Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
|| prācīprēṣaṇam ||
atha rājā samr̥ddhārthaḥ sugrīvaḥ plavagādhipaḥ |
uvāca naraśārdūlaṁ rāmaṁ parabalārdanam || 1 ||
āgatā viniviṣṭāśca balinaḥ kāmarūpiṇaḥ |
vānarā vāraṇēndrābhā yē madviṣayavāsinaḥ || 2 ||
ta imē bahuvikrāntairharibhirbhīmavikramaiḥ |
āgatā vānarā ghōrā daityadānavasannibhāḥ || 3 ||
khyātakarmāpadānāśca balavantō jitaklamāḥ |
parākramēṣu vikhyātā vyavasāyēṣu cōttamāḥ || 4 ||
pr̥thivyambucarā rāma nānānaganivāsinaḥ |
kōṭyagraśa imē prāptā vānarāstava kiṅkarāḥ || 5 ||
nidēśavartinaḥ sarvē sarvē guruhitē ratāḥ |
abhiprētamanuṣṭhātuṁ tava śakṣyantyarindama || 6 ||
ta imē bahusāhasrairanīkairbhīmavikramaiḥ |
yanmanyasē naravyāghra prāptakālaṁ taducyatām || 7 ||
tvatsainyaṁ tvadvaśē yuktamājñāpayitumarhasi |
kāmamēṣāmidaṁ kāryaṁ viditaṁ mama tattvataḥ || 8 ||
tathāpi tu yathātattvamājñāpayitumarhasi |
tathā bruvāṇaṁ sugrīvaṁ rāmō daśarathātmajaḥ || 9 ||
bāhubhyāṁ sampariṣvajya idaṁ vacanamabravīt |
jñāyatāṁ mama vaidēhī yadi jīvati vā na vā || 10 ||
sa ca dēśō mahāprājña yasmin vasati rāvaṇaḥ |
adhigamya tu vaidēhīṁ nilayaṁ rāvaṇasya ca || 11 ||
prāptakālaṁ vidhāsyāmi tasmin kālē saha tvayā |
nāhamasmin prabhuḥ kāryē vānarēśa na lakṣmaṇaḥ || 12 ||
tvamasya hētuḥ kāryasya prabhuśca plavagēśvara |
tvamēvājñāpaya vibhō mama kāryaviniścayam || 13 ||
tvaṁ hi jānāsi yatkāryaṁ mama vīra na saṁśayaḥ |
suhr̥ddvitīyō vikrāntaḥ prājñaḥ kālaviśēṣavit || 14 ||
bhavānasmaddhitē yuktaḥ suhr̥dāptō:’rthavittamaḥ |
ēvamuktastu sugrīvō vinataṁ nāma yūthapam || 15 ||
abravīdrāmasānnidhyē lakṣmaṇasya ca dhīmataḥ |
śailābhaṁ mēghanirghōṣamūrjitaṁ plavagēśvaraḥ || 16 ||
sōmasūryātmajaiḥ sārdhaṁ vānarairvānarōttama |
dēśakālanayairyuktaḥ kāryākāryaviniścayē || 17 ||
vr̥taḥ śatasahasrēṇa vānarāṇāṁ tarasvinām |
adhigaccha diśaṁ pūrvāṁ saśailavanakānanām || 18 ||
tatra sītāṁ ca vaidēhīṁ nilayaṁ rāvaṇasya ca |
mārgadhvaṁ giriśr̥ṅgēṣu vanēṣu ca nadīṣu ca || 19 ||
nadīṁ bhāgīrathīṁ ramyāṁ sarayūṁ kauśikīṁ tathā |
kālindīṁ yamunāṁ ramyāṁ yāmunaṁ ca mahāgirim || 20 ||
sarasvatīṁ ca sindhuṁ ca śōṇaṁ maṇinibhōdakam |
mahīṁ kālamahīṁ caiva śailakānanaśōbhitām || 21 ||
brahmamālān vidēhāṁśca mālavān kāśikōsalān |
māgadhāṁśca mahāgrāmān puṇḍrān vaṅgāṁstathaiva ca || 22 ||
pattanaṁ kōśakārāṇāṁ bhūmiṁ ca rajatākarām |
sarvamētadvicētavyaṁ mārgayadbhistatastataḥ || 23 ||
rāmasya dayitāṁ bhāryāṁ sītāṁ daśarathasnuṣām |
samudramavagāḍhāṁśca parvatān pattanāni ca || 24 ||
mandarasya ca yē kōṭiṁ saṁśritāḥ kēcidāyatām |
