Kishkindha Kanda Sarga 44 – kiṣkindhākāṇḍa catuścatvāriṁśaḥ sargaḥ (44)


|| hanūmatsandēśaḥ ||

viśēṣēṇa tu sugrīvō hanumatyarthamuktavān |
sa hi tasmin hariśrēṣṭhē niścitārthō:’rthasādhanē || 1 ||

abravīcca hanūmantaṁ vikrāntamanilātmajam |
sugrīvaḥ paramaprītaḥ prabhuḥ sarvavanaukasām || 2 ||

na bhūmau nāntarikṣē vā nāmbarē nāmarālayē |
nāpsu vā gatisaṅgaṁ tē paśyāmi haripuṅgava || 3 ||

sāsurāḥ sahagandharvāḥ sanāganaradēvatāḥ |
viditāḥ sarvalōkāstē sasāgaradharādharāḥ || 4 ||

gatirvēgaśca tējaśca lāghavaṁ ca mahākapē |
pitustē sadr̥śaṁ vīra mārutasya mahātmanaḥ || 5 ||

tējasā vāpi tē bhūtaṁ samaṁ bhuvi na vidyatē |
tadyathā labhyatē sītā tattvamēvōpapādaya || 6 ||

tvayyēva hanumannasti balaṁ buddhiḥ parākramaḥ |
dēśakālānuvr̥ttiśca nayaśca nayapaṇḍita || 7 ||

tataḥ kāryasamāsaṅgamavagamya hanūmati |
viditvā hanumantaṁ ca cintayāmāsa rāghavaḥ || 8 ||

sarvathā niścitārthō:’yaṁ hanūmati harīśvaraḥ |
niścitārthakaraścāpi hanumān kāryasādhanē || 9 ||

tadēvaṁ prasthitasyāsya parijñātasya karmabhiḥ |
bhartrā parigr̥hītasya dhruvaḥ kāryaphalōdayaḥ || 10 ||

taṁ samīkṣya mahātējā vyavasāyōttaraṁ harim |
kr̥tārtha iva saṁvr̥ttaḥ prahr̥ṣṭēndriyamānasaḥ || 11 ||

dadau tasya tataḥ prītaḥ svanāmāṅkōpaśōbhitam |
aṅgulīyamabhijñānaṁ rājaputryāḥ parantapaḥ || 12 ||

anēna tvāṁ hariśrēṣṭha cihnēna janakātmajā |
matsakāśādanuprāptamanudvignā:’nupaśyati || 13 ||

vyavasāyaśca tē vīra sattvayuktaśca vikramaḥ |
sugrīvasya ca sandēśaḥ siddhiṁ kathayatīva mē || 14 ||

sa taṁ gr̥hya hariśrēṣṭhaḥ sthāpya mūrdhni kr̥tāñjaliḥ |
vanditvā caraṇau caiva prasthitaḥ plavagōttamaḥ || 15 ||

sa tatprakarṣan hariṇāṁ balaṁ maha-
-dbabhūva vīraḥ pavanātmajaḥ kapiḥ |
gatāmbudē vyōmni viśuddhamaṇḍalaḥ
śaśīva nakṣatragaṇōpaśōbhitaḥ || 16 ||

atibala balamāśritastavāhaṁ
harivaravikrama vikramairanalpaiḥ |
pavanasuta yathā:’bhigamyatē sā
janakasutā hanumaṁstathā kuruṣva || 17 ||

ityārṣē śrīmadrāmāyaṇē vālmīkīyē ādikāvyē kiṣkindhākāṇḍē catuścatvāriṁśaḥ sargaḥ || 44 ||


See more śrī rāma stōtrāṇi for chanting.
See more vālmīki rāmāyaṇam for chanting.
See more vālmīki rāmāyaṇē araṇyakāṇḍa for chanting.


గమనిక: శరన్నవరాత్రుల సందర్భంగా "శ్రీ లలితా స్తోత్రనిధి" మరియు "శ్రీ దుర్గా స్తోత్రనిధి" పుస్తకములు కొనుగోలుకు అందుబాటులో ఉన్నాయి.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments
error: Not allowed