Kishkindha Kanda Sarga 41 – kiṣkindhākāṇḍa ēkacatvāriṁśaḥ sargaḥ (41)


|| dakṣiṇāprēṣaṇam ||

tataḥ prasthāpya sugrīvastanmahadvānaraṁ balam |
dakṣiṇāṁ prēṣayāmāsa vānarānabhilakṣitān || 1 ||

nīlamagnisutaṁ caiva hanumantaṁ ca vānaram |
pitāmahasutaṁ caiva jāmbavantaṁ mahābalam || 2 ||

suhōtraṁ ca śarāriṁ ca śaragulmaṁ tathaiva ca |
gajaṁ gavākṣaṁ gavayaṁ suṣēṇamr̥ṣabhaṁ tathā || 3 ||

maindaṁ ca dvividaṁ caiva vijayaṁ gandhamādanam |
ulkāmukhamasaṅgaṁ ca hutāśanasutāvubhau || 4 ||

aṅgadapramukhānvīrān vīraḥ kapigaṇēśvaraḥ |
vēgavikramasampannān sandidēśa viśēṣavit || 5 ||

tēṣāmagrēsaraṁ caiva mahadbalamathāṅgadam |
vidhāya harivīrāṇāmādiśaddakṣiṇāṁ diśam || 6 ||

yē kēcana samuddēśāstasyāṁ diśi sudurgamāḥ |
kapīśaḥ kapimukhyānāṁ sa tēṣāṁ tānudāharat || 7 ||

sahasraśirasaṁ vindhyaṁ nānādrumalatāyutam |
narmadāṁ ca nadīṁ durgāṁ mahōraganiṣēvitām || 8 ||

tatō gōdāvarīṁ ramyāṁ kr̥ṣṇavēṇīṁ mahānadīm |
varadāṁ ca mahābhāgāṁ mahōraganiṣēvitām || 9 ||

mēkhalāmutkalāṁ caiva daśārṇanagarāṇyapi |
aśvavantīmavantīṁ ca sarvamēvānupaśyata || 10 ||

vidarbhānr̥ṣikāṁścaiva ramyānmāhiṣakānapi |
tathā vaṅgān kaliṅgāṁśca kauśikāṁśca samantataḥ || 11 ||

anvīkṣya daṇḍakāraṇyaṁ saparvatanadīguham |
nadīṁ gōdāvarīṁ caiva sarvamēvānupaśyata || 12 ||

tathaivāndhrāṁśca puṇḍrāṁśca cōlān pāṇḍyān sakēralān |
ayōmukhaśca gantavyaḥ parvatō dhātumaṇḍitaḥ || 13 ||

vicitraśikharaḥ śrīmāṁścitrapuṣpitakānanaḥ |
sacandanavanōddēśō mārgitavyō mahāgiriḥ || 14 ||

tatastāmāpagāṁ divyāṁ prasannasalilāṁ śivām |
tatra drakṣyatha kāvērīṁ vihitāmapsarōgaṇaiḥ || 15 ||

tasyāsīnaṁ nagasyāgrē malayasya mahaujasam |
drakṣyathādityasaṅkāśamagastyamr̥ṣisattamam || 16 ||

tatastēnābhyanujñātāḥ prasannēna mahātmanā |
tāmraparṇīṁ grāhajuṣṭāṁ tariṣyatha mahānadīm || 17 ||

sā candanavanairdivyaiḥ pracchannā dvīpaśālinī |
kāntēva yuvatiḥ kāntaṁ samudramavagāhatē || 18 ||

tatō hēmamayaṁ divyaṁ muktāmaṇivibhūṣitam |
yuktaṁ kavāṭaṁ pāṇḍyānāṁ gatā drakṣyatha vānarāḥ || 19 ||

tataḥ samudramāsādya sampradhāryārthaniścayam |
āgastyēnāntarē tatra sāgarē vinivēśitaḥ || 20 ||

citranānānagaḥ śrīmān mahēndraḥ parvatōttamaḥ |
jātarūpamayaḥ śrīmānavagāḍhō mahārṇavam || 21 ||

nānāvidhairnagaiḥ sarvairlatābhiścōpaśōbhitam |
dēvarṣiyakṣapravarairapsarōbhiśca sēvitam || 22 ||

siddhacāraṇasaṅghaiśca prakīrṇaṁ sumanōharam |
tamupaiti sahasrākṣaḥ sadā parvasu parvasu || 23 ||

dvīpastasyāparē pārē śatayōjanavistr̥taḥ |
agamyō mānuṣairdīptastaṁ mārgadhvaṁ samantataḥ || 24 ||

tatra sarvātmanā sītā mārgitavyā viśēṣataḥ |
sa hi dēśastu vadhyasya rāvaṇasya durātmanaḥ || 25 ||

rākṣasādhipatērvāsaḥ sahasrākṣasamadyutēḥ |
dakṣiṇasya samudrasya madhyē tasya tu rākṣasī || 26 ||

aṅgārakēti vikhyātā chāyāmākṣipya bhōjanī |
ēvaṁ niḥsaṁśayān kr̥tvā saṁśayānnaṣṭasaṁśayāḥ || 27 ||

mr̥gayadhvaṁ narēndrasya patnīmamitatējasaḥ |
tamatikramya lakṣmīvān samudrē śatayōjanē || 28 ||

giriḥ puṣpitakō nāma siddhacāraṇasēvitaḥ |
candrasūryāṁśusaṅkāśaḥ sāgarāmbusamāvr̥taḥ || 29 ||

bhrājatē vipulaiḥ śr̥ṅgairambaraṁ vilikhanniva |
tasyaivaṁ kāñcanaṁ śr̥ṅgaṁ sēvatē yaṁ divākaraḥ || 30 ||

