stōtranidhi → vālmīki rāmāyaṇē kiṣkindhakāṇḍa → kiṣkindhākāṇḍa pañcatriṁśaḥ sargaḥ (35) || tārāsamādhānam || tathā bruvāṇaṁ saumitriṁ pradīptamiva...
stōtranidhi → vālmīki rāmāyaṇē kiṣkindhakāṇḍa → kiṣkindhākāṇḍa catustriṁśaḥ sargaḥ (34) || sugrīvatarjanam || tamapratihataṁ kruddhaṁ praviṣṭaṁ...
stōtranidhi → vālmīki rāmāyaṇē kiṣkindhakāṇḍa → kiṣkindhākāṇḍa trayastriṁśaḥ sargaḥ (33) || tārāsāntvavacanam || atha pratisamādiṣṭō lakṣmaṇaḥ...
stōtranidhi → vālmīki rāmāyaṇē kiṣkindhakāṇḍa → kiṣkindhākāṇḍa dvātriṁśaḥ sargaḥ (32) || hanūmanmantraḥ || aṅgadasya vacaḥ śrutvā sugrīvaḥ sacivaiḥ...
stōtranidhi → vālmīki rāmāyaṇē kiṣkindhakāṇḍa → kiṣkindhākāṇḍa ēkatriṁśaḥ sargaḥ (31) || lakṣmaṇakrōdhaḥ || sa kāminaṁ dīnamadīnasattvaṁ...
stōtranidhi → vālmīki rāmāyaṇē kiṣkindhakāṇḍa → kiṣkindhākāṇḍa triṁśaḥ sargaḥ (30) || śaradvarṇanam || guhāṁ praviṣṭē sugrīvē vimuktē gaganē ghanaiḥ...
stōtranidhi → vālmīki rāmāyaṇē kiṣkindhakāṇḍa → kiṣkindhākāṇḍa ēkōnatriṁśaḥ sargaḥ (29) || hanumatpratibōdhanam || samīkṣya vimalaṁ vyōma...
stōtranidhi → vālmīki rāmāyaṇē kiṣkindhakāṇḍa → kiṣkindhākāṇḍa aṣṭāviṁśaḥ sargaḥ (28) || prāvr̥ḍujjr̥mbhaṇam || sa tathā vālinaṁ hatvā...
stōtranidhi → vālmīki rāmāyaṇē kiṣkindhakāṇḍa → kiṣkindhākāṇḍa saptaviṁśaḥ sargaḥ (27) || mālyavannivāsaḥ || abhiṣiktē tu sugrīvē praviṣṭē vānarē...
stōtranidhi → vālmīki rāmāyaṇē kiṣkindhakāṇḍa → kiṣkindhākāṇḍa ṣaḍviṁśaḥ sargaḥ (26) || sugrīvābhiṣēkaḥ || tataḥ śōkābhisantaptaṁ sugrīvaṁ...
stōtranidhi → vālmīki rāmāyaṇē kiṣkindhakāṇḍa → kiṣkindhākāṇḍa pañcaviṁśaḥ sargaḥ (25) || vālisaṁskāraḥ || sugrīvaṁ caiva tārāṁ ca sāṅgadaṁ...
stōtranidhi → vālmīki rāmāyaṇē kiṣkindhakāṇḍa → kiṣkindhākāṇḍa caturviṁśaḥ sargaḥ (24) || sugrīvatārāśvāsanam || tāṁ cāśruvēgēna durāsadēna...
stōtranidhi → vālmīki rāmāyaṇē kiṣkindhakāṇḍa → kiṣkindhākāṇḍa trayōviṁśaḥ sargaḥ (23) || aṅgadābhivādanam || tataḥ samupajighrantī kapirājasya tanmukham |...
stōtranidhi → vālmīki rāmāyaṇē kiṣkindhakāṇḍa → kiṣkindhākāṇḍa dvāviṁśaḥ sargaḥ (22) || vālyanuśāsanam || vīkṣamāṇastu mandāsuḥ sarvatō mandamucchvasan...
stōtranidhi → vālmīki rāmāyaṇē kiṣkindhakāṇḍa → kiṣkindhākāṇḍa ēkaviṁśaḥ sargaḥ (21) || hanumadāśvāsanam || tatō nipatitāṁ tārāṁ cyutāṁ...
stōtranidhi → śrī kālikā stōtrāṇi → śrī dakṣiṇakālikā triśatī nāmāvalī || hrīṁ krīṁ hūṁ hrīm || krīṅkāryai namaḥ | krīmpadākārāyai namaḥ |...
stōtranidhi → śrī kālikā stōtrāṇi → śrī dakṣiṇakālikā triśatī stōtram asya śrīsarvamaṅgalavidyāyā nāma śrīdakṣiṇakālikā triśatīstōtra mahāmantrasya...
pūrvāṅgaṁ paśyatu || haridrā gaṇapati pūjā paśyatu || punaḥ saṅkalpam - pūrvōkta ēvaṁ guṇa viśēṣaṇa viśiṣṭāyāṁ śubhatithau vaidikamārga...
stōtranidhi → śrī pratyaṅgirā stōtrāṇi → śrī pratyaṅgirā kavacam - 1 (sarvārthasādhanam) dēvyuvāca | bhagavan sarvadharmajña sarvaśāstrārthapāraga | dēvyāḥ...
stōtranidhi → śrī pratyaṅgirā stōtrāṇi → śrī pratyaṅgirā mālāmantraḥ - 1 asya śrī pratyaṅgirā mālāmantrasya brahmā r̥ṣiḥ anuṣṭup chandaḥ pratyaṅgirā...
stōtranidhi → śrī pratyaṅgirā stōtrāṇi → śrī pratyaṅgirā stōtram - 1 asya śrī pratyaṅgirā stōtrasya aṅgirā r̥ṣiḥ anuṣṭup chandaḥ śrīpratyaṅgirā dēvatā...
stōtranidhi → śrī pratyaṅgirā stōtrāṇi → śrī pratyaṅgirā sahasranāma stōtram īśvara uvāca | śr̥ṇu dēvi pravakṣyāmi sāmprataṁ tatpurātanam | sahasranāma paramaṁ...
stōtranidhi → vālmīki rāmāyaṇē kiṣkindhakāṇḍa → kiṣkindhākāṇḍa viṁśaḥ sargaḥ (20) || tārāvilāpaḥ || rāmacāpavisr̥ṣṭēna śarēṇāntakarēṇa tam |...
stōtranidhi → vālmīki rāmāyaṇē kiṣkindhakāṇḍa → kiṣkindhākāṇḍa ēkōnaviṁśaḥ sargaḥ (19) || tārāgamanam || sa vānaramahārājaḥ śayānaḥ śaravikṣataḥ |...