ōṁ bhadraṁ karṇēbhiḥ śr̥ṇuyāma dēvāḥ | bhadraṁ paśyēmākṣabhiryajatrāḥ | sthirairaṅgaistuṣṭuvāgṁ sastanūbhiḥ | vyaśēma dēvahitaṁ yadāyuḥ | svasti na...
stōtranidhi → śrī dakṣiṇāmūrti stōtrāṇi → śrī dakṣiṇāmūrtyupaniṣat ōṁ saha nāvavatu | saha nau bhunaktu | saha vīryaṁ karavāvahai | tējasvināvadhītamastu | mā...
stōtranidhi → śrī kālikā stōtrāṇi → śrī kālikōpaniṣat atha hainaṁ brahmarandhrē brahmasvarūpiṇīmāpnōti | subhagāṁ triguṇitāṁ muktāsubhagāṁ...
stōtranidhi → śrī subrahmaṇya stōtrāṇi → skandōpaniṣat yatrāsambhinnatāṁ yāti svātiriktabhidātatiḥ | saṁvinmātraṁ paraṁ brahma tatsvamātraṁ vijr̥mbhatē || ōṁ...
stōtranidhi → śrī subrahmaṇya stōtrāṇi → kumārōpaniṣat ambhōdhimadhyē ravikōṭyanēkaprabhāṁ dadātyāśritajīvamadhyē | ōṁ haṁsaḥ ōṁ tasmai kumārāya namō astu...
stōtranidhi → śrī lalitā stōtrāṇi → tripurōpaniṣat ōṁ vāṅmē manasi pratiṣṭhitā | manō mē vāci pratiṣṭhitam | āvirāvīrma ēdhi | vēdasya ma āṇīsthaḥ |...
stōtranidhi → śrī lalitā stōtrāṇi → śrī lalitōpaniṣat śrīlalitātripurasundaryai namaḥ | ōṁ paramakāraṇabhūtā śaktiḥ kēna navacakrarūpō dēhaḥ |...
stōtranidhi → śrī gaṇēśa stōtrāṇi → gaṇēśatāpinyupaniṣat || atha gaṇēśapūrvatāpinyupaniṣat || gaṇēśaṁ pramathādhīśaṁ nirguṇaṁ saguṇaṁ vibhum |...
stōtranidhi → śrī gaṇēśa stōtrāṇi → hēraṁbōpaniṣat ōṁ saha nāvavatu | saha nau bhunaktu | saha vīryaṁ karavāvahai | tējasvināvadhītamastu mā vidviṣāvahai | ōṁ...
stōtranidhi → vēda sūktāni → trisuparṇam (tai-ā-10-38:40) oṃ brahma̍metu̱ mām | madhu̍metu̱ mām | brahma̍me̱va madhu̍metu̱ mām | yāste̍ soma pra̱jā va̱thso'bhi̱ so...
stōtranidhi → śrī sūrya stōtrāṇi → cākṣuṣōpaniṣat athātaścākṣuṣīṁ paṭhita siddhavidyāṁ cakṣūrōgaharāṁ vyākhyāsyāmaḥ | yaccakṣūrōgāḥ sarvatō...
stōtranidhi → vēda sūktāni → taittirīyōpaniṣat - 3. bhr̥guvallī oṃ sa̱ha nā̍vavatu | sa̱ha nau̍ bhunaktu | sa̱ha vī̱rya̍ṃ karavāvahai | te̱ja̱svinā̱vadhī̍tamastu̱...
stōtranidhi → vēda sūktāni → taittirīyōpaniṣat - 2. brahmānandavallī oṃ sa̱ha nā̍vavatu | sa̱ha nau̍ bhunaktu | sa̱ha vī̱rya̍ṃ karavāvahai |...
stōtranidhi → vēda sūktāni → taittirīyōpaniṣat - 1. śīkṣāvallī (tai|ā|7-1-1) oṃ śrī gurubhyo namaḥ | hariḥ om || oṃ śaṃ no̍ mi̱traśśaṃ varu̍ṇaḥ | śaṃ...
stōtranidhi → śrī viṣṇu stōtrāṇi → nārāyaṇōpaniṣat oṃ sa̱ha nā̍vavatu | sa̱ha nau̍ bhunaktu | sa̱ha vī̱rya̍ṃ karavāvahai | te̱ja̱svinā̱vadhī̍tamastu̱ mā...
stōtranidhi → śrī viṣṇu stōtrāṇi → mahānārāyaṇōpaniṣat ha̱ri̱: om || śaṃ no̍ mi̱traḥ śaṃ varu̍ṇaḥ | śaṃ no̍ bhavatvarya̱mā | śaṃ na̱ indro̱...
stōtranidhi → śrī gaṇēśa stōtrāṇi → śrī gaṇapatyatharvaśīrṣōpaniṣat ōṁ bha̲draṁ karṇḗbhiḥ śr̥ṇu̲yāmá dēvāḥ | bha̲draṁ...
stōtranidhi → vēda sūktāni → daśaśāntayaḥ oṃ bha̱draṃ karṇe̍bhiḥ śṛṇu̱yāma̍ devāḥ | bha̱draṃ pa̍śyemā̱kṣabhi̱ryaja̍trāḥ |...