punaḥ saṅkalpam - pūrvokta evaṃ guṇa viśeṣaṇa viśiṣṭāyāṃ śubha tithau śrī gāyatrī devatāmuddiśya śrī gāyatrī devatā prītyarthaṃ sambhavadbhiḥ dravyaiḥ...
(ētat paddhatipāṭhaḥ śrīmaddēvībhāgavatē ēkādaśaskandhē saptadaśō:'dhyāyē dr̥śyatē) viniyōgaḥ - ōṁ gāyatryā gāyatrī chandaḥ, viśvāmitra r̥ṣiḥ, savitā...
amandānandēnāmaravaragr̥hē vāsaniratāṁ naraṁ gāyantaṁ yā bhuvi bhavabhayāttrāyata iha | surēśaiḥ sampūjyāṁ munigaṇanutāṁ tāṁ sukhakarīṁ namāmō gāyatrīṁ...
stōtranidhi → śrī gāyatrī stōtrāṇi → śrī gāyatrī sahasranāma stōtram 2 dhyānam - muktāvidrumahēmanīladhavalacchāyairmukhaistrīkṣaṇaiḥ...
sukalyāṇīṁ vāṇīṁ suramunivaraiḥ pūjitapadāṁ śivāmādyāṁ vandyāṁ tribhuvanamayīṁ vēdajananīm | parāṁ śaktiṁ sraṣṭuṁ vividhavidharūpāṁ guṇamayīṁ...
stōtranidhi → śrī gāyatrī stōtrāṇi → śrī gāyatryaṣṭōttaraśatanāma stōtram 1 śrīgāyatrī jaganmātā parabrahmasvarūpiṇī | paramārthapradā japyā...
stōtranidhi → śrī gāyatrī stōtrāṇi → śrī gāyatrī stavarājaḥ asya śrīgāyatrīstavarājastōtramantrasya viśvāmitra r̥ṣiḥ, sakalajananī catuṣpadā śrīgāyatrī...
stōtranidhi → śrī gāyatrī stōtrāṇi → śrī gāyatrī kavacam 2 asya śrīgāyatrī kavacasya brahmā r̥ṣiḥ anuṣṭup chandaḥ gāyatrī dēvatā bhūḥ bījaṁ bhuvaḥ...
stōtranidhi → śrī gāyatrī stōtrāṇi → śrī gāyatryakṣaravallī stōtram tatkāraṁ campakaṁ pītaṁ brahmaviṣṇuśivātmakam | śāntaṁ padmāsanārūḍhaṁ dhyāyēt...
stōtranidhi → śrī gāyatrī stōtrāṇi → śrī gāyatrī pañjara stōtram (sāvitrī pañjaram) bhagavantaṁ dēvadēvaṁ brahmāṇaṁ paramēṣṭhinam | vidhātāraṁ...
stōtranidhi → śrī gāyatrī stōtrāṇi → śrī gāyatrī mantra kavacam (dēvībhāgavatē) nārada uvāca | svāmin sarvajagannātha saṁśayō:'sti mama prabhō |...
stōtranidhi → śrī gāyatrī stōtrāṇi → śrī gāyatrī hr̥dayam (dēvībhāgavatē) nārada uvāca | bhagavan dēvadēvēśa bhūtabhavyajagatprabhō | kavacaṁ ca śrutaṁ divyaṁ...
stōtranidhi → śrī gāyatrī stōtrāṇi → śrī gāyatryaṣṭōttaraśatanāmāvalī 1 ōṁ śrīgāyatryai namaḥ | ōṁ jaganmātrē namaḥ | ōṁ parabrahmasvarūpiṇyai namaḥ |...
stōtranidhi → śrī gāyatrī stōtrāṇi → śrī gāyatrī cālīsā dōhā - hrīṁ śrīṁ klīṁ mēdhā prabhā jīvana jyōti pracaṁḍa | śāṁti kāṁti jāgr̥ti pragati...
śrī gurubhyo namaḥ . hariḥ om | apavitraḥ pavitro vā sarvāvasthāṃ gato'pi vā | yaḥ smaretpuṇḍarīkākṣaṃ sa bāhyābhyantaraḥ śuciḥ || puṇḍarīkākṣa...
stōtranidhi → śrī gāyatrī stōtrāṇi → śrī gāyatrī pañcopacāra pūjā punaḥ saṅkalpam - pūrvokta evaṃ guṇa viśeṣaṇa viśiṣṭāyāṃ śubha tithau śrī gāyatrī...
stōtranidhi → śrī gāyatrī stōtrāṇi → śrī gāyatrī kavacam 1 yājñavalkya uvāca | svāmin sarvajagannātha saṁśayō:'sti mahānmama | catuḥṣaṣṭikalānāṁ ca...
stōtranidhi → śrī gāyatrī stōtrāṇi → śrī gāyatrī sahasranāma stōtram 1 nārada uvāca | bhagavan sarvadharmajña sarvaśāstraviśārada | śrutismr̥tipurāṇānāṁ rahasyaṁ...
stōtranidhi → śrī gāyatrī stōtrāṇi → vividha gāyatrī mantrāḥ tatpuru̍ṣāya vi̱dmahe̍ mahāde̱vāya̍ dhīmahi . tanno̍ rudraḥ praco̱dayā̎t .. 1 tatpuru̍ṣāya...
stōtranidhi → śrī gāyatrī stōtrāṇi → Gayatri mantra in English ōṁ bhūrbhuvássuváḥ | tatsávitu̲rvarḕṇya̲m | bha̲rgṓ dē̲vasyá dhī̲mahi | dhiyō̲ yōnáḥ...
stōtranidhi → śrī gāyatrī stōtrāṇi → śrī gāyatrī aṣṭōttaraśatanāma stōtram 2 asya śrīgāyatryaṣṭōttaraśata divyanāmastōtra mantrasya brahmāviṣṇumahēśvarā...
stōtranidhi → śrī gāyatrī stōtrāṇi → śrī gāyatryaṣṭōttaraśatanāmāvalī 2 ōṁ taruṇādityasaṅkāśāyai namaḥ | ōṁ sahasranayanōjjvalāyai namaḥ | ōṁ...
stōtranidhi → śrī gāyatrī stōtrāṇi → śrī gāyatrī bhujaṅga stōtram uṣaḥkālagamyāmudātta svarūpāṁ akārapraviṣṭāmudārāṅgabhūṣām | ajēśādi...
stōtranidhi → śrī gāyatrī stōtrāṇi → śrī gāyatrī stōtram 2 (dēvībhāgavatē) nārada uvāca | bhaktānukampin sarvajña hr̥dayaṁ pāpanāśanam | gāyatryāḥ kathitaṁ...