Kishkindha Kanda Sarga 40 – kiṣkindhākāṇḍa catvāriṁśaḥ sargaḥ (40)


|| prācīprēṣaṇam ||

atha rājā samr̥ddhārthaḥ sugrīvaḥ plavagādhipaḥ |
uvāca naraśārdūlaṁ rāmaṁ parabalārdanam || 1 ||

āgatā viniviṣṭāśca balinaḥ kāmarūpiṇaḥ |
vānarā vāraṇēndrābhā yē madviṣayavāsinaḥ || 2 ||

ta imē bahuvikrāntairharibhirbhīmavikramaiḥ |
āgatā vānarā ghōrā daityadānavasannibhāḥ || 3 ||

khyātakarmāpadānāśca balavantō jitaklamāḥ |
parākramēṣu vikhyātā vyavasāyēṣu cōttamāḥ || 4 ||

pr̥thivyambucarā rāma nānānaganivāsinaḥ |
kōṭyagraśa imē prāptā vānarāstava kiṅkarāḥ || 5 ||

nidēśavartinaḥ sarvē sarvē guruhitē ratāḥ |
abhiprētamanuṣṭhātuṁ tava śakṣyantyarindama || 6 ||

ta imē bahusāhasrairanīkairbhīmavikramaiḥ |
yanmanyasē naravyāghra prāptakālaṁ taducyatām || 7 ||

tvatsainyaṁ tvadvaśē yuktamājñāpayitumarhasi |
kāmamēṣāmidaṁ kāryaṁ viditaṁ mama tattvataḥ || 8 ||

tathāpi tu yathātattvamājñāpayitumarhasi |
tathā bruvāṇaṁ sugrīvaṁ rāmō daśarathātmajaḥ || 9 ||

bāhubhyāṁ sampariṣvajya idaṁ vacanamabravīt |
jñāyatāṁ mama vaidēhī yadi jīvati vā na vā || 10 ||

sa ca dēśō mahāprājña yasmin vasati rāvaṇaḥ |
adhigamya tu vaidēhīṁ nilayaṁ rāvaṇasya ca || 11 ||

prāptakālaṁ vidhāsyāmi tasmin kālē saha tvayā |
nāhamasmin prabhuḥ kāryē vānarēśa na lakṣmaṇaḥ || 12 ||

tvamasya hētuḥ kāryasya prabhuśca plavagēśvara |
tvamēvājñāpaya vibhō mama kāryaviniścayam || 13 ||

tvaṁ hi jānāsi yatkāryaṁ mama vīra na saṁśayaḥ |
suhr̥ddvitīyō vikrāntaḥ prājñaḥ kālaviśēṣavit || 14 ||

bhavānasmaddhitē yuktaḥ suhr̥dāptō:’rthavittamaḥ |
ēvamuktastu sugrīvō vinataṁ nāma yūthapam || 15 ||

abravīdrāmasānnidhyē lakṣmaṇasya ca dhīmataḥ |
śailābhaṁ mēghanirghōṣamūrjitaṁ plavagēśvaraḥ || 16 ||

sōmasūryātmajaiḥ sārdhaṁ vānarairvānarōttama |
dēśakālanayairyuktaḥ kāryākāryaviniścayē || 17 ||

vr̥taḥ śatasahasrēṇa vānarāṇāṁ tarasvinām |
adhigaccha diśaṁ pūrvāṁ saśailavanakānanām || 18 ||

tatra sītāṁ ca vaidēhīṁ nilayaṁ rāvaṇasya ca |
mārgadhvaṁ giriśr̥ṅgēṣu vanēṣu ca nadīṣu ca || 19 ||

nadīṁ bhāgīrathīṁ ramyāṁ sarayūṁ kauśikīṁ tathā |
kālindīṁ yamunāṁ ramyāṁ yāmunaṁ ca mahāgirim || 20 ||

sarasvatīṁ ca sindhuṁ ca śōṇaṁ maṇinibhōdakam |
mahīṁ kālamahīṁ caiva śailakānanaśōbhitām || 21 ||

brahmamālān vidēhāṁśca mālavān kāśikōsalān |
māgadhāṁśca mahāgrāmān puṇḍrān vaṅgāṁstathaiva ca || 22 ||

pattanaṁ kōśakārāṇāṁ bhūmiṁ ca rajatākarām |
sarvamētadvicētavyaṁ mārgayadbhistatastataḥ || 23 ||

rāmasya dayitāṁ bhāryāṁ sītāṁ daśarathasnuṣām |
samudramavagāḍhāṁśca parvatān pattanāni ca || 24 ||

