Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
|| sēnānivēśaḥ ||
iti bruvāṇaṁ sugrīvaṁ rāmō dharmabhr̥tāṁ varaḥ |
bāhubhyāṁ sampariṣvajya pratyuvāca kr̥tāñjalim || 1 ||
yadindrō varṣatē varṣaṁ na taccitraṁ bhavētkvacit |
ādityō vā sahasrāṁśuḥ kuryādvitimiraṁ nabhaḥ || 2 ||
candramā raśmibhiḥ kuryātpr̥thivīṁ saumya nirmalām |
tvadvidhō vā:’pi mitrāṇāṁ pratikuryātparantapa || 3 ||
ēvaṁ tvayi na taccitraṁ bhavēdyatsaumya śōbhanam |
jānāmyahaṁ tvāṁ sugrīva satataṁ priyavādinam || 4 ||
tvatsanāthaḥ sakhē saṅkhyē jētāsmi sakalānarīn |
tvamēva mē suhr̥nmitraṁ sāhāyyaṁ kartumarhasi || 5 ||
jahārātmavināśāya vaidēhīṁ rākṣasādhamaḥ |
vañcayitvā tu paulōmīmanuhrādō yathā śacīm || 6 ||
na cirāttaṁ haniṣyāmi rāvaṇaṁ niśitaiḥ śaraiḥ |
paulōmyāḥ pitaraṁ dr̥ptaṁ śatakraturivāhavē || 7 ||
ētasminnantarē caiva rajaḥ samabhivartata |
uṣṇāṁ tīvrāṁ sahasrāṁśōśchādayadgaganē prabhām || 8 ||
diśaḥ paryākulāścāsan rajasā tēna mūrchatā |
cacāla ca mahī sarvā saśailavanakānanā || 9 ||
tatō nagēndrasaṅkāśaistīkṣṇadaṁṣṭrairmahābalaiḥ |
kr̥tsnā sañchāditā bhūmirasaṅkhyēyaiḥ plavaṅgamaiḥ || 10 ||
nimēṣāntaramātrēṇa tatastairhariyūthapaiḥ |
kōṭīśataparīvāraiḥ kāmarūpibhirāvr̥tā || 11 ||
nādēyaiḥ pārvatīyaiśca sāmudraiśca mahābalaiḥ |
haribhirmēghanirhrādairanyaiśca vanacāribhiḥ || 12 ||
taruṇādityavarṇaiśca śaśigauraiśca vānaraiḥ |
padmakēsaravarṇaiśca śvētairmērukr̥tālayaiḥ || 13 ||
kōṭīsahasrairdaśabhiḥ śrīmān parivr̥tastadā |
vīraḥ śatavalirnāma vānaraḥ pratyadr̥śyata || 14 ||
tataḥ kāñcanaśailābhastārāyā vīryavān pitā |
anēkairdaśasāhasraiḥ kōṭibhiḥ pratyadr̥śyata || 15 ||
tathā:’parēṇa kōṭīnāṁ sahasrēṇa samanvitaḥ |
pitā rumāyāḥ samprāptaḥ sugrīvaśvaśurō vibhuḥ || 16 ||
padmakēsarasaṅkāśastaruṇārkanibhānanaḥ |
buddhimān vānaraśrēṣṭhaḥ sarvavānarasattamaḥ || 17 ||
anīkairbahusāhasrairvānarāṇāṁ samanvitaḥ |
pitā hanumataḥ śrīmān kēsarī pratyadr̥śyata || 18 ||
gōlāṅgūlamahārājō gavākṣō bhīmavikramaḥ |
vr̥taḥ kōṭisahasrēṇa vānarāṇāmadr̥śyata || 19 ||
r̥kṣāṇāṁ bhīmavēgānāṁ dhūmraḥ śatrunibarhaṇaḥ |
vr̥taḥ kōṭisahasrābhyāṁ dvābhyāṁ samabhivartata || 20 ||
mahācalanibhairghōraiḥ panasō nāma yūthapaḥ |
ājagāma mahāvīryastisr̥bhiḥ kōṭibhirvr̥taḥ || 21 ||
nīlāñjanacayākārō nīlō nāmātha yūthapaḥ |
adr̥śyata mahākāyaḥ kōṭibhirdaśabhirvr̥taḥ || 22 ||
tataḥ kāñcanaśailābhō gavayō nāma yūthapaḥ |
ājagāma mahāvīryaḥ kōṭibhiḥ pañcabhirvr̥taḥ || 23 ||
darīmukhaśca balavān yūthapō:’bhyāyayau tadā |
vr̥taḥ kōṭisahasrēṇa sugrīvaṁ samupasthitaḥ || 24 ||
