Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
|| sampātipurāvr̥ttavarṇanam ||
tataḥ kr̥tōdakaṁ snātaṁ taṁ gr̥dhraṁ hariyūthapāḥ |
upaviṣṭā girau durgē parivārya samantataḥ || 1 ||
tamaṅgadamupāsīnaṁ taiḥ sarvairharibhirvr̥tam |
janitapratyayō harṣātsampātiḥ punarabravīt || 2 ||
kr̥tvā niḥśabdamēkāgrāḥ śr̥ṇvantu harayō mama |
tattvaṁ saṅkīrtayiṣyāmi yathā jānāmi maithilīm || 3 ||
asya vindhyasya śikharē patitō:’smi purā vanē |
sūryātapaparītāṅgō nirdagdhaḥ sūryaraśmibhiḥ || 4 ||
labdhasañjñastu ṣaḍrātrādvivaśō vihvalanniva |
vīkṣamāṇō diśaḥ sarvā nābhijānāmi kiñcana || 5 ||
tatastu sāgarān śailān nadīḥ sarvāḥ sarāṁsi ca |
vanānyudadhivēlāṁ ca samīkṣya matirāgamat || 6 ||
hr̥ṣṭapakṣigaṇākīrṇaḥ kandarāntarakūṭavān |
dakṣiṇasyōdadhēstīrē vindhyō:’yamiti niścitaḥ || 7 ||
āsīccātrāśramaḥ puṇyaḥ surairapi supūjitaḥ |
r̥ṣirniśākarō nāma yasminnugratapā bhavat || 8 ||
aṣṭau varṣasahasrāṇi tēnāsminnr̥ṣiṇā vinā |
vasatō mama dharmajñāḥ svargatē tu niśākarē || 9 ||
avatīrya ca vindhyāgrātkr̥cchrēṇa viṣamācchanaiḥ |
tīkṣṇadarbhāṁ vasumatīṁ duḥkhēna punarāgataḥ || 10 ||
tamr̥ṣiṁ draṣṭukāmō:’smi duḥkhēnābhyāgatō bhr̥śam |
jaṭāyuṣā mayā caiva bahuśō:’dhigatō hi saḥ || 11 ||
tasyāśramapadābhyāśē vavurvātāḥ sugandhinaḥ |
vr̥kṣō nāpuṣpitaḥ kaścidaphalō vā na vidyatē || 12 ||
upētya cāśramaṁ puṇyaṁ vr̥kṣamūlamupāśritaḥ |
draṣṭukāmaḥ pratīkṣō:’haṁ bhagavantaṁ niśākaram || 13 ||
athāpaśyamadūrasthamr̥ṣiṁ jvalitatējasam |
kr̥tābhiṣēkaṁ durdharṣamupāvr̥ttamudaṅmukham || 14 ||
tamr̥kṣāḥ sr̥marā vyāghrāḥ siṁhā nāgāḥ sarīsr̥pāḥ |
parivāryōpagacchanti dhātāraṁ prāṇinō yathā || 15 ||
tataḥ prāptamr̥ṣiṁ jñātvā tāni sattvāni vai yayuḥ |
praviṣṭē rājani yathā sarvaṁ sāmātyakaṁ balam || 16 ||
r̥ṣistu dr̥ṣṭvā māṁ prītaḥ praviṣṭaścāśramaṁ punaḥ |
muhūrtamātrānniṣkramya tataḥ kāryamapr̥cchata || 17 ||
saumya vaikalyatāṁ dr̥ṣṭvā rōmṇāṁ tē nāvagamyatē |
agnidagdhāvimau pakṣau tvak caiva vraṇitā tava || 18 ||
gr̥dhrau dvau dr̥ṣṭapūrvau mē mātariśvasamau javē |
gr̥dhrāṇāṁ caiva rājānau bhrātarau kāmarūpiṇau || 19 ||
jyēṣṭhō hi tvaṁ tu sampātē jaṭāyuranujastava |
mānuṣaṁ rūpamāsthāya gr̥hṇītāṁ caraṇau mama || 20 ||
kiṁ tē vyādhisamutthānaṁ pakṣayōḥ patanaṁ katham |
daṇḍō vāyaṁ kr̥taḥ kēna sarvamākhyāhi pr̥cchataḥ || 21 ||
ityārṣē śrīmadrāmāyaṇē vālmīkīyē ādikāvyē kiṣkindhākāṇḍē ṣaṣṭitamaḥ sargaḥ || 60 ||
See more śrī rāma stōtrāṇi for chanting.
See more vālmīki rāmāyaṇam for chanting.
See more vālmīki rāmāyaṇē araṇyakāṇḍa for chanting.
గమనిక : రాబోయే మహాశివరాత్రి సందర్భంగా "శ్రీ శివ స్తోత్రనిధి" పుస్తకము కొనుగోలుకు అందుబాటులో ఉంది. Click here to buy.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.