pūrvāṅgaṃ paśyatu || śrī mahāgaṇapati laghu ṣoḍaśopacāra pūjā paśyatu || punaḥ saṅkalpam - pūrvokta evaṃ guṇa viśeṣaṇa viśiṣṭāyāṃ śubha tithau mama medhā...
1) pañcāṅgarudranyāsaḥ 2) pañcamukha dhyānam 3) daśadik rakṣā prārthanā 4) keśādi pādānta nyāsaḥ 5) daśākṣarī daśāṅganyāsaḥ 6) pādādi mūrdhānta...
pūrvāṅgam paśyatu || śrī mahāgaṇapati laghu ṣoḍaśopacāra pūjā paśyatu || laghunyāsam paśyatu || asmin liṅge śrīumāmaheśvara svāminamāvāhayāmi sthāpayāmi | tataḥ...
punaḥ saṅkalpam - pūrvokta evaṃ guṇa viśeṣaṇa viśiṣṭāyāṃ śubhatithau vāgdevyāḥ anugraheṇa prajñāmedhābhivṛddhyarthaṃ, sakalavidyāpāraṅgatā siddhyarthaṃ,...
punaḥ saṅkalpam - pūrvokta evaṃ guṇa viśeṣaṇa viśiṣṭāyāṃ śubha tithau śrī pūrṇā puṣkalāmbā sameta hariharaputra ayyappa svāminaḥ anugrahaprasāda siddhyarthaṃ...
punaḥ saṅkalpam - pūrvokta evaṃ guṇa viśeṣaṇa viśiṣṭāyāṃ śubha tithau śrī lakṣmī sameta nṛsiṃha svāminaḥ anugrahaprasāda siddhyarthaṃ śrī lakṣmīnṛsiṃha...
punaḥ saṅkalpam - pūrvokta evaṃ guṇaviśeṣaṇa viśiṣṭāyāṃ śubha tithau, mama śarīre vartamāna vartiṣyamāna vāta pitta kaphodbhava nānā kāraṇa janita jvara kṣaya...
punaḥ saṅkalpaṃ - pūrvokta evaṃ guṇa viśeṣaṇa viśiṣṭāyāṃ śubha tithau śrī kālikā parameśvarī anugraha prasāda siddhidvārā sarvaśatrubādhā śāntyarthaṃ, mama...
punaḥ saṅkalpam - pūrvokta evaṃ guṇa viśeṣaṇa viśiṣṭāyāṃ śubha tithau śrī gāyatrī devatāmuddiśya śrī gāyatrī devatā prītyarthaṃ sambhavadbhiḥ dravyaiḥ...
stōtranidhi → śrī lakṣmī stōtrāṇi → śrī mahālakṣmi viśeṣa ṣoḍaśopacāra pūjā pūrvāṅgaṃ paśyatu || haridrā gaṇapati pūjā paśyatu || punaḥ saṅkalpam -...
stōtranidhi → śrī subrahmaṇya stōtrāṇi → śrī subrahmaṇya ṣoḍaśopacāra pūjā pūrvāṅgaṃ paśyatu || haridrā gaṇapati pūjā paśyatu || punaḥ saṅkalpam - pūrvokta...
stōtranidhi → śrī rāma stōtrāṇi → śrī rāma ṣoḍaśopacāra pūjā pūrvāṅgaṃ paśyatu || haridrā gaṇapati pūjā paśyatu || punaḥ saṅkalpam - pūrvokta evaṃ guṇa...
pūrvāṅgaṃ paśyatu || haridrā gaṇapati pūjā paśyatu || punaḥ saṅkalpam - pūrvokta evaṃ guṇa viśeṣaṇa viśiṣṭāyāṃ śubha tithau śrī śyāmalā devatā anugraha...
pūrvāṅgaṃ paśyatu || haridrā gaṇapati pūjā paśyatu || punaḥ saṅkalpam - pūrvokta evaṃ guṇa viśeṣaṇa viśiṣṭāyāṃ śubha tithau śrī bālā tripurasundarī...
stōtranidhi → śrī vēṅkaṭēśvara stōtrāṇi → śrī veṅkaṭeśvara ṣoḍaśopacāra pūjā pūrvāṅgaṃ paśyatu || haridrā gaṇapati pūjā paśyatu || punaḥ saṅkalpam -...
pūrvāṅgaṃ paśyatu || haridrā gaṇapati pūjā paśyatu || punaḥ saṅkalpam - pūrvokta evaṃ guṇa viśeṣaṇa viśiṣṭāyāṃ śubhatithau mama saṅkalpita manovāñchāphala...
stōtranidhi → śrī gaṇēśa stōtrāṇi → saṅkaṭahara caturthī pūjā vidhānam punaḥ saṅkalpam - pūrvokta evaṃ guṇaviśeṣaṇa viśiṣṭāyāṃ śubhatithau mama...
stōtranidhi → śrī gaṇēśa stōtrāṇi → śrī mahāgaṇapati caturāvr̥tti tarpaṇam ācamya | prāṇānāyamya | dēśakālau saṅkīrtya | saṅkalpaṁ - mama śrīmahāgaṇapati...
punaḥ saṅkalpam - pūrvokta evaṃ guṇa viśeṣaṇa viśiṣṭāyāṃ śubhatithau mama manovāñchāphala siddhyarthaṃ śrī gaurī devatāmuddiśya śrī gaurī devatā prītyarthaṃ...
śrī gurubhyo namaḥ . hariḥ om | apavitraḥ pavitro vā sarvāvasthāṃ gato'pi vā | yaḥ smaretpuṇḍarīkākṣaṃ sa bāhyābhyantaraḥ śuciḥ || puṇḍarīkākṣa...
stōtranidhi → śrī lalitā stōtrāṇi → śrī lalitā ṣoḍaśopacāra pūjā pūrvāṅgaṃ paśyatu || haridrā gaṇapati pūjā paśyatu || punaḥ saṅkalpam - pūrvokta evaṃ...
pūrvāṅgaṃ paśyatu || śrī mahāgaṇapati laghu ṣoḍaśopacāra pūjā paśyatu || punaḥ saṅkalpaṃ - pūrvokta evaṃ guṇa viśeṣaṇa viśiṣṭāyāṃ śubha tithau mama...
stōtranidhi → śrī hanumān stōtrāṇi → śrī āñjaneya ṣoḍaśopacāra pūjā pūrvāṅgaṃ paśyatu || haridrā gaṇapati pūjā paśyatu || punaḥ saṅkalpam - pūrvokta evaṃ...
stōtranidhi → śrī gāyatrī stōtrāṇi → śrī gāyatrī pañcopacāra pūjā punaḥ saṅkalpam - pūrvokta evaṃ guṇa viśeṣaṇa viśiṣṭāyāṃ śubha tithau śrī gāyatrī...