Kalika Upanishat – śrī kālikōpaniṣat

stōtranidhi → śrī kālikā stōtrāṇi → śrī kālikōpaniṣat atha hainaṁ brahmarandhrē brahmasvarūpiṇīmāpnōti | subhagāṁ triguṇitāṁ muktāsubhagāṁ...

Skandopanishad – skandōpaniṣat

stōtranidhi → śrī subrahmaṇya stōtrāṇi → skandōpaniṣat yatrāsambhinnatāṁ yāti svātiriktabhidātatiḥ | saṁvinmātraṁ paraṁ brahma tatsvamātraṁ vijr̥mbhatē || ōṁ...

Kumaropanishad – kumārōpaniṣat

stōtranidhi → śrī subrahmaṇya stōtrāṇi → kumārōpaniṣat ambhōdhimadhyē ravikōṭyanēkaprabhāṁ dadātyāśritajīvamadhyē | ōṁ haṁsaḥ ōṁ tasmai kumārāya namō astu...

Tripuropanishad – tripurōpaniṣat

stōtranidhi → śrī lalitā stōtrāṇi → tripurōpaniṣat ōṁ vāṅmē manasi pratiṣṭhitā | manō mē vāci pratiṣṭhitam | āvirāvīrma ēdhi | vēdasya ma āṇīsthaḥ |...

Heramba Upanishad – hēraṁbōpaniṣat

stōtranidhi → śrī gaṇēśa stōtrāṇi → hēraṁbōpaniṣat ōṁ saha nāvavatu | saha nau bhunaktu | saha vīryaṁ karavāvahai | tējasvināvadhītamastu mā vidviṣāvahai | ōṁ...

Trisuparnam – trisuparṇam

stōtranidhi → vēda sūktāni → trisuparṇam (tai-ā-10-38:40) oṃ brahma̍metu̱ mām | madhu̍metu̱ mām | brahma̍me̱va madhu̍metu̱ mām | yāste̍ soma pra̱jā va̱thso'bhi̱ so...

Narayana upanishat – nārāyaṇōpaniṣat

stōtranidhi → śrī viṣṇu stōtrāṇi → nārāyaṇōpaniṣat oṃ sa̱ha nā̍vavatu | sa̱ha nau̍ bhunaktu | sa̱ha vī̱rya̍ṃ karavāvahai | te̱ja̱svinā̱vadhī̍tamastu̱ mā...

Dasa Shantayah – daśaśāntayaḥ

stōtranidhi → vēda sūktāni → daśaśāntayaḥ oṃ bha̱draṃ karṇe̍bhiḥ śṛṇu̱yāma̍ devāḥ | bha̱draṃ pa̍śyemā̱kṣabhi̱ryaja̍trāḥ |...
error: Not allowed