maindaśca dvividaścōbhāvaśviputrau mahābalau |
kōṭikōṭisahasrēṇa vānarāṇāmadr̥śyatām || 25 ||
gajaśca balavān vīraḥ kōṭibhistisr̥bhirvr̥taḥ |
ājagāma mahātējāḥ sugrīvasya samīpataḥ || 26 ||
r̥kṣarājō mahātējā jāmbavānnāma nāmataḥ |
kōṭibhirdaśabhiḥ prāptaḥ sugrīvasya vaśē sthitaḥ || 27 ||
rumaṇvānnāma vikrāntō vānarō vānarēśvaram |
āyayau balavāṁstūrṇaṁ kōṭīśatasamāvr̥taḥ || 28 ||
tataḥ kōṭisahasrāṇāṁ sahasrēṇa śatēna ca |
pr̥ṣṭhatō:’nugataḥ prāptō haribhirgandhamādanaḥ || 29 ||
tataḥ padmasahasrēṇa vr̥taḥ śaṅkuśatēna ca |
yuvarājō:’ṅgadaḥ prāptaḥ pitr̥tulyaparākramaḥ || 30 ||
tatastārādyutistārō harirbhīmaparākramaḥ |
pañcabhirharikōṭibhirdūrataḥ pratyadr̥śyata || 31 ||
indrajānuḥ kapirvīrō yūthapaḥ pratyadr̥śyata |
ēkādaśānāṁ kōṭīnāmīśvarastaiśca saṁvr̥taḥ || 32 ||
tatō rambhastvanuprāptastaruṇādityasannibhaḥ |
ayutēnāvr̥taścaiva sahasrēṇa śatēna ca || 33 ||
tatō yūthapatirvīrō durmukhō nāma vānaraḥ |
pratyadr̥śyata kōṭibhyāṁ dvābhyāṁ parivr̥tō balī || 34 ||
kailāsaśikharākārairvānarairbhīmavikramaiḥ |
vr̥taḥ kōṭisahasrēṇa hanumān pratyadr̥śyata || 35 ||
nalaścāpi mahāvīryaḥ saṁvr̥tō drumavāsibhiḥ |
kōṭīśatēna samprāptaḥ sahasrēṇa śatēna ca || 36 ||
tatō dadhimukhaḥ śrīmān kōṭibhirdaśabhirvr̥taḥ |
samprāptō:’bhimatastasya sugrīvasya mahātmanaḥ || 37 ||
śarabhaḥ kumudō vahnirvānarō raṁha ēva ca |
ētē cānyē ca bahavō vānarāḥ kāmarūpiṇaḥ || 38 ||
āvr̥tya pr̥thivīṁ sarvāṁ parvātāṁśca vanāni ca |
yūthapāḥ samanuprāptāstēṣāṁ saṅkhyā na vidyatē || 39 ||
āgatāśca viśiṣṭāśca pr̥thivyāṁ sarvavānarāḥ |
āplavantaḥ plavantaśca garjantaśca plavaṅgamāḥ || 40 ||
abhyavartanta sugrīvaṁ sūryamabhragaṇā iva |
kurvāṇā bahuśabdāṁśca prahr̥ṣṭā bāhuśālinaḥ || 41 ||
śirōbhirvānarēndrāya sugrīvasya nyavēdayan |
aparē vānaraśrēṣṭhāḥ samyamya ca yathōcitam || 42 ||
sugrīvēṇa samāgamya sthitāḥ prāñjalayastadā |
sugrīvastvaritō rāmē sarvāṁstān vānararṣabhān |
nivēdayitvā dharmajñaḥ sthitaḥ prāñjalirabravīt || 43 ||
yathāsukhaṁ parvatanirjharēṣu
vanēṣu sarvēṣu ca vānarēndrāḥ |
nivēśayitvā vidhivadbalāni
balaṁ balajñaḥ pratipattumīṣṭē || 44 ||
ityārṣē śrīmadrāmāyaṇē vālmīkīyē ādikāvyē kiṣkindhākāṇḍē ēkōnacatvāriṁśaḥ sargaḥ || 39 ||
See more śrī rāma stōtrāṇi for chanting.
See more vālmīki rāmāyaṇam for chanting.
See more vālmīki rāmāyaṇē araṇyakāṇḍa for chanting.
గమనిక: ఇటివలి ప్రచురణలు "శ్రీ కృష్ణ స్తోత్రనిధి" మరియు "శ్రీ ఆంజనేయ స్తోత్రనిధి"
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.