Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
|| kapisēnāpratyāgamanam ||
darśanārthaṁ tu vaidēhyāḥ sarvataḥ kapiyūthapāḥ |
vyādiṣṭāḥ kapirājēna yathōktaṁ jagmurañjasā || 1 ||
sarāṁsi saritaḥ kakṣānākāśaṁ nagarāṇi ca |
nadīdurgāṁstathā śailān vicinvanti samantataḥ || 2 ||
sugrīvēṇa samākhyātāḥ sarvē vānarayūthapāḥ |
pradēśān pravicinvanti saśailavanakānanān || 3 ||
vicitya divasaṁ sarvē sītādhigamanē dhr̥tāḥ |
samāyānti sma mēdinyāṁ niśākālēṣu vānarāḥ || 4 ||
sarvartukāmān dēśēṣu vānarāḥ saphalān drumān |
āsādya rajanīṁ śayyāṁ cakruḥ sarvēṣvahaḥsu tē || 5 ||
tadahaḥ prathamaṁ kr̥tvā māsē prasravaṇaṁ gatāḥ |
kapirājēna saṅgamya nirāśāḥ kapiyūthapāḥ || 6 ||
vicitya tu diśaṁ pūrvāṁ yathōktāṁ sacivaiḥ saha |
adr̥ṣṭvā vinataḥ sītāmājagāma mahābalaḥ || 7 ||
uttarāṁ ca diśaṁ sarvāṁ vicitya sa mahākapiḥ |
āgataḥ saha sainyēna vīraḥ śatavalistadā || 8 ||
suṣēṇaḥ paścimāmāśāṁ vicitya saha vānaraiḥ |
samētya māsē sampūrṇē sugrīvamupacakramē || 9 ||
taṁ prasravaṇapr̥ṣṭhasthaṁ samāsādyābhivādya ca |
āsīnaṁ saha rāmēṇa sugrīvamidamabruvan || 10 ||
vicitāḥ parvatāḥ sarvē vanāni gahanāni ca |
nimnagāḥ sāgarāntāśca sarvē janapadāśca yē || 11 ||
guhāśca vicitāḥ sarvāstvayā yāḥ parikīrtitāḥ |
vicitāśca mahāgulmā latāvitatasantatāḥ || 12 ||
gahanēṣu ca dēśēṣu durgēṣu viṣamēṣu ca |
sattvānyatipramāṇāni vicitāni hatāni ca || 13 ||
udārasattvābhijanō mahātmā
sa maithīlīṁ drakṣyati vānarēndraḥ |
diśaṁ tu yāmēva gatā tu sītā
tāmāsthitō vāyusutō hanūmān || 14 ||
ityārṣē śrīmadrāmāyaṇē vālmīkīyē ādikāvyē kiṣkindhākāṇḍē saptacatvāriṁśaḥ sargaḥ || 47 ||
See more śrī rāma stōtrāṇi for chanting.
See more vālmīki rāmāyaṇam for chanting.
See more vālmīki rāmāyaṇē araṇyakāṇḍa for chanting.
గమనిక : రాబోయే మహాశివరాత్రి సందర్భంగా "శ్రీ శివ స్తోత్రనిధి" పుస్తకము కొనుగోలుకు అందుబాటులో ఉంది. Click here to buy.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.