stōtranidhi → śrī kr̥ṣṇa stōtrāṇi → santāna gōpāla stōtram śrīśaṁ kamalapatrākṣaṁ dēvakīnandanaṁ harim | sutasamprāptayē kr̥ṣṇaṁ namāmi madhusūdanam || 1...
stōtranidhi → śrī kr̥ṣṇa stōtrāṇi → śrī gōvardhanāṣṭakam guṇātītaṁ parambrahma vyāpakaṁ bhūdharēśvaram | gōkulānandadātāraṁ vandē gōvardhanaṁ girim || 1...
stōtranidhi → śrī kr̥ṣṇa stōtrāṇi → mukundamālā stōtram ghuṣyatē yasya nagarē raṅgayātrā dinē dinē | tamahaṁ śirasā vandē rājānaṁ kulaśēkharam ||...
stōtranidhi → śrī kr̥ṣṇa stōtrāṇi → ēka ślōkī bhāratam ādau pāṇḍavadhārtarāṣṭrajananaṁ lākṣāgr̥hēdāhanaṁ dyūtastrīharaṇaṁ vanē viharaṇaṁ...
stōtranidhi → śrī kr̥ṣṇa stōtrāṇi → śrī bālakr̥ṣṇa aṣṭakam līlayā kucēla mauni pālitaṁ kr̥pākaraṁ nīla nīlamindranīla nīlakānti mōhanaṁ | bālanīla...
stōtranidhi → śrī kr̥ṣṇa stōtrāṇi → śrī kr̥ṣṇa gōviṁda harē murāri śrī kr̥ṣṇa gōviṁda harē murārē | hē nātha nārāyaṇa vāsudēva | acyutaṁ kēśavaṁ...
stōtranidhi → śrī kr̥ṣṇa stōtrāṇi → harē kr̥ṣṇa harē kr̥ṣṇa harē kr̥ṣṇa kr̥ṣṇa kr̥ṣṇa harē harē | harē rāma harē rāma rāma rāma harē harē ||...
stōtranidhi → śrī kr̥ṣṇa stōtrāṇi → ēka ślōkī bhāgavataṁ ādau dēvakidēvi garbhajananaṁ gōpī gr̥hēvardhanaṁ māyāpūtana jīvitāpaharaṇaṁ...
stōtranidhi → śrī viṣṇu stōtrāṇi → catuśślōkī bhāgavataṁ śrī bhagavānuvāca | jñānaṁ paramaguhyaṁ mē yadvijñānasamanvitam | sarahasyaṁ tadaṅgaṁ ca gr̥hāṇa...
stōtranidhi → śrīmadbhagavadgītā → śrī gītā māhātmyam dharōvāca | bhagavan parēmēśāna bhaktiravyabhicāriṇī | prārabdhaṁ bhujyamānasya kathaṁ bhavati hē prabhō || 1 ||...
stōtranidhi → śrīmadbhagavadgītā → aṣṭādaśō:'dhyāyaḥ - mōkṣasannyāsayōgaḥ arjuna uvāca | saṁnyāsasya mahābāhō tattvamicchāmi vēditum | tyāgasya ca hr̥ṣīkēśa...
stōtranidhi → śrīmadbhagavadgītā → saptadaśō:'dhyāyaḥ - śraddhātrayavibhāgayōgaḥ arjuna uvāca | yē śāstravidhimutsr̥jya yajantē śraddhayānvitāḥ | tēṣāṁ...
stōtranidhi → śrīmadbhagavadgītā → ṣōḍaśō:'dhyāyaḥ - daivāsurasampadvibhāgayōgaḥ śrībhagavānuvāca | abhayaṁ sattvasaṁśuddhirjñānayōgavyavasthitiḥ | dānaṁ...
stōtranidhi → śrīmadbhagavadgītā → pañcadaśō:'dhyāyaḥ - puruṣōttamayōgaḥ śrībhagavānuvāca | ūrdhvamūlamadhaḥśākhamaśvatthaṁ prāhuravyayam | chandāṁsi yasya...
stōtranidhi → śrīmadbhagavadgītā → caturdaśō:'dhyāyaḥ - guṇatrayavibhāgayōgaḥ śrībhagavānuvāca | paraṁ bhūyaḥ pravakṣyāmi jñānānāṁ jñānamuttamam | yajjñātvā...
stōtranidhi → śrīmadbhagavadgītā → trayōdaśō:'dhyāyaḥ - kṣētrakṣētrajñavibhāgayōgaḥ arjuna uvāca | prakr̥tiṁ puruṣaṁ caiva kṣētraṁ kṣētrajñamēva ca |...
stōtranidhi → śrīmadbhagavadgītā → dvādaśō:'dhyāyaḥ - bhaktiyōgaḥ arjuna uvāca | ēvaṁ satatayuktā yē bhaktāstvāṁ paryupāsatē | yē cāpyakṣaramavyaktaṁ tēṣāṁ...
stōtranidhi → śrīmadbhagavadgītā → ēkādaśō:'dhyāyaḥ - viśvarūpadarśanayōgaḥ arjuna uvāca | madanugrahāya paramaṁ guhyamadhyātmasañjñitam | yat tvayōktaṁ vacastēna...
stōtranidhi → śrīmadbhagavadgītā → daśamō:'dhyāyaḥ - vibhūtiyōgaḥ śrībhagavānuvāca | bhūya ēva mahābāhō śr̥ṇu mē paramaṁ vacaḥ | yattē:'haṁ prīyamāṇāya...
stōtranidhi → śrīmadbhagavadgītā → navamō:'dhyāyaḥ - rājavidyā rājaguhyayōgaḥ śrībhagavānuvāca | idaṁ tu tē guhyatamaṁ pravakṣyāmyanasūyavē | jñānaṁ...
stōtranidhi → śrīmadbhagavadgītā → aṣṭamō:'dhyāyaḥ - akṣarabrahmayōgaḥ arjuna uvāca | kiṁ tadbrahma kimadhyātmaṁ kiṁ karma puruṣōttama | adhibhūtaṁ ca kiṁ...
stōtranidhi → śrīmadbhagavadgītā → saptamō:'dhyāyaḥ - jñānavijñānayōgaḥ śrībhagavānuvāca | mayyāsaktamanāḥ pārtha yōgaṁ yuñjan madāśrayaḥ | asaṁśayaṁ...
stōtranidhi → śrīmadbhagavadgītā → ṣaṣṭhō:'dhyāyaḥ - dhyānayōgaḥ śrībhagavānuvāca | anāśritaḥ karmaphalaṁ kāryaṁ karma karōti yaḥ | sa saṁnyāsī ca yōgī ca...
stōtranidhi → śrīmadbhagavadgītā → pañcamō:'dhyāyaḥ - karmasaṁnyāsayōgaḥ arjuna uvāca | saṁnyāsaṁ karmaṇāṁ kr̥ṣṇa punaryōgaṁ ca śaṁsasi | yacchrēya...