ōṁ surācāryāya namaḥ |
ōṁ surārādhyāya namaḥ |
ōṁ surakāryahitaṅkarāya namaḥ |
ōṁ gīrvāṇapōṣakāya namaḥ | 36

ōṁ dhanyāya namaḥ |
ōṁ gīṣpatayē namaḥ |
ōṁ giriśāya namaḥ |
ōṁ anaghāya namaḥ |
ōṁ dhīvarāya namaḥ |
ōṁ dhiṣaṇāya namaḥ |
ōṁ divyabhūṣaṇāya namaḥ |
ōṁ dēvapūjitāya namaḥ |
ōṁ dhanurdharāya namaḥ | 45

ōṁ daityahantrē namaḥ |
ōṁ dayāsārāya namaḥ |
ōṁ dayākarāya namaḥ |
ōṁ dāridryanāśakāya namaḥ |
ōṁ dhanyāya namaḥ |
ōṁ dakṣiṇāyanasambhavāya namaḥ |
ōṁ dhanurmīnādhipāya namaḥ |
ōṁ dēvāya namaḥ |
ōṁ dhanurbāṇadharāya namaḥ | 54

ōṁ harayē namaḥ |
ōṁ āṅgīrasābjasañjatāya namaḥ |
ōṁ āṅgīrasakulōdbhavāya namaḥ |
ōṁ sindhudēśādhipāya namaḥ |
ōṁ dhīmatē namaḥ |
ōṁ svarṇavarṇāya namaḥ |
ōṁ caturbhujāya namaḥ |
ōṁ hēmāṅgadāya namaḥ |
ōṁ hēmavapuṣē namaḥ | 63

ōṁ hēmabhūṣaṇabhūṣitāya namaḥ |
ōṁ puṣyanāthāya namaḥ |
ōṁ puṣyarāgamaṇimaṇḍalamaṇḍitāya namaḥ |
ōṁ kāśapuṣpasamānābhāya namaḥ |
ōṁ kalidōṣanivārakāya namaḥ |
ōṁ indrādidēvōdēvēśōdēvatābhīṣṭadāyakāya namaḥ |
ōṁ asamānabalāya namaḥ |
ōṁ sattvaguṇasampadvibhāsurāya namaḥ |
ōṁ bhūsurābhīṣṭadāya namaḥ | 72

ōṁ bhūriyaśaḥ puṇyavivardhanāya namaḥ |
ōṁ dharmarūpāya namaḥ |
ōṁ dhanādhyakṣāya namaḥ |
ōṁ dhanadāya namaḥ |
ōṁ dharmapālanāya namaḥ |
ōṁ sarvavēdārthatattvajñāya namaḥ |
ōṁ sarvāpadvinivārakāya namaḥ |
ōṁ sarvapāpapraśamanāya namaḥ |
ōṁ svamatānugatāmarāya namaḥ | 81

ōṁ r̥gvēdapāragāya namaḥ |
ōṁ r̥kṣarāśimārgapracārakāya namaḥ |
ōṁ sadānandāya namaḥ |
ōṁ satyasandhāya namaḥ |
ōṁ satyasaṅkalpamānasāya namaḥ |
ōṁ sarvāgamajñāya namaḥ |
ōṁ sarvajñāya namaḥ |
ōṁ sarvavēdāntavidvarāya namaḥ |
ōṁ brahmaputrāya namaḥ | 90

ōṁ brāhmaṇēśāya namaḥ |
ōṁ brahmavidyāviśāradāya namaḥ |
ōṁ samānādhikanirmuktāya namaḥ |
ōṁ sarvalōkavaśaṁvadāya namaḥ |
ōṁ sasurāsuragandharvavanditāya namaḥ |
ōṁ satyabhāṣaṇāya namaḥ |
ōṁ surēndravandyāya namaḥ |
ōṁ dēvācāryāya namaḥ |
ōṁ anantasāmarthyāya namaḥ | 99

ōṁ vēdasiddhāntapāragāya namaḥ |
ōṁ sadānandāya namaḥ |
ōṁ pīḍāharāya namaḥ |
ōṁ vācaspatē namaḥ |
ōṁ pītavāsasē namaḥ |
ōṁ advitīyarūpāya namaḥ |
ōṁ lambakūrcāya namaḥ |
ōṁ prahr̥ṣṭanētrāya namaḥ |
ōṁ viprāṇāṁ patayē namaḥ | 108

ōṁ bhārgavaśiṣyāya namaḥ |
ōṁ vipannahitakāriṇē namaḥ |
ōṁ surasainyānāṁ vipattitrāṇahētavē namaḥ | 111

iti śrī br̥haspati aṣṭōttaraśatanāmāvalī |


See more navagraha stōtrāṇi for chanting.


గమనిక: ఉగాది నుండి మొదలయ్యే వసంత నవరాత్రుల కోసం "శ్రీ లలితా స్తోత్రనిధి" పారాయణ గ్రంథము అందుబాటులో ఉంది.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments

Leave a Reply

error: Not allowed