mandarasya ca yē kōṭiṁ saṁśritāḥ kēcidāyatām |
karṇaprāvaraṇāścaiva tathā cāpyōṣṭhakarṇakāḥ || 25 ||

ghōralōhamukhāścaiva javanāścaikapādakāḥ |
akṣayā balavantaśca puruṣāḥ puruṣādakāḥ || 26 ||

kirātāḥ karṇacūḍāśca hēmāṅgāḥ priyadarśanāḥ |
āmamīnāśanāstatra kirātā dvīpavāsinaḥ || 27 ||

antarjalacarā ghōrā naravyāghrā iti śrutāḥ |
ētēṣāmālayāḥ sarvē vicēyāḥ kānanaukasaḥ || 28 ||

giribhiryē ca gamyantē plavanēna plavēna ca |
ratnavantaṁ yavadvīpaṁ saptarājyōpaśōbhitam || 29 ||

suvarṇarūpyakaṁ caiva suvarṇākaramaṇḍitam |
yavadvīpamatikramya śiśirō nāma parvataḥ || 30 ||

divaṁ spr̥śati śr̥ṅgēṇa dēvadānavasēvitaḥ |
ētēṣāṁ giridurgēṣu prapātēṣu vanēṣu ca || 31 ||

mārgadhvaṁ sahitāḥ sarvē rāmapatnīṁ yaśasvinīm |
tatō raktajalaṁ śōṇamagādhaṁ śīghragāhinam || 32 ||

gatvā pāraṁ samudrasya siddhacāraṇasēvitam |
tasya tīrthēṣu ramyēṣu vicitrēṣu vanēṣu ca || 33 ||

rāvaṇaḥ saha vaidēhyā mārgitavyastatastataḥ |
parvataprabhavā nadyaḥ suramyā bahuniṣkuṭāḥ || 34 ||

mārgitavyā darīmantaḥ parvatāśca vanāni ca |
tataḥ samudradvīpāṁśca subhīmān draṣṭumarhatha || 35 ||

ūrmimantaṁ samudraṁ ca krōśantamanilōddhatam |
tatrāsurā mahākāyāśchāyāṁ gr̥hṇanti nityaśaḥ || 36 ||

brahmaṇā samanujñātā dīrghakālaṁ bubhukṣitāḥ |
taṁ kālamēghapratimaṁ mahōraganiṣēvitam || 37 ||

abhigamya mahānādaṁ tīrthēnaiva mahōdadhim |
tatō raktajalaṁ bhīmaṁ lōhitaṁ nāma sāgaram || 38 ||

gatā drakṣyatha tāṁ caiva br̥hatīṁ kūṭaśālmalīm |
gr̥haṁ ca vainatēyasya nānāratnavibhūṣitam || 39 ||

tatra kailāsasaṅkāśaṁ vihitaṁ viśvakarmaṇā |
tatra śailanibhā bhīmā mandēhā nāma rākṣasāḥ || 40 ||

śailaśr̥ṅgēṣu lambantē nānārūpā bhayāvahāḥ |
tē patanti jalē nityaṁ sūryasyōdayanaṁ prati || 41 ||

nihatā brahmatējōbhirahanyahani rākṣasāḥ |
abhitaptāśca sūryēṇa lambantē sma punaḥ punaḥ || 42 ||

tataḥ pāṇḍuramēghābhaṁ kṣīrōdaṁ nāma sāgaram |
gatā drakṣyatha durdharṣā muktāhāramivōrmibhiḥ || 43 ||

tasya madhyē mahān śvēta r̥ṣabhō nāma parvataḥ |
divyagandhaiḥ kusumitai rājataiśca nagērvr̥taḥ || 44 ||

saraśca rājataiḥ padmairjvalitairhēmakēsaraiḥ |
nāmnā sudarśanaṁ nāma rājahaṁsaiḥ samākulam || 45 ||

vibudhāścāraṇā yakṣāḥ kinnarāḥ sāpsarōgaṇāḥ |
hr̥ṣṭāḥ samabhigacchanti nalinīṁ tāṁ riraṁsavaḥ || 46 ||

kṣīrōdaṁ samatikramya tatō drakṣyatha vānarāḥ |
jalōdaṁ sāgaraśrēṣṭhaṁ sarvabhūtabhayāvaham || 47 ||

tatra tatkōpajaṁ tējaḥ kr̥taṁ hayamukhaṁ mahat |
asyāhustanmahāvēgamōdanaṁ sacarācaram || 48 ||

tatra vikrōśatāṁ nādō bhūtānāṁ sāgaraukasām |
śrūyatē ca samarthānāṁ dr̥ṣṭvā tadbaḍabāmukham || 49 ||

svādūdasyōttarē dēśē yōjanāni trayōdaśa |
jātarūpaśilō nāma mahān kanakaparvataḥ || 50 ||

tatra candrapratīkāśaṁ pannagaṁ dharaṇīdharam |
padmapatraviśālākṣaṁ tatō drakṣyatha vānarāḥ || 51 ||

