stōtranidhi → śrī nr̥siṁha stōtrāṇi → śrī nr̥siṁha stutiḥ 2 surāsuraśirōratnakāntivicchuritāṅghrayē | namastribhuvanēśāya harayē siṁharūpiṇē || 1 || śatrōḥ...
stōtranidhi → śrī nr̥siṁha stōtrāṇi → śrī nr̥siṁha stutiḥ (prahlāda kr̥tam) 2 bhagavat stutiḥ (prahlāda kr̥taṁ) prahlāda uvāca | namastē puṇḍarīkākṣa namastē...
yudhiṣṭhira uvāca | namastē paramēśāni brahmarūpē sanātani | surāsurajagadvandyē kāmēśvari namō:'stu tē || 1 || na tē prabhāvaṁ jānanti brahmādyāstridaśēśvarāḥ |...
stōtranidhi → śrī gaṇēśa stōtrāṇi → śrī hēramba stutiḥ (naranārāyaṇakr̥tā) naranārāyaṇāvūcatuḥ | namastē gaṇanāthāya bhaktasaṁrakṣakāya tē | bhaktēbhyō...
ōṁ namō bhagavati jaya jaya cāmuṇḍikē, caṇḍēśvari, caṇḍāyudhē, caṇḍarūpē, tāṇḍavapriyē, kuṇḍalībhūtadiṅnāgamaṇḍita gaṇḍasthalē, samasta...
mātaṅgi mātarīśē madhumadamathanārādhitē mahāmāyē | mōhini mōhapramathini manmathamathanapriyē namastē:'stu || 1 || stutiṣu tava dēvi vidhirapi pihitamatirbhavati vihitamatiḥ |...
stōtranidhi → śrī pratyaṅgirā stōtrāṇi → śrī pratyaṅgirā stavarājaḥ asya śrī pratyaṅgirā ugrakr̥tyādēvī mahāmantrasya pratyaṅgirā r̥ṣiḥ anuṣṭupchandaḥ...
stōtranidhi → śrī pratyaṅgirā stōtrāṇi → śrī pratyaṅgirā āpannivāraṇa stutiḥ pratyaṅgirē mahākr̥tyē dustarāpannivāriṇi | sakalāpannivr̥ttiṁ mē sarvadā kuru...
stōtranidhi → navagraha stōtrāṇi → śrī śanaiścara nāma stutiḥ śrīśaniruvāca | krōḍaṁ nīlāñjanaprakhyaṁ nīlavarṇasamasrajam | chāyāmārtaṇḍasambhūtaṁ...
stōtranidhi → śrī kālikā stōtrāṇi → śrī kālī stutiḥ (brahma kr̥tam) namāmi kr̥ṣṇarūpiṇīṁ kr̥ṣṇāṅgayaṣṭidhāriṇīm | samagratattvasāgaraṁ...
stōtranidhi → śrī kālikā stōtrāṇi → śrī bhadrakālī stutiḥ brahmaviṣṇu ūcatuḥ | namāmi tvāṁ viśvakartrīṁ parēśīṁ nityāmādyāṁ satyavijñānarūpām |...
stōtranidhi → śrī kālikā stōtrāṇi → śrī kālikā svarūpa stutiḥ sitatarasaṁvidavāpyaṁ sadasatkalanāvihīnamanupādhi | jayati jagattrayarūpaṁ nīrūpaṁ dēvi tē rūpam...
stōtranidhi → śrī viṣṇu stōtrāṇi → śrī puruṣōttama stutiḥ (prahlāda kr̥tam) ōṁ namaḥ paramārthārtha sthūlasūkṣmakṣarākṣara | vyaktāvyakta kalātīta...
stōtranidhi → śrī viṣṇu stōtrāṇi → śrī sahasrāra (sudarśana) stutiḥ sahasrāra mahāśūra raṇadhīra girā stutim | ṣaṭkōṇaripuhr̥dbāṇa santrāṇa karavāṇi tē...
stōtranidhi → śrī nr̥siṁha stōtrāṇi → śrī nr̥siṁha nakha stutiḥ śrī nr̥siṁha nakhastutiḥ pāntvasmān puruhūtavairibalavanmātaṅgamādyadghaṭā-...
stōtranidhi → śrī nr̥siṁha stōtrāṇi → śrī nr̥siṁha stutiḥ (nārāyaṇapaṇḍita kr̥tam) udayaravisahasradyōtitaṁ rūkṣavīkṣaṁ pralaya jaladhinādaṁ...
stōtranidhi → śrī nr̥siṁha stōtrāṇi → śrī nr̥siṁha saṁstutiḥ bhairavāḍambaraṁ bāhudaṁṣṭrāyudhaṁ caṇḍakōpaṁ mahājvālamēkaṁ prabhum |...
stōtranidhi → śrī nr̥siṁha stōtrāṇi → śrī nr̥siṁha stutiḥ (śukrācārya kr̥tam) śukra uvāca | namāmi dēvaṁ viśvēśaṁ vāmanaṁ viṣṇurūpiṇam | balidarpaharaṁ...
stōtranidhi → śrī dattātrēya stōtrāṇi → śrī datta vēdapāda stutiḥ agnimīlē paraṁ dēvaṁ yajñasya tvāṁ tryadhīśvaram | stōmō:'yamagriyō:'rthyastē hr̥dispr̥gastu...
stōtranidhi → śrī ayyappa stōtrāṇi → śrī dharmaśāstā stuti daśakam āśānurūpaphaladaṁ caraṇāravinda- -bhājāmapāra karuṇārṇava pūrṇacandram | nāśāya...
stōtranidhi → śrī lakṣmī stōtrāṇi → śrī mahālakṣmī stutiḥ ādilakṣmi namastē:'stu parabrahmasvarūpiṇi | yaśō dēhi dhanaṁ dēhi sarvakāmāṁśca dēhi mē || 1 ||...
stōtranidhi → śrī naṭarāja stōtrāṇi → śrī naṭēśvara bhujaṅga stutiḥ lōkānāhūya sarvān ḍamarukaninadairghōrasaṁsāramagnān datvābhītiṁ dayāluḥ...
stōtranidhi → śrī śiva stōtrāṇi → śrī śarva stutiḥ (kr̥ṣṇārjuna kr̥tam) kr̥ṣṇārjunāvūcatuḥ | namō bhavāya śarvāya rudrāya varadāya ca | paśūnāṁ patayē...
stōtranidhi → śrī subrahmaṇya stōtrāṇi → ṣaḍānana stutiḥ śrīgaurīsahitēśaphālanayanādudbhūtamagnyāśuga- -vyūḍhaṁ viṣṇupadīpayaḥ śaravaṇē...