Kishkindha Kanda Sarga 59 – kiṣkindhākāṇḍa ēkōnaṣaṣṭitamaḥ sargaḥ (59)


|| supārśvavacanānuvādaḥ ||

tatastadamr̥tāsvādaṁ gr̥dhrarājēna bhāṣitam |
niśamya muditā hr̥ṣṭāstē vacaḥ plavagarṣabhāḥ || 1 ||

jāmbavān vānaraśrēṣṭhaḥ saha sarvaiḥ plavaṅgamaiḥ |
bhūtalātsahasōtthāya gr̥dhrarājamathābhravīt || 2 ||

kva sītā kēna vā dr̥ṣṭā kō vā harati maithilīm |
tadākhyātu bhavān sarvaṁ gatirbhava vanaukasām || 3 ||

kō dāśarathibāṇānāṁ vajravēganipātinām |
svayaṁ lakṣmaṇamuktānāṁ na cintayati vikramam || 4 ||

sa harīn prītisamyuktān sītāśrutisamāhitān |
punarāśvāsayan prīta idaṁ vacanamabravīt || 5 ||

śrūyatāmiha vaidēhyā yathā mē haraṇaṁ śrutam |
yēna cāpi mamākhyātaṁ yatra vā:’:’yatalōcanā || 6 ||

ahamasmin girau durgē bahuyōjanamāyatē |
cirānnipatitō vr̥ddhaḥ kṣīṇaprāṇaparākramaḥ || 7 ||

taṁ māmēvaṁ gataṁ putraḥ supārśvō nāma nāmataḥ |
āhārēṇa yathākālaṁ bibharti patatāṁ varaḥ || 8 ||

tīkṣṇakāmāstu gandharvāstīkṣṇakōpā bhujaṅgamāḥ |
mr̥gāṇāṁ tu bhayaṁ tīkṣṇaṁ tatastīkṣṇakṣudhā vayam || 9 ||

sa kadācit kṣudhārtasya mamāhārābhikāṅkṣiṇaḥ |
gatasūryē:’hani prāptō mama putrō hyanāmiṣaḥ || 10 ||

sa mayā vr̥ddhabhāvācca kōpācca paribhartsitaḥ |
kṣutpipāsāparītēna kumāraḥ patatāṁ varaḥ || 11 ||

sa māmāhārasaṁrōdhāt pīḍitaḥ prītivardhanaḥ |
anumānya yathātattvamidaṁ vacanamabravīt || 12 ||

ahaṁ tāta yathākālamāmiṣārthī khamāplutaḥ |
mahēndrasya girērdvāramāvr̥tya ca samāsthitaḥ || 13 ||

tataḥ sattvasahasrāṇāṁ sāgarāntaracāriṇām |
panthānamēkō:’dhyavasaṁ sannirōddhumavāṅmukhaḥ || 14 ||

tatra kaścinmayā dr̥ṣṭaḥ sūryōdayasamaprabhām |
striyamādāya gacchan vai bhinnāñjanacayōpamaḥ || 15 ||

sō:’hamabhyavahārārthaṁ tau dr̥ṣṭvā kr̥taniścayaḥ |
tēna sāmnā vinītēna panthānamabhiyācitaḥ || 16 ||

na hi sāmōpapannānāṁ prahartā vidyatē kvacit |
nīcēṣvapi janaḥ kaścitkimaṅga bata madvidhaḥ || 17 ||

sa yātastējasā vyōma saṅkṣipanniva vēgataḥ |
athāhaṁ khacarairbhūtairabhigamya sabhājitaḥ || 18 ||

diṣṭyā jīvasi tātēti hyabruvanmāṁ maharṣayaḥ |
kathañcit sakalatrō:’sau gatastē svastyasaṁśayam || 19 ||

ēvamuktastatō:’haṁ taiḥ siddhaiḥ paramaśōbhanaiḥ |
sa ca mē rāvaṇō rājā rakṣasāṁ prativēditaḥ || 20 ||

haran dāśarathērbhāryāṁ rāmasya janakātmajām |
bhraṣṭābharaṇakauśēyāṁ śōkavēgaparājitām || 21 ||

rāmalakṣmaṇayōrnāma krōśantīṁ muktamūrdhajām |
ēṣa kālātyayastāvaditi kālavidāṁ varaḥ || 22 ||

ētamarthaṁ samagraṁ mē supārśvaḥ pratyavēdayat |
tacchrutvā:’pi hi mē buddhirnāsītkācitparākramē || 23 ||

apakṣō hi kathaṁ pakṣī karma kiñcidupakramē |
yattu śakyaṁ mayā kartuṁ vāgbuddhiguṇavartinā || 24 ||

śrūyatāṁ tatpravakṣyāmi bhavatāṁ pauruṣāśrayam |
vāṅmatibhyāṁ tu sarvēṣāṁ kariṣyāmi priyaṁ hi vaḥ || 25 ||

yaddhi dāśarathēḥ kāryaṁ mama tannātra saṁśayaḥ |
tē bhavantō matiśrēṣṭhā balavantō manasvinaḥ || 26 ||

prēṣitāḥ kapirājēna dēvairapi durāsadāḥ |
rāmalakṣmaṇabāṇāśca niśitāḥ kaṅkapatriṇaḥ || 27 ||

trayāṇāmapi lōkānāṁ paryāptāstrāṇanigrahē |
kāmaṁ khalu daśagrīvaṁstējōbalasamanvitaḥ || 28 ||

bhavatāṁ tu samarthānāṁ na kiñcidapi duṣkaram |
tadalaṁ kālasaṅgēna kriyatāṁ buddhiniścayaḥ |
na hi karmasu sajjantē buddhimantō bhavadvidhāḥ || 29 ||

ityārṣē śrīmadrāmāyaṇē vālmīkīyē ādikāvyē kiṣkindhākāṇḍē ēkōnaṣaṣṭitamaḥ sargaḥ || 59 ||


See more śrī rāma stōtrāṇi for chanting.
See more vālmīki rāmāyaṇam for chanting.
See more vālmīki rāmāyaṇē araṇyakāṇḍa for chanting.


గమనిక : రాబోయే మహాశివరాత్రి సందర్భంగా "శ్రీ శివ స్తోత్రనిధి" పుస్తకము కొనుగోలుకు అందుబాటులో ఉంది. Click here to buy.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments
error: Not allowed