śvētaṁ rājataśr̥ṅgaṁ ca sēvatē yaṁ niśākaraḥ |
na taṁ kr̥taghnāḥ paśyanti na nr̥śaṁsā na nāstikāḥ || 31 ||

praṇamya śirasā śailaṁ taṁ vimārgata vānarāḥ |
tamatikramya durdharṣāḥ sūryavānnāma parvataḥ || 32 ||

adhvanā durvigāhēna yōjanāni caturdaśa |
tatastamapyatikramya vaidyutō nāma parvataḥ || 33 ||

sarvakāmaphalairvr̥kṣaiḥ sarvakālamanōharaiḥ |
tatra bhuktvā varārhāṇi mūlāni ca phalāni ca || 34 ||

madhūni pītvā mukhyāni paraṁ gacchata vānarāḥ |
tatra nētramanaḥkāntaḥ kuñjarō nāma parvataḥ || 35 ||

agastyabhavanaṁ yatra nirmitaṁ viśvakarmaṇā |
tatra yōjanavistāramucchritaṁ daśayōjanam || 36 ||

śaraṇaṁ kāñcanaṁ divyaṁ nānāratnavibhūṣitam |
tatra bhōgavatī nāma sarpāṇāmālayaḥ purī || 37 ||

viśālakakṣyā durdharṣā sarvataḥ parirakṣitā |
rakṣitā pannagairghōraistīkṣṇadaṁṣṭrairmahāviṣaiḥ || 38 ||

sarparājō mahāprājñō yasyāṁ vasati vāsukiḥ |
niryāya mārgitavyā ca sā ca bhōgavatī purī || 39 ||

tatra cānantarā dēśā yē kēcana susaṁvr̥tāḥ |
taṁ ca dēśamatikramya mahānr̥ṣabhasaṁsthitaḥ || 40 ||

sarvaratnamayaḥ śrīmānr̥ṣabhō nāma parvataḥ |
gōśīrṣakaṁ padmakaṁ ca hariśyāmaṁ ca candanam || 41 ||

divyamutpadyatē yatra taccaivāgnisamaprabham |
na tu taccandanaṁ dr̥ṣṭvā spraṣṭavyaṁ ca kadācana || 42 ||

rōhitā nāma gandharvā ghōrā rakṣanti tadvanam |
tatra gandharvapatayaḥ pañca sūryasamaprabhāḥ || 43 ||

śailūṣō grāmaṇīḥ śigruḥ śubhrō babhrustathaiva ca |
ravisōmāgnivapuṣāṁ nivāsaḥ puṇyakarmaṇām || 44 ||

antē pr̥thivyā durdharṣāstatra svargajitaḥ sthitāḥ |
tataḥ paraṁ na vaḥ sēvyaḥ pitr̥lōkaḥ sudāruṇaḥ || 45 ||

rājadhānī yamasyaiṣā kaṣṭēna tamasā vr̥tā |
ētāvadēva yuṣmābhirvīrā vānarapuṅgavāḥ || 46 ||

śakyaṁ vicētuṁ gantuṁ vā nātō gatimātāṁ gatiḥ |
sarvamētatsamālōkya yaccānyadapi dr̥śyatē || 47 ||

gatiṁ viditvā vaidēhyāḥ sannivartitumarhatha |
yastu māsānnivr̥ttō:’grē dr̥ṣṭā sītēti vakṣyati || 48 ||

mattulyavibhavō bhōgaiḥ sukhaṁ sa vihariṣyati |
tataḥ priyatarō nāsti mama prāṇādviśēṣataḥ |
kr̥tāparādhō bahuśō mama bandhurbhaviṣyati || 49 ||

amitabalaparākramā bhavantō
vipulaguṇēṣu kulēṣu ca prasūtāḥ |
manujapatisutāṁ yathā labhadhvaṁ
tadadhiguṇaṁ puraṣārthamārabhadhvam || 50 ||

ityārṣē śrīmadrāmāyaṇē vālmīkīyē ādikāvyē kiṣkindhākāṇḍē ēkacatvāriṁśaḥ sargaḥ || 41 ||


See more śrī rāma stōtrāṇi for chanting.
See more vālmīki rāmāyaṇam for chanting.
See more vālmīki rāmāyaṇē araṇyakāṇḍa for chanting.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments
error: Not allowed