Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
|| bhūmaṇḍalabhramaṇakathanam ||
gatēṣu vānarēndrēṣu rāmaḥ sugrīvamabravīt |
kathaṁ bhavān vijānītē sarvaṁ vai maṇḍalaṁ bhuvaḥ || 1 ||
sugrīvastu tatō rāmamuvāca praṇatātmavān |
śrūyatāṁ sarvamākhyāsyē vistarēṇa nararṣabha || 2 ||
yadā tu dundubhiṁ nāma dānavaṁ mahiṣākr̥tim |
parikālayatē vālī malayaṁ prati parvatam || 3 ||
tadā vivēśa mahiṣō malayasya guhāṁ prati |
vivēśa vālī tatrāpi malayaṁ tajjighāṁsayā || 4 ||
tatō:’haṁ tatra nikṣiptō guhādvāri vinītavat |
na ca niṣkramatē vālī tadā saṁvatsarē gatē || 5 ||
tataḥ kṣatajavēgēna āpupūrē tadā bilam |
tadahaṁ vismitō dr̥ṣṭvā bhrātr̥śōkaviṣārditaḥ || 6 ||
athāhaṁ kr̥tabuddhistu suvyaktaṁ nihatō guruḥ |
śilā parvatasaṅkāśā biladvāri mayāvr̥tā || 7 ||
aśaknuvanniṣkramituṁ mahiṣō viniśōditi |
tatō:’hamāgāṁ kiṣkindhāṁ nirāśastasya jīvitē || 8 ||
rājyaṁ ca sumahatprāptaṁ tārayā rumayā saha |
mitraiśca sahitastatra vasāmi vigatajvaraḥ || 9 ||
ājagāma tatō vālī hatvā taṁ dānavarṣabham |
tatō:’hamadadāṁ rājyaṁ gauravādbhayayantritaḥ || 10 ||
sa māṁ jighāṁsurduṣṭātmā vālī pravyathitēndriyaḥ |
parikālayatē krōdhāddhāvantaṁ sacivaiḥ saha || 11 ||
tatō:’haṁ vālinā tēna sānubandhaḥ pradhāvitaḥ |
nadīśca vividhāḥ paśyan vanāni nagarāṇi ca || 12 ||
ādarśatalasaṅkāśā tatō vai pr̥thivī mayā |
alātacakrapratimā dr̥ṣṭā gōṣpadavattadā || 13 ||
pūrvāṁ diśaṁ tatō gatvā paśyāmi vividhān drumān |
parvatāṁśca nadī ramyāḥ sarāṁsi vividhāni ca || 14 ||
udayaṁ tatra paśyāmi parvataṁ dhātumaṇḍitam |
kṣīrōdaṁ sāgaraṁ caiva nityamapsarasālayam || 15 ||
parikālayamānastu vālinā:’bhidrutastadā |
punarāvr̥tya sahasā prasthitō:’haṁ tadā vibhō || 16 ||
punarāvartamānastu vālinā:’bhidrutō drutam |
diśastasyāstatō bhūyaḥ prasthitō dakṣiṇāṁ diśam || 17 ||
vindhyapādapasaṅkīrṇāṁ candanadrumaśōbhitām |
drumaśailāṁstataḥ paśyan bhūyō dakṣiṇatō:’parān || 18 ||
paścimāṁ tu diśaṁ prāptō vālinā samabhidrutaḥ |
sampaśyan vividhān dēśānastaṁ ca girisattamam || 19 ||
prāpya cāstaṁ giriśrēṣṭhamuttarāṁ sampradhāvitaḥ |
himavantaṁ ca mēruṁ ca samudraṁ ca tathōttaram || 20 ||
yadā na vindaṁ śaraṇaṁ vālinā samabhidrutaḥ |
tadā māṁ buddhisampannō hanumān vākyamabravīt || 21 ||
idānīṁ mē smr̥taṁ rājan yathā vālī harīśvaraḥ |
mataṅgēna tadā śaptō hyasminnāśramamaṇḍalē || 22 ||
praviśēdyadi vai vālī mūrdhā:’sya śatadhā bhavēt |
tatra vāsaḥ sukhō:’smākaṁ nirudvignō bhaviṣyati || 23 ||
tataḥ parvatamāsādya r̥śyamūkaṁ nr̥pātmaja |
na vivēśa tadā vālī mataṅgasya bhayāttadā || 24 ||
ēvaṁ mayā tadā rājan pratyakṣamupalakṣitam |
pr̥thivīmaṇḍalaṁ kr̥tsnaṁ guhāmasyāgatastaḥ || 25 ||
ityārṣē śrīmadrāmāyaṇē vālmīkīyē ādikāvyē kiṣkindhākāṇḍē ṣaṭcatvāriṁśaḥ sargaḥ || 46 ||
See more śrī rāma stōtrāṇi for chanting.
See more vālmīki rāmāyaṇam for chanting.
See more vālmīki rāmāyaṇē araṇyakāṇḍa for chanting.
గమనిక : రాబోయే మహాశివరాత్రి సందర్భంగా "శ్రీ శివ స్తోత్రనిధి" పుస్తకము కొనుగోలుకు అందుబాటులో ఉంది. Click here to buy.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.