punaḥ saṅkalpaṃ - pūrvokta evaṃ guṇa viśeṣaṇa viśiṣṭāyāṃ śubha tithau śrī kālikā parameśvarī anugraha prasāda siddhidvārā sarvaśatrubādhā śāntyarthaṃ, mama...
mātaṅgi mātarīśē madhumadamathanārādhitē mahāmāyē | mōhini mōhapramathini manmathamathanapriyē namastē:'stu || 1 || stutiṣu tava dēvi vidhirapi pihitamatirbhavati vihitamatiḥ |...
namāmi dēvīṁ navacandramauliṁ mātaṅginīṁ candrakalāvataṁsām | āmnāyavākyaiḥ pratipādanārthē prabōdhayantīṁ śukamādarēṇa || 1 || kr̥tārthayantīṁ padavīṁ...
amba śaśibimbavadanē kambugrīvē kaṭhōrakucakumbhē | ambarasamānamadhyē śambararipuvairidēvi māṁ pāhi || 1 || kundamukulāgradantāṁ kuṅkumapaṅkēna liptakucabhārām |...
namāmi varadāṁ dēvīṁ sumukhīṁ sarvasiddhidām | sūryakōṭinibhāṁ dēvīṁ vahnirūpāṁ vyavasthitām || 1 || raktavastra nitambāṁ ca raktamālyōpaśōbhitām |...
asya śrīmātaṅgī kavacamantrasya mahāyōgīśvarar̥ṣiḥ anuṣṭup chandaḥ śrīmātaṅgīśvarī dēvatā śrīmātaṅgīprasādasiddhyarthē japē viniyōgaḥ ||...
stōtranidhi → daśamahāvidyā stōtrāṇi → śrī tripurasundarī daṇḍakam jayati nijasudhāmbhaḥ sambhavā vāgbhavaśrīḥ atha sarasa samudyat kāmatattvānubhāvā | tadanu...
bagalā siddhavidyā ca duṣṭanigrahakāriṇī | stambhinyākarṣiṇī caiva tathōccāṭanakāriṇī || 1 || bhairavī bhīmanayanā mahēśagr̥hiṇī śubhā | daśanāmātmakaṁ...
ōṁ śriyai namaḥ | ōṁ padmāyai namaḥ | ōṁ prakr̥tyai namaḥ | ōṁ sattvāyai namaḥ | ōṁ śāntāyai namaḥ | ōṁ cicchaktyai namaḥ | ōṁ avyayāyai namaḥ | ōṁ...
stōtranidhi → daśamahāvidyā stōtrāṇi → śrī kamalā stōtram 2 śrīśaṅkara uvāca | athātaḥ sampravakṣyāmi lakṣmīstōtramanuttamam | paṭhanācchravaṇādyasya narō...
stōtranidhi → daśamahāvidyā stōtrāṇi → śrī kamalāmbikā stōtram bandhūkadyutimindubimbavadanāṁ br̥ndārakairvanditāṁ mandārādi samarcitāṁ madhumatīṁ mandasmitāṁ...
stōtranidhi → daśamahāvidyā stōtrāṇi → śrī kamalā kavacam īśvara uvāca | atha vakṣyē mahēśāni kavacaṁ sarvakāmadam | yasya vijñānamātrēṇa...
stōtranidhi → daśamahāvidyā stōtrāṇi → śrī kamalā sahasranāma stōtram tāmāhvayāmi subhagāṁ lakṣmīṁ trailōkyapūjitām | ēhyēhi dēvi padmākṣi...
stōtranidhi → daśamahāvidyā stōtrāṇi → śrī mātaṅginī kavacam (trailōkyamaṅgala kavacam) śrīdēvyuvāca | sādhu sādhu mahādēva kathayasva surēśvara |...
stōtranidhi → daśamahāvidyā stōtrāṇi → śrī mātaṅgī sahasranāma stōtram īśvara uvāca | śr̥ṇu dēvi pravakṣyāmi sāmprataṁ tattvataḥ param | nāmnāṁ sahasraṁ...
stōtranidhi → daśamahāvidyā stōtrāṇi → śrī mātaṅgī stōtram 2 mātaṅgīṁ madhupānamattanayanāṁ mātaṅga sañcāriṇīṁ kumbhīkumbhavivr̥ttapīvarakucāṁ...
stōtranidhi → daśamahāvidyā stōtrāṇi → śrī mahātripurasundarī hr̥dayam vandē sindūravarṇābhaṁ vāmōrunyastavallabham | ikṣuvāridhimadhyasthamibharājamukhaṁ mahaḥ ||...
stōtranidhi → daśamahāvidyā stōtrāṇi → śrī tripurasundarī prātaḥ smaraṇam prātarnamāmi jagatāṁ jananyāścaraṇāmbujam | śrīmattripurasundaryā vanditāyā...
stōtranidhi → daśamahāvidyā stōtrāṇi → śrī mahātripurasundarī ṣaṭkam manōjñamaṇikuṇḍalāṁ mahitacakrarājālayāṁ manō:'mbujavihāriṇīṁ paraśivasya...
stōtranidhi → daśamahāvidyā stōtrāṇi → śrī tripurasundarī pañcaratna stōtram nīlālakāṁ śaśimukhīṁ navapallavōṣṭhīṁ cāmpēyapuṣpasuṣamōjjvaladivyanāsām |...
stōtranidhi → daśamahāvidyā stōtrāṇi → śrī tripurasundarī vēdapāda stavaḥ vēdapādastavaṁ vakṣyē dēvyāḥ priyacikīrṣayā | yathāmati matiṁ dēvastannō dantiḥ...
stōtranidhi → daśamahāvidyā stōtrāṇi → śrī tripurasundarī mānasapūjā stōtram mama na bhajanaśaktiḥ pādayōstē na bhakti- -rna ca viṣayaviraktirdhyānayōgē na saktiḥ |...
stōtranidhi → daśamahāvidyā stōtrāṇi → śrī tripurasundarī stōtram 2 śvētapadmāsanārūḍhāṁ śuddhasphaṭikasannibhām | vandē vāgdēvatāṁ dhyātvā dēvīṁ...
stōtranidhi → daśamahāvidyā stōtrāṇi → śrī mātaṅgī kavacam (sumukhī kavacam) śrīpārvatyuvāca | dēvadēva mahādēva sr̥ṣṭisaṁhārakāraka | mātaṅgyāḥ kavacaṁ...
Posts navigation