karṇaprāvaraṇāścaiva tathā cāpyōṣṭhakarṇakāḥ || 25 ||
ghōralōhamukhāścaiva javanāścaikapādakāḥ |
akṣayā balavantaśca puruṣāḥ puruṣādakāḥ || 26 ||
kirātāḥ karṇacūḍāśca hēmāṅgāḥ priyadarśanāḥ |
āmamīnāśanāstatra kirātā dvīpavāsinaḥ || 27 ||
antarjalacarā ghōrā naravyāghrā iti śrutāḥ |
ētēṣāmālayāḥ sarvē vicēyāḥ kānanaukasaḥ || 28 ||
giribhiryē ca gamyantē plavanēna plavēna ca |
ratnavantaṁ yavadvīpaṁ saptarājyōpaśōbhitam || 29 ||
suvarṇarūpyakaṁ caiva suvarṇākaramaṇḍitam |
yavadvīpamatikramya śiśirō nāma parvataḥ || 30 ||
divaṁ spr̥śati śr̥ṅgēṇa dēvadānavasēvitaḥ |
ētēṣāṁ giridurgēṣu prapātēṣu vanēṣu ca || 31 ||
mārgadhvaṁ sahitāḥ sarvē rāmapatnīṁ yaśasvinīm |
tatō raktajalaṁ śōṇamagādhaṁ śīghragāhinam || 32 ||
gatvā pāraṁ samudrasya siddhacāraṇasēvitam |
tasya tīrthēṣu ramyēṣu vicitrēṣu vanēṣu ca || 33 ||
rāvaṇaḥ saha vaidēhyā mārgitavyastatastataḥ |
parvataprabhavā nadyaḥ suramyā bahuniṣkuṭāḥ || 34 ||
mārgitavyā darīmantaḥ parvatāśca vanāni ca |
tataḥ samudradvīpāṁśca subhīmān draṣṭumarhatha || 35 ||
ūrmimantaṁ samudraṁ ca krōśantamanilōddhatam |
tatrāsurā mahākāyāśchāyāṁ gr̥hṇanti nityaśaḥ || 36 ||
brahmaṇā samanujñātā dīrghakālaṁ bubhukṣitāḥ |
taṁ kālamēghapratimaṁ mahōraganiṣēvitam || 37 ||
abhigamya mahānādaṁ tīrthēnaiva mahōdadhim |
tatō raktajalaṁ bhīmaṁ lōhitaṁ nāma sāgaram || 38 ||
gatā drakṣyatha tāṁ caiva br̥hatīṁ kūṭaśālmalīm |
gr̥haṁ ca vainatēyasya nānāratnavibhūṣitam || 39 ||
tatra kailāsasaṅkāśaṁ vihitaṁ viśvakarmaṇā |
tatra śailanibhā bhīmā mandēhā nāma rākṣasāḥ || 40 ||
śailaśr̥ṅgēṣu lambantē nānārūpā bhayāvahāḥ |
tē patanti jalē nityaṁ sūryasyōdayanaṁ prati || 41 ||
nihatā brahmatējōbhirahanyahani rākṣasāḥ |
abhitaptāśca sūryēṇa lambantē sma punaḥ punaḥ || 42 ||
tataḥ pāṇḍuramēghābhaṁ kṣīrōdaṁ nāma sāgaram |
gatā drakṣyatha durdharṣā muktāhāramivōrmibhiḥ || 43 ||
tasya madhyē mahān śvēta r̥ṣabhō nāma parvataḥ |
divyagandhaiḥ kusumitai rājataiśca nagērvr̥taḥ || 44 ||
saraśca rājataiḥ padmairjvalitairhēmakēsaraiḥ |
nāmnā sudarśanaṁ nāma rājahaṁsaiḥ samākulam || 45 ||
vibudhāścāraṇā yakṣāḥ kinnarāḥ sāpsarōgaṇāḥ |
hr̥ṣṭāḥ samabhigacchanti nalinīṁ tāṁ riraṁsavaḥ || 46 ||
kṣīrōdaṁ samatikramya tatō drakṣyatha vānarāḥ |
jalōdaṁ sāgaraśrēṣṭhaṁ sarvabhūtabhayāvaham || 47 ||
tatra tatkōpajaṁ tējaḥ kr̥taṁ hayamukhaṁ mahat |
asyāhustanmahāvēgamōdanaṁ sacarācaram || 48 ||
tatra vikrōśatāṁ nādō bhūtānāṁ sāgaraukasām |
śrūyatē ca samarthānāṁ dr̥ṣṭvā tadbaḍabāmukham || 49 ||
svādūdasyōttarē dēśē yōjanāni trayōdaśa |
jātarūpaśilō nāma mahān kanakaparvataḥ || 50 ||
tatra candrapratīkāśaṁ pannagaṁ dharaṇīdharam |
padmapatraviśālākṣaṁ tatō drakṣyatha vānarāḥ || 51 ||
āsīnaṁ parvatasyāgrē sarvabhūtanamaskr̥tam |
sahasraśirasaṁ dēvamanantaṁ nīlavāsasam || 52 ||
triśirāḥ kāñcanaḥ kētustālastasya mahātmanaḥ |
sthāpitaḥ parvatasyāgrē virājati savēdikaḥ || 53 ||
pūrvasyāṁ diśi nirmāṇaṁ kr̥taṁ tat tridaśēśvaraiḥ |
tataḥ paraṁ hēmamayaḥ śrīmānudayaparvataḥ || 54 ||
tasya kōṭirdivaṁ spr̥ṣṭvā śatayōjanamāyatā |
jātarūpamayī divyā virājati savēdikā || 55 ||
sālaistālaistamālaiśca karṇikāraiśca puṣpitaiḥ |
jātarūpamayairdivyaiḥ śōbhatē sūryasannibhaiḥ || 56 ||
tatra yōjanavistāramucchritaṁ daśayōjanam |
śr̥ṅgaṁ saumanasaṁ nāma jātarūpamayaṁ dhruvam || 57 ||
tatra pūrvaṁ padaṁ kr̥tvā purā viṣṇustrivikramē |
dvitīyaṁ śikharē mērōścakāra puruṣōttamaḥ || 58 ||
uttarēṇa parikramya jambūdvīpaṁ divākaraḥ |
dr̥śyō bhavati bhūyiṣṭhaṁ śikharaṁ tanmahōcchrayam || 59 ||
tatra vaikhānasā nāma vālakhilyā maharṣayaḥ |
prakāśamānā dr̥śyantē sūryavarṇāstapasvinaḥ || 60 ||
ayaṁ sudarśanō dvīpaḥ purō yasya prakāśatē |
yasmiṁstējaśca cakṣuśca sarvaprāṇabhr̥tāmapi || 61 ||
śailasya tasya śr̥ṅgēṣu kandarēṣu vanēṣu ca |
rāvaṇaḥ saha vaidēhyā mārgitavyastatastataḥ || 62 ||
kāñcanasya ca śailasya sūryasya ca mahātmanaḥ |
āviṣṭā tējasā sandhyā pūrvā raktā prakāśatē || 63 ||
pūrvamētatkr̥taṁ dvāraṁ pr̥thivyā bhuvanasya ca |
sūryasyōdayanaṁ caiva pūrvā hyēṣā digucyatē || 64 ||
tasya śailasya pr̥ṣṭhēṣu nirjharēṣu guhāsu ca |
rāvaṇaḥ saha vaidēhyā mārgitavyastatastataḥ || 65 ||
tataḥ paramagamyā syāddik pūrvā tridaśāvr̥tā |
rahitā candrasūryābhyāmadr̥śyā timirāvr̥tā || 66 ||
śailēṣu tēṣu sarvēṣu kandarēṣu vanēṣu ca |
yē ca nōktā mayā dēśā vicēyā tēṣu jānakī || 67 ||
ētāvadvānaraiḥ śakyaṁ gantuṁ vānarapuṅgavāḥ |
abhāskaramamaryādaṁ na jānīmastataḥ param || 68 ||
adhigamya tu vaidēhīṁ nilayaṁ rāvaṇasya ca |
māsē pūrṇē nivartadhvamudayaṁ prāpya parvatam || 69 ||
ūrdhvaṁ māsānna vastavyaṁ vasan vadhyō bhavēnmama |
siddhārthāḥ sannivartadhvamadhigamya ca maithilīm || 70 ||
mahēndrakāntāṁ vanaṣaṇḍamaṇḍitāṁ
diśaṁ caritvā nipuṇēna vānarāḥ |
avāpya sītāṁ raghuvaṁśajapriyāṁ
tatō nivr̥ttāḥ sukhinō bhaviṣyatha || 71 ||
ityārṣē śrīmadrāmāyaṇē vālmīkīyē ādikāvyē kiṣkindhākāṇḍē catvāriṁśaḥ sargaḥ || 40 ||
See more śrī rāma stōtrāṇi for chanting.
See more vālmīki rāmāyaṇam for chanting.
See more vālmīki rāmāyaṇē araṇyakāṇḍa for chanting.
గమనిక: ఇటివలి ప్రచురణలు "శ్రీ కృష్ణ స్తోత్రనిధి" మరియు "శ్రీ ఆంజనేయ స్తోత్రనిధి"
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.