āsīnaṁ parvatasyāgrē sarvabhūtanamaskr̥tam |
sahasraśirasaṁ dēvamanantaṁ nīlavāsasam || 52 ||

triśirāḥ kāñcanaḥ kētustālastasya mahātmanaḥ |
sthāpitaḥ parvatasyāgrē virājati savēdikaḥ || 53 ||

pūrvasyāṁ diśi nirmāṇaṁ kr̥taṁ tat tridaśēśvaraiḥ |
tataḥ paraṁ hēmamayaḥ śrīmānudayaparvataḥ || 54 ||

tasya kōṭirdivaṁ spr̥ṣṭvā śatayōjanamāyatā |
jātarūpamayī divyā virājati savēdikā || 55 ||

sālaistālaistamālaiśca karṇikāraiśca puṣpitaiḥ |
jātarūpamayairdivyaiḥ śōbhatē sūryasannibhaiḥ || 56 ||

tatra yōjanavistāramucchritaṁ daśayōjanam |
śr̥ṅgaṁ saumanasaṁ nāma jātarūpamayaṁ dhruvam || 57 ||

tatra pūrvaṁ padaṁ kr̥tvā purā viṣṇustrivikramē |
dvitīyaṁ śikharē mērōścakāra puruṣōttamaḥ || 58 ||

uttarēṇa parikramya jambūdvīpaṁ divākaraḥ |
dr̥śyō bhavati bhūyiṣṭhaṁ śikharaṁ tanmahōcchrayam || 59 ||

tatra vaikhānasā nāma vālakhilyā maharṣayaḥ |
prakāśamānā dr̥śyantē sūryavarṇāstapasvinaḥ || 60 ||

ayaṁ sudarśanō dvīpaḥ purō yasya prakāśatē |
yasmiṁstējaśca cakṣuśca sarvaprāṇabhr̥tāmapi || 61 ||

śailasya tasya śr̥ṅgēṣu kandarēṣu vanēṣu ca |
rāvaṇaḥ saha vaidēhyā mārgitavyastatastataḥ || 62 ||

kāñcanasya ca śailasya sūryasya ca mahātmanaḥ |
āviṣṭā tējasā sandhyā pūrvā raktā prakāśatē || 63 ||

pūrvamētatkr̥taṁ dvāraṁ pr̥thivyā bhuvanasya ca |
sūryasyōdayanaṁ caiva pūrvā hyēṣā digucyatē || 64 ||

tasya śailasya pr̥ṣṭhēṣu nirjharēṣu guhāsu ca |
rāvaṇaḥ saha vaidēhyā mārgitavyastatastataḥ || 65 ||

tataḥ paramagamyā syāddik pūrvā tridaśāvr̥tā |
rahitā candrasūryābhyāmadr̥śyā timirāvr̥tā || 66 ||

śailēṣu tēṣu sarvēṣu kandarēṣu vanēṣu ca |
yē ca nōktā mayā dēśā vicēyā tēṣu jānakī || 67 ||

ētāvadvānaraiḥ śakyaṁ gantuṁ vānarapuṅgavāḥ |
abhāskaramamaryādaṁ na jānīmastataḥ param || 68 ||

adhigamya tu vaidēhīṁ nilayaṁ rāvaṇasya ca |
māsē pūrṇē nivartadhvamudayaṁ prāpya parvatam || 69 ||

ūrdhvaṁ māsānna vastavyaṁ vasan vadhyō bhavēnmama |
siddhārthāḥ sannivartadhvamadhigamya ca maithilīm || 70 ||

mahēndrakāntāṁ vanaṣaṇḍamaṇḍitāṁ
diśaṁ caritvā nipuṇēna vānarāḥ |
avāpya sītāṁ raghuvaṁśajapriyāṁ
tatō nivr̥ttāḥ sukhinō bhaviṣyatha || 71 ||

ityārṣē śrīmadrāmāyaṇē vālmīkīyē ādikāvyē kiṣkindhākāṇḍē catvāriṁśaḥ sargaḥ || 40 ||


See more śrī rāma stōtrāṇi for chanting.
See more vālmīki rāmāyaṇam for chanting.
See more vālmīki rāmāyaṇē araṇyakāṇḍa for chanting.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments
error: Not allowed