Kishkindha Kanda Sarga 45 – kiṣkindhākāṇḍa pañcacatvāriṁśaḥ sargaḥ (45)


|| vānarabalapratiṣṭhā ||

sarvāṁścāhūya sugrīvaḥ plavagān plavagarṣabhaḥ |
samastānabravīdbhūyō rāmakāryārthasiddhayē || 1 ||

ēvamētadvicētavyaṁ yanmayā parikīrtitam |
tadugraśāsanaṁ bharturvijñāya haripuṅgavāḥ || 2 ||

śalabhā iva sañchādya mēdinīṁ sampratasthirē |
rāmaḥ prasravaṇē tasmin nyavasatsahalakṣmaṇaḥ || 3 ||

pratīkṣamāṇastaṁ māsaṁ yaḥ sītādhigamē kr̥taḥ |
uttarāṁ tu diśaṁ ramyāṁ girirājasamāvr̥tām || 4 ||

pratasthē haribhirvīrō hariḥ śatavalistadā |
pūrvāṁ diśaṁ prati yayau vinatō hariyūthapaḥ || 5 ||

tārāṅgadādisahitaḥ plavagaḥ pavanātmajaḥ |
agastyacaritāmāśāṁ dakṣiṇāṁ hariyūthapaḥ || 6 ||

paścimāṁ tu diśaṁ ghōrāṁ suṣēṇaḥ plavagēśvaraḥ |
pratasthē hariśārdūlō bhr̥śaṁ varuṇapālitām || 7 ||

tataḥ sarvā diśō rājā cōdayitvā yathātatham |
kapisēnāpatīn mukhyān mumōda sukhitaḥ sukham || 8 ||

ēvaṁ sañcōditāḥ sarvē rājñā vānarayūthapāḥ |
svāṁ svāṁ diśamabhiprētya tvaritāḥ sampratasthirē || 9 ||

ānayiṣyāmahē sītāṁ haniṣyāmaśca rāvaṇam |
nadantaścōnnadantaśca garjantaśca plavaṅgamāḥ || 10 ||

kṣvēlantō dhāvamānāśca vinadantō mahābalāḥ |
ahamēkō haniṣyāmi prāptaṁ rāvaṇamāhavē || 11 ||

tataścōnmathya sahasā hariṣyē janakātmajām |
vēpamānāṁ śramēṇādya bhavadbhiḥ sthīyatāmiti || 12 ||

ēka ēvāhariṣyāmi pātālādapi jānakīm |
vimathiṣyāmyahaṁ vr̥kṣān pātayiṣyāmyahaṁ girīn || 13 ||

dharaṇīṁ dārayiṣyāmi kṣōbhayiṣyāmi sāgarān |
ahaṁ yōjanasaṅkhyāyāḥ plavitā nātra saṁśayaḥ || 14 ||

śataṁ yōjanasaṅkhyāyāḥ śataṁ samadhikaṁ hyaham |
bhūtalē sāgarē vāpi śailēṣu ca vanēṣu ca || 15 ||

pātālasyāpi vā madhyē na mamācchidyatē gatiḥ |
ityēkaikaṁ tadā tatra vānarā baladarpitāḥ |
ūcuśca vacanaṁ tatra harirājasya sannidhau || 16 ||

ityārṣē śrīmadrāmāyaṇē vālmīkīyē ādikāvyē kiṣkindhākāṇḍē pañcacatvāriṁśaḥ sargaḥ || 45 ||


See more śrī rāma stōtrāṇi for chanting.
See more vālmīki rāmāyaṇam for chanting.
See more vālmīki rāmāyaṇē araṇyakāṇḍa for chanting.


గమనిక : రాబోయే మహాశివరాత్రి సందర్భంగా "శ్రీ శివ స్తోత్రనిధి" పుస్తకము కొనుగోలుకు అందుబాటులో ఉంది. Click here to buy.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments
error: